________________
द्वितीयविशिका
४२
vvvVAN
mermananmmmmmmmmmmmmm
च'चइस्सामित्ति जाणइ चयमाणे न जाणड'त्ति सङ्गच्छते समयस्थितिकस्य वेत्तुमशक्यत्वाच्छद्मस्थैरिति । कथ वेद्यश्चेद्, अणुवदनुमानेन भाव्य कालेनापि सुसूक्ष्मेन, कालतारतम्येनैव परापरव्यवहारात् । पर्यन्त पुद्गलावादावुपरितनोऽधश्च समय एव । यद्वा-अवयवधाराप्रतिबद्धोऽय व्यपदिश्यमान काल छद्मस्थज्ञानगोचरः। यतोऽस्य व्यणुकादिवत परिमाणेन परमाणुरिवायमपि कालपरिमाणेन परमाणुभूतो, यतो नैवासौ केवलवेवसापि प्रज्ञया द्विधा व्यपदेष्टुं शक्यते, ते चासडख्येया एकत्र व्यपदिष्टा' समुदितिसमागताश्चेदाऽऽवलिकोच्यते। तदुदाहृतवन्त. सूत्रकारा अपि समयरत्नाकरे
'असइखेज्जाण समयाण समुदितिसमागमेणं सा एगा आवलिअत्ति वुच्चइ'त्ति । ताश्चैककोटिसप्तपष्टिलक्षसप्तसप्ततिसहस्रपोडशाधिकद्विशतमानाश्चेत् समुदीयन्ते, तदैको मुहूर्त स्याद् । यंदाह
'एंगा कोडिसगसठ्ठिलक्खा सत्तहत्तरि सहस्मा य ।
दो य सया सोलहिया आवलिया एगमुहुत्तमि'त्ति । यद्वा-सूचकत्वात् सूत्रस्य आवलिकात आमुर्हतादन्तरा ये कालविभागास्तेऽपि सूचिता एव द्रष्टव्या.। तथाच सडख्येयावलिकावमित उच्छ्वास: नि श्वासकालो य. प्राण इत्युच्यते । असौ चैतादृशस्य हृष्टादिविशेषणविशिष्टस्यैव, नतु यस्य कस्यचिद्यदाहु
हट्ठस्स णवगल्लस्म निरुवगिट्ठस्स जतुणो। ।
एगे ऊमासनीसासे एस पाणुत्ति वुच्चइत्ति तेपा च त्रीणि सहस्राणि त्रिमप्तत्यधिकानि सप्तच शतान्येको मुहूर्त । यदाहुः..., तिण्णि सहस्सा सत्त य मयाइ तेवतरिच ऊसासा।