________________
द्वितीयविशिका
भागेन परमाणुता, यन्त्रेण कोटिगो विभागावलोकनात् सुसूक्ष्मतरस्यापि दृश्यस्य । न चैवमवयवपरम्पराकल्पनेऽनवम्था मेरुसर्षपयोरनन्तावयवत्वेन साम्यप्रसङ्घश्चेति वाच्य । यतो नहि कल्पनाभिया पदार्थस्वरूपमन्यथाकारमाख्यान्ति विद्वास. । न चानवस्था, परमाणौ तात्त्विके विश्रामात्, अर्वागविश्रामे तु न परमाणी तात्त्विके विश्राम इति परिमाणविश्रान्तिस्थानमेतत् स्यान्न । यच्च नोद्यते मेरुसर्पपयो , तदपि न विचार्य व्यागीणम्, यत कल्पनेऽपि परम्पराया न समाना सा द्वयो , अन्यथा घटगावकयो साम्यापत्तिः किं न भवतामपि, तन्नैतत् सुन्दरम् । तथा यथाऽनन्ताणुक कन्ध परिमितेऽपि क्षेत्रे तिष्ठति तयाऽन्यपि तिष्ठेयुश्चेत को हि विरोध । एष एवविधमहिमा यद्-एकीभूता तिष्ठन्ति अल्पेपि क्षेत्रे । तन्नाणूनामनन्तानामवस्थान क्षेत्रे परिमितेऽपि विरुद्धयते। अनेनैतदपि निरस्तमेव-यद्यावत्प्रमाण आकाशस्य प्रदेशस्तावत्प्रमाण एव ।
'सत्येण सुतिक्क्षणवि छेत्तु भेत्तु व जो न किर सक्को।
त परमाणु सिद्धा वयति आइ पमाणाण' मितिवचनात् परमाणुरिति कथ मायादेकस्मिन्नाकागप्रदेशे स्कन्ध ? इति । वन्धस्यानुभावो वा विचित्रो, येनैतन्नासम्भवम्, येनोदाहृत 'भेदसङ्घाताभ्या चाक्षुषा' इति । अचाक्षुपाणामपि स्कन्धाना भेदसडाताभ्या चाक्षुपापत्ति. कथमन्यथा युक्तियुक्ता भवेद् न चेत् स्याद् वन्धमहिमा, अखण्डखण्डितकाचनीलिम्नैतत् सुश्रद्धेयमेव । ननु वद्धाना स्कन्धाना प्रत्येकमनन्तत्वाद् अणूना भिन्नानामप्यनन्तत्वात् कथमवगाहस्तेषा स्कंधाना वन्धमहिम्नावगाहसम्भवेऽपीति चेद् । अवगाहदानस्वभावत्वादाकाशस्येति गृहाण । यथा टेकस्यापि दीपम्योटयोतेनावमथ पूर्णपूर्व द्वितीयतृतीयादेरपि यावतमइख्या