________________
द्वितीयविशिका wwwwwwwwwwwwww निगमकुशलै । यत्तु-अलोकाकाशप्रविष्टस्य सततोर्ध्वगमनं मोक्ष इति जैनाभिप्रायेगोज्जुधुषुर्वाचस्पत्याद्यास्तदुन्मत्तप्रलपितमिवानादरणीयमेवानुपासितगुरुकुलाना वैतण्डिकाना भवत्येवैवविधा हास्यजनिका क्रिया। यतो नहि तेन जैनेन्द्रशासनलवोप्याघ्रातोऽपि । नैव भवति चाशतोऽपि पीतपीयूषाणा विषविपमोद्गार । एतत्तु कियन्मात्रमेव तेषामज्ञान, यावन्न ते कर्मणामन्वयोऽप्यववुद्धो जेनाभिमतो, योऽवबुद्धयते जनशिशुभिरप्यादावेव । अनेन च तेपा केवलमाविर्भवति परमतमनाघ्रायापि तत्खण्डनमात्ररसिकता, कयमन्यथाऽनभिमत जैनानामशतोऽपि विवृत्याभिमततया व्याख्यायेरन् । न चाग्रहमात्रविज़म्भितमेतत् । यतो नहि खण्डनमेतस्य विदधे, किन्तु केवल मयूरनृत्यवत् स्वचातुर्यमात्र प्रकाशित, निराकृतोऽशस्त्वनेनैवावगम्यता यत् कथकार समर्थितो भविष्यति, पर पारम्पर्यमेवैतदेतेषां । भाष्यकारापसदेनापि तथैव स्वकपोलकल्पनाविजृम्भित जीवस्यानन्त्यावयवत्वमपि प्रदर्शितमेवानाम्नात जिनमते । यदि चेन्न भेदोऽनन्तासडख्ययो सम्यक् तीवगाहित निरङ्कमप्याहत मत दूपणीयधियापि यन्मेरुसर्षपयोरिवातिमहदन्तरान्वितयोरपि न लक्षीचक्रे भिदा। तेन लोकव्यवहारेण तथेति शिवमस्तु तस्मै,तेभ्यो वा सूक्ष्मतमबुद्धिविभवधारणपटिण्ठताख्यातिमागृह्यापि प्राकृतजनसमानाचरणपटुभ्यो, यत् स्वयरुचिवचनोद्गारशोभनभालालडकृतोरस्कतया मोदन्ते इत्यलमपरबुद्धिमान्द्यप्रदर्शनेन । लोकालोकव्यापकमाकाशमिति लभ्यते द्वितीयया व्युत्पत्त्या । कय लोकालोकतया विभागस्ताकाशम्येति चेद्धर्माधर्माद्यन्वित लोकाकाश, केवल त्वलोकाकाशम् । अनेनापि गेहेनदिनस्ते दूरतो निरस्ता एवावसेया । य आहुजैनाभिमन्तव्यमुद्दिश्य यत्-सासारकजीवाश्रयो लोकाकाशोऽलोकाकाशस्तु मुक्तानामाश्रय इति ।