Page #1
--------------------------------------------------------------------------
________________ / / श्रीआचाराङ्ग प्रदीपिका ॥ श्रीसुधर्मस्वामिविरचितं श्रीजिनहंससूरिकृतप्रदीपिकासमन्वितं ॥shriiaacaaraanggsuutrm // (द्वितीयो विभाग:) संशोधकः । सम्पादकः प्रज्यपादआचार्यदेवश्रीमद्विजयहेमचन्द्रसूरीश्वरशिष्यपूज्य मुनिराजश्रीअक्षयबोधिविजयशिष्य मुनिमहाबोधिविजयः : प्रकाशक : श्रीजिनशासन आराधना ट्रस्ट सोप नं. 5-6-7, 82,-बद्रीकेश्वर सोसायटी, मरीनड्राइव, 'ई' रोड, मरीनड्राइव मुंबई-2.
Page #2
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रीपिझा 1. श्री जिनशासन आराधना ट्रस्ट सोप नं 5-6-7, 82, बद्रीकेश्वर सोसायटी, 'ई' रोड, मरीन ड्राइव, मुंबई - 400 002. : * प्राप्तिस्थान : 2. मूळीबेन अंबालाल रतनचंद जैन धर्मशाळा सरदार बाग सामे, स्टेशन रोड, वीरमगाम - 382150 3. श्रीजिनशासन आराधना ट्रस्ट C/o सुमतिलाल उत्तमचंद - मारफतीया महेतानो पाडो, गोळशेरी, पाटण-384265 प्रत H 600 आवृति : प्रथम वि. सं. 2052 ईस्वी. 1996 888888& ॥ 2 ||
Page #3
--------------------------------------------------------------------------
________________ / / श्रीआचाराङ्ग प्र्दीपिका॥ ( प्रकाशकीय ) द्वादशांगनुं प्रथम अंग आचारांग छे आना पर शिलांकाचार्य भगवंतनी विस्तृत टीका छे. आम छतां संक्षेपमां सूत्रो समजवा माटे सरळ भाषामां रचायेली टीकाओ पण छे जेने प्रदीपिका कहेवाय छे. पूज्यपाद श्री जिनहंससूरि महाराजे आवी एक सरळ प्रदीपिका आचारांग सूत्र पर रची छे. एना प्रथम भागनुं प्रकाशन पूर्वे ame karela che have बाकीना बीजा भागनुं पण प्रकाशन सहर्ष करीए छीए. आ बंने भागनुं संपादन अमारा श्रुतभकितना कार्यना प्रणेता पूज्यपाद आचार्यदेव श्रीमद् पूज्य हेमचन्द्रसूरीश्वरजी महाराजाना शिष्यरत्न मुनिराजश्री अक्षयबोधि विजयजीना शिष्य मुनिश्री महाबोधिविजयजीए घणा ज परिश्रम पूर्वक करेल छे. पूज्यश्रीए नानी वयमां संयम प्राप्त करी गुरुकुळवासमां रही व्याकरण, न्याय, प्रकरण आगमो वगेरेनुं तलस्पर्शी ज्ञान मेळववानी साथे वस्तृव कळाने पण प्राप्त करी छे. जेना द्वारा आजे अनेक जीवोने प्रतिबोध पण करी रह्या छे. आ पूर्वे पण तेओए अनेक ग्रंथोनुं संपादन करेल छे. भविष्यमां पण श्रुतभक्तिनुं सुंदर
Page #4
--------------------------------------------------------------------------
________________ 8 कार्य करी शासन सेवा करे तेवी अपेक्षा सकल संघ तेमनी पासे राखे छे. / / श्रीआचाराङ्ग वीपिजी . योगोवहन करेला गुर्वाज्ञा प्राप्त मुनि भगवंतो आ ग्रंथना स्वाध्यायथी चारित्रनी शुध्धि मेळवी मुक्तिपथना यात्री बने एज शुभापेक्षा. वधुने वधु श्रुतभक्तिनो लाभ मळतो रहे तेवी श्रुतधिष्ठायिका श्री सरस्वती देवीने भावभरी प्रार्थना ली. श्री जिनशासन आराधना ट्रस्ट वती ट्रस्टीओ (1) चंद्रकुमार बाबुभाई जरीवाळा (2) ललितकुमार रतनचंद कोठारी (3) नविनचंद्र भगवानदास शाह (4) पुंडरिकभाई अंबालाल शाह । 4 ॥
Page #5
--------------------------------------------------------------------------
________________ नमो नम: श्रीगुरुप्रेमसूरा ॥ श्रीआचाराङ्ग प्रदीपिका ॥ भावभरी अनुमोदना श्री आचारांग सूत्र प्रदिपिका भाग-2 ना प्रकाशननो संपूर्ण लाभ श्री जैन श्वेताम्बर मूर्तिपूजक तपगच्छ संघ सायन मुंबई" ना ज्ञाननिधिमांथी लेवामां आवेल छे. श्रुतभक्तिना तेओना कार्यनी भावभरी अनुमोदना करीए छीए. ली. श्री जिनशासन आराधना ट्रस्ट आ आगम सूत्र होवाना कारणे योगोर्वहन करेल गुरु आज्ञा प्राप्त साधु साध्वीजी महाराजो ज आना वांचनना अधिकारी che.
Page #6
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रतीपिई ॥ नमोनमः श्रीगुरुप्रेमसूरा दिव्य कृपा:- सिद्धांत महोदधि स्व. आचार्य देवश्रीमद् विजय प्रेमसूरीश्वरजी महाराजा. शुभाशीष:- वर्धमान तपोनिधि गच्छाधिपति स्व. आचार्य देव श्रीमद् विजय भुवनभानुसूरीश्वरजी महाराजा. पुण्यप्रभाव:- परम पूज्य समतासागर स्व. पंन्यासजीथी पद्मविजयजी गणिवर्यथी. प्रेरणा - मार्गदर्शन :- प. पू. आचार्यदेव श्रीमद् विजय हेमचंद्रसूरि महाराज प्रकाशक :- श्री जिनशासन आराधना ट्रस्ट दुकान नं. - 5, बद्रिकेश्वर सोसायटी, 82, नेताजी सुभाष रोड, मरीन ड्राइव इ रोड, मुंबई - 400 002. II 6
Page #7
--------------------------------------------------------------------------
________________ / / श्रीआचाराङ्ग प्वीणिट् ॥ श्रुतसेवाना कार्यमां सदाना साथीओ के भाणबाई नानजी गडा (प.पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय भुवनभानुसूरि म.सा. ना उपदेशथी ) शेठ आणंदजी कल्याणजी, अमदावाद. श्री शांतिनगर श्वेतांबर मूर्तिपूजक जैन संघ, अमदावाद. (5.पू. तपसम्राट आचार्यदेव श्रीमद्विजय हिमांशुसूरि म.नी प्रेरणाथी ) श्री श्रीपाळनगर जैन उपाश्रय ट्रस्ट, वालकेश्वर, मुंबई. (प.पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय रामचंद्रसूरि म.नी दिव्यकृपा तथा पू. आचार्यदेव श्रीमद्विजय मित्रानंद s. म. नी प्रेरणाथी). श्री लावण्य सोसायटी श्वेतांबर मूर्तिपूजक जैन संघ, अमदावाद (पं. पू. पंन्यासजी श्री कुलचंद्रविजयजी गणिवर्यनी प्रेरणाथी ) नयनबाळा बाबुभाई सी. जरीवाळा हा, चंद्रकुमार, मनीष, कल्पनेश (प.पू. मुनिराजश्री कल्याणबोधि वि.म.सा. नी प्रेरणाथी ). केशरीबेन रतनचंद कोठारी हा. ललितभाई (5.पू. गच्छाधिपति आचार्यदेव श्रीमद् विजय जयघोषसूरीश्वरजी महाराजनी प्रेरणाथी) श्री श्वेतांबर मूर्तिपूजक तपगच्छीय जैन पौषधशाळा ट्रस्ट, दादर, मुंबई - श्री मुलुंड श्वेतांबर मूर्तिपूजक जैन संघ, मुलुंड, मुंबई. (पूज्यपाद आचार्यदेव श्री हेमचंद्रसूरि म.सा. नी प्रेरणाथी) झेरू श्री शांताक्रुझ श्वेतांबर मूर्तिपूजक तपागच्छ संध, शांताक्रुझ, मुंबई. (पूज्यपाद आचार्यदेव श्री हेमचंद्रसूरि म.सा. नी प्रेरणाथी ) । 7 ॥
Page #8
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रीपिका ॥ - क्रे - तसेवाना कार्यमां सदाना साथीओ झे- श्री देवकरण मूळजीभाई जैन देरासर पेढी, मलाड (वेस्ट), मुंबई. (प. पू. मुनिराजश्री संयमबोधि वि. म. नी प्रेरणाथी) संघवी अंबालाल रतनचंद जैन धार्मिक ट्रस्ट, खंभात. (पू. सा. श्री वसंतप्रभाश्रीजी म. तथा पू. सा. श्री स्वयंप्रभाश्रीजी म. तथा पू. सा. श्री vaO% दिव्ययशाश्रीजी म. नी प्रेरणाथी मूळीबेननी आराधनानी अनुमोदनार्थे.) बाबु अमीचंद पनालाल आदीश्वर जैन टेम्पल चेरीटेबल ट्रस्ट, वालकेश्वर, मुंबई-6. ( पू. मुनिराजश्री अक्षयबोधि वि. म. तथा पू. मुनिराजश्री महाबोधि वि. म. तथा पू. मुनिराजश्री हिरण्यबोधि वि. म. नी प्रेरणाथी ) श्री श्रेयस्कर अंधेरी गुजराती जैन संघ, मुंबई. (पू. मुनिराजश्री हमदर्शन वि. म. तथा पू. मुनिराजश्री रम्यघोष वि. म. नी प्रेरणाथी) श्री जैन श्वेतांबर मूर्तिपूजक संघ, मंगळपारेखनो खांचो, शाहपुर, अमदावाद. (प. पू. आचार्यदेव श्री रुचकचंद्र सूरि म. नी प्रेरणाथी) श्री पार्श्वनाथ श्वेतांबर मूर्तिपूजक जैन संघ, संघाणी एस्टेट, घाटकोपर, (वेस्ट) मुंबई. (पू. मुनिराजश्री कल्याणबोधि वि. म. नी प्रेरणाथी ) श्री नवजीवन सोसायटी जैन संघ, bombe senTrala, मुंबई. (पू. मुनिराजश्री अक्षयबोधि वि. म. नी प्रेरणाथी ) श्री कल्याणजी सोभागचंद जैन पेढी, पींडवाडा. ( सिद्धांतमहोदधि स्व. आचार्यदेव श्रीमद् विजय प्रेमसूरीश्वरजी म. सा. ना निर्मळ संयमनी अनुमोदनार्थे. ) श्री घाटकोपर जैन श्वेतांबर मूर्तिपूजक संघ, घाटकोपर, मुंबई. के -
Page #9
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ तिक श्रुतसेवाना कार्यमां सदाना साथीओ - श्री लक्षमीवर्धक जैन संघ, पालडी, अमदावाद, (प.पू. मुनिराजश्री निपुणचंद्र विजय म. नी प्रेरणाथी) - श्री नडीयाद श्वेतांबर मूर्तिपूजक जैन संघ, नडीयाद. (5.पू. मुनिराज श्री वरबोधि विजयजी म. नी प्रेरणाथी) - श्री सायन श्वेतांबर मूर्तिपूजक जैन संध, सायन, मुंबई. के श्री पार्श्वनाथ श्वेतांबर मूर्तिपूजक जैन संध, संघाणी एस्टेट, घाटकोपर (वेस्ट), मुंबई. त्रित भकत * श्री बाबुभाई सी. जरीवाला ट्रस्ट, निझामपुरा, वडोदरा. श्री बापुनगर श्वेतांबर मूर्तिपूजक जैन संघ, अमदावाद. | (मुनिराजश्री अक्षयबोधिविजयजी म. तथा मुनिराजश्री महाबोधि विजयजी म. नी प्रेरणाथी) के श्री सुमतिनाथ श्वेतांबर मूर्तिपूजक जैन संघ, मेमनगर, अमदावाद, (पू. मुनिराजश्री धर्मरक्षित वि. म. तथा पू. मुनिराजश्री हेमदर्शन वि. म. नी प्रेरणाथी) ट्रेक- स्व. श्री सुंदरलाल दलपतभाई झवेरी. हा. जासुदबेन, पुनमचंदभाई, जसवंतभाई वगेरे श्री मुनिसुव्रत स्वामि जैन श्वेतांबर मूर्तिपूजक मंदिर ट्रस्ट, कोल्हापुर. श्री अरविंदकुमार केशवलाल झवेरी जैन रिलिजियस ट्रस्ट, खंभात.
Page #10
--------------------------------------------------------------------------
________________ || श्रीआचाराङ्ग प्रस्तावना पंचम गणधर श्री सुधमस्विआमीजीए रचेल श्री आचारांगसूत्र जैन प्रवचनना सारभूत छे. निर्युक्तिकार श्रीभद्रबाहु % स्वामीजीए आ सूत्रना अलग अलग दश नामो बताव्या छे. (1) आचार (2) आचाल (3) आगाल (4) आकर (5) 9 आश्वास (6) आदर्श (7) अंग (8) आचीर्ण (9) आजाति (10) आमोक्ष. आचारांग सूत्रने वर्णवता भगवान श्री भद्रबाहुस्वामी तेनी नियुक्तिमां जणावे छे के तीर्थंकर भगवानो तीर्थ प्रवर्तनना 20 प्रारंभमां ज आचारांगना अर्थनुं प्ररूपण करे छे. आमां मोक्षना उपायो छे. आज प्रवचननो सार छे. आचार सूत्रनुं ज्ञान , मेळव्या पछी ज श्रमणधर्मनुं साचुं स्वरूप समजाय छे. अंतरमां वैराग्यनी ज्योत प्रगटावे तेवा अनेक सुवाक्यो आचारांगसूत्रना प्रत्येक अध्ययनोमां जोवा मळे छे. पूज्यश्री जंबूविजयजी महाराजना शब्दोमां कहीए तो वांचो अने नाचो एम कहेवानुं मन थई आवे तेवा अनेक सुवाक्योना दर्शन आचारांग सूत्रमां थाय छे. आचारांग सूत्रमां बे श्रुतस्कंध छे. प्रथम श्रुतस्कंधनुं नाम आचार छे अने ते ब्रह्मचर्यना नामे पण ओळखाय छे. ज्यारे # | द्वितीय श्रुतस्कंधनुं नाम आचारांग छे. प्रथम श्रुतस्कंधनां नव अध्ययन छे. द्वितीय श्रुतस्कंधमां 4 चूलाओ छे तथा निशीथ 1. आचारो 1 आचालो 2 आगालो 3 आगरो य 4 आसासो 5 आयरिसो 6 अंगतिय 7 आइण्णा 8 'ऽजाइ 9 आमोक्खा 10 ॥ 7 ॥ - आचारांग नियुक्ति । 20 ॥
Page #11
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रीपिई । 89 चूर्णिकार निशीथसूत्रने आचारांग द्वितीय श्रुतस्कंधनी पंचमचूलारूपे गणावे छे. निशीथसूत्रने अलग गणीए तो आचारांगसूत्रना बे श्रुतस्कंधना कुल पच्चीश अध्ययनो थाय छे. आचारांग अंगे आ सिवाय शैली, आचारांग सूत्रना रचयिता, नियूहाण स्थान, परिमाण, विषय द्वादशांगीमां आचारांग सूत्रनी प्रथमता आदि विषयोने विस्तारथी जाणवानी ईच्छा धरावनाराओने, श्री महावीर जैन विद्यालय, मुंबई-36 प्रकाशित दर्शन प्रभावक, श्रुतस्थविर, प्रवर्तक श्री जंबूविजयजी महाराज संपादित आयार सुत्त (आचारांग सूत्र) पुस्तकनी प्रस्तावना जोई जवा माटे अमारी नम्र विनंती छे. आचारांग प्रदीपिका: आचारांग सूत्र उपर आज सुधीमां अनेक वृत्ति/स्तबक अने विवेचनोनुं निर्माण थयुं छे. जेनी नोंध आ प्रस्तावनाना अंते परिशिष्ट नं-1मां आपी छे. उपरांत आचारांगने वर्णवती केटलीक सजझायो अने पूजानी ढाळो पण राणी छे, जे रचनाओ परिशिष्ट नं-2मां आपी छे. प्रस्तुत वृत्ति खरतरगच्छीय आचार्यश्रीजिनहंससूरिकृत छे. जे दीपिका या प्रदीपिकाना नामथी वर्तमानमां प्रसिध्ध छे. जो के श्री जिनसूरिए आ वृत्तिनो प्रदीपिका तरीके ग्रंथनी आदिमां ज उल्लेख कर्यो छे.' - लगभग 9,5% ब्लोक प्रमाण आ वृत्तिनी रचना श्री लुणकर्णराजा अने मंत्रीश्वर संघवी कर्मसिंहना समये वि.सं. 0% ॥ 11 ॥ 1श्री जिनहंससूरीन्द्रः क्रियते स्म प्र्दीपिका।
Page #12
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग कीरि II 1573 वर्षे विक्रमनगरमां थई छे." प्रस्तुत प्रदीपिकानी रचनामां पाठक श्री देवतिलक मुनिए सहाय करी छे, तेमज पाठक भक्तिलाभ आदि मुनिओए आ प्रदीपिकाने तपासी छे.' शीलांकाचार्यनी आचारांगसूत्र उपरनी वृत्ति विस्तृत अने कठिन होवाथी तेओश्रीए अल्पबुध्धिवाळा मुनिओ माटे प्रदीपिकानी रचना करी छे. मुख्यतया शीलांकाचार्यनी वृत्तिनी आधारे आ प्रदीपिकामां फरक एटलो छे के शीलांकाचार्यनी वृत्तिमां आवती दार्शनिक चर्चा, नवनिक्षेपना विस्तारो आदि आमां लीधां नथी. तेम ज शीलांकाचार्यनी वृत्ति मूळसूत्र तेम ज श्री भद्रबाहुस्वामीकृत आचारांगसूत्रनी निर्युक्ति एम बंने उपर छे, ज्यारे प्रदीपिका मात्र मूळसूत्र उपर यायेल छे. कोई कोई स्थळे निर्युक्तिनी गाथाओ लीधी छे. टुंकमां बने तेटली प्रदीपिकाने सरळ बनाववानो प्रयास तेओश्रीए कर्यो छे. 1 श्री लूणकर्णराज्ये मंत्रीश्वरकर्मसिंहसंघपतौ । श्रीमद्विक्रमनगरे गुण-मुनि-शर-चन्द्रमित (1573) वर्षे । / 10 / / 2 साहाय्यमत्र चक्रुः श्री पाठकदेवतिलकनामानः । दक्षा: शिष्या वाग्गुरुसुगुरुदयासागरेन्द्राणाम् ॥ 13 / / गीतार्थशिरीमणिभिः प्रयतैः श्री भक्तिलाभयतिमुख्यैः । संशोधिता तथापि च यदव दुष्टं विशोध्यं तत् । / 14 / / 3 शीलाइ काचार्यरचिता वृत्तिरस्ति सविस्तरा । श्रीआचारागसूत्रस्य दुर्विगाहा परं ततः ॥ 2 ॥ (ग्रन्थादी) आचारदीपिकेयं विनिर्मिता देवकुलिकया तुल्या अल्पावबोधयतिगणमतिदैवतसंनिवेशकृते ॥ 12 / / (प्रशस्तौ) II II
Page #13
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्र्दीपिका॥ ADGOOD 999 प्रस्तुत प्रदीपिकानुं संपादन/संशोधन करती vakhate ame be hastaprato तथा पू. सागरजी महाराज संपादित संशोधित श्री शीलांकाचार्यवृत्ति सहित आचारांगसूत्र अने सूत्रकृतांग सूत्रनी प्रताकार आवृत्ति उपरथी ओफसेट पध्धत्ति द्वारा आगम प्रभाकर पू. पुण्यविजयजी महाराज संग्रहीत प्राचीन सामग्रीना अनुसार शुध्धिपत्रक-वृध्धिपत्रक आदि अनेक परिशिष्टो वडे दर्शन प्रभावक, श्रुतस्थविर, प्रवर्तक मुनिराज श्री जंबुविजयजी महाराज द्वारा परिष्कृत, मोतीलाल बनारसीदास ईडोलोजिक ट्रस्ट-दिल्ली द्वारा पुनर्मुद्रित करेल पुस्तकने सामे राखेल. हस्तप्रतो साथे मुद्रित शीलांकाचार्यवृत्तिने सरखावता हस्तप्रतमां अमने केटलाय महत्त्वना अने केटलाक तो अति महत्वना पाठो मळ्या जे मुद्रित-परिष्कृत शीलांकाचार्यवृत्तिमां पण जोवा नथी मळ्या. आम थतां अमे पूज्य प्रवर्तक मुनिराजश्री जंबुविजयजी महाराजने पूछावता तेओश्रीनो जे पत्र आव्यो तेनो सारभाग अहीं आपीए छीए. 20-9-90 उण (जि. बनासकांठा) 385560 "घणा महत्वना पाठो मळवा संभव che. ame to पुण्य वि. म. ए लेवरावेला पाठांतरोमांथी पसंद करीने पाठो आपेला. तेमां केटलाक छूटी पण गयो होय. वळी महत्वना ज लीधेला. एटले नवा शुध्धतर पाठो मळे ते उपादेय छे." आ पत्र मळ्या पछी अमे आवा विशिष्ट पाठोनी नोंध तैयार करी. जेनी संख्या लगभग 10 जेटली थई. उदाहरण तरीके आवा केटलाक पाठोने अमे परिशिट नं-3 मां आप्या छे. जिज्ञासुओने ते खास जोवानी नम्र विनंती che. । 3 ॥.
Page #14
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ प्रदीपिकाकार श्री जिनहिंससूरि: खरतरगच्छीय आचार्यश्री जिनहंससूरि महाराजना जीवन अंगे वर्तमानमां जेटली माहिती प्राप्त थाय छे ते अने ते ते पुस्तकोमांथी साभार उद्भूत करी अक्षरश: अत्रे आपीए छीए. (1) 18 जिनहंससूरि :- समय 1524 से 1582 / खरतरगच्छागुरु जिनसमुद्रसूरी । जन्म 1524 / सेत्रावा निवासी चोपडा गोत्रीय मेघराज और कमलादे के पुत्र । दिक्षा 1535 बीकानेर । आचार्य पद 1555 / बादशाह को धौलपुर में चमत्कार दिखाकर 500 कैदियों को छुद्द्वाया। स्वर्गवास 1582 / आचारांगसूत्र दीपिका (1572 बीकानेर) इनकी प्रमुख रचना है। राजस्थानका जैन साहित्य - Ysta मंतगत भली. विनयसाविजित 'संस्कृत साहित्य मेवं साहित्य' 5 52थी 5.67. (52) जिनहंससूरि - (लेखांक-272) खरतरगच्चछीय परिचय संख्या 46 वाले आचार्य (जिनसमुद्रसूरि) के पट्टधर जिनहंससूरि संसारी पक्ष से उनके भानजे थे । इनका जन्म सं. 1524 सेत्रावा में हुआ था। चोपडागोत्रीय मेघराज पिता और कमलादेवी माता थी। ॥ 14 ॥
Page #15
--------------------------------------------------------------------------
________________ / / श्रीआचाराङ्ग प्रदीपिका ॥ जन्म नाम था इनका धनराज । किंवदन्ति है की इनके माता-पिता वर्षों तक सन्तान हीन रहे । परिवार समुद्रसूरि के प्रति आस्थावान था। गुरु महाराजने नियम दिलवाया कि यदि सन्तान हो तो प्रथम बालक को दीक्षा दिलवाई जाय, तथैव हुआ भी । संस्कारशील बालक सहर्ष सं. 1535 में संयम स्वीकार कर धनराज से धर्मरंग बने । आगमादि साहित्य के विशिष्ट अध्ययनानन्तर सं. 1555 में अहमदाबाद में आचार्य पद प्रदान किया और सं. 1556 में बीकानेरमें बडे समारोह के साथ शन्तिसागराचार्यने सूरिमन्त्र समर्पित किया । श्री प्रशस्ति संग्रह पृष्ठ 32, 42 सं. 1528 की पुष्पिका में जिनहंससूरि जिनमाणिक्यसूरि का नाम है, जो विचारणीय है। आगरा जाने पर इनके प्रति श्रध्धा रखने वाले श्रावकोने सम्राट के समान स्वागत किया। किसी विघ्नसन्तोषीने वहा के तात्कालिक लोदी शासक को उभारा कि वह मुनि तो वैभव और सम्पदा में आपकी समानता करता है इस बात पर इन्हें धवलपुर । धौलपुर में रक्षित किया । शासकने इनसे प्रार्थना की कि कोई चमत्कार बताओ । समता के सागर में सदैव निमज्जन करनेवाले योगी मुनि के लिए आध्यात्मिक साधना का प्रदर्शन वर्जित है। इससे लोक-सम्पर्क बढता है, क्रमशः प्रबुद्धसाधक पतन की ओर गतिमान होता है। आगमानुमोदित संयम और प्राण-प्रण से प्रत्येक मर्यादा का सावधानी के साथ पालन करने वाले आचार्य के समक्ष अकारण ही एक समस्या खर्3I हो गी। यह परीक्षणकाल था, आचार्यने शासक से निर्भीकता से कहा कि आध्यात्मिक जीवन में चमत्कारों का कोई मोल नहीं होता । साधना द्वारा ही सिध्धि प्राप्त करना हमारा जीवनलक्ष्य है। श्रमण-संस्कृति के मूलभूत सिध्धांतो के सतर्क प्रतिपादन से वह प्रसन्न हुआ और अपनी भूल समझ में AI । कष्ट के लिए क्षमा-याचना करते हुए साम्पत्तिक वैभव भेंट करना चाहा, परंतु अनाकांक्षी आचार्यने अस्वीकार करते हुए अन्य बन्दीजनोंकी मुक्ति चाही तथैव आज्ञा का पालन हुआ, अमारिपटह ब्ज्वाया। ॥ 15 /
Page #16
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ यह आचार्य सैद्धान्तिक विद्वान थे । आचारांगसूत्र जैन-संस्कृति का प्राण है, शीलांकाचार्य ने सूत्र को सर्वगम्य बनाने हेतु वृत्ति निर्मित की थी। कालान्तर में बौद्धिक ह्रास से वह भी दुर्बोध हो चली थी । आचार्य ने इस पर सं.1573 में लूणकर्ण राज्य-बीकानेर दीपिका टीका का निर्माण किया। देवतिलक, दयासागर और भक्तिलाभ' ने संशोधनादि में सहायता की। स्व. मोहनलाल देसाईने अपने जैन साहित्य के इतिहास (पृष्ठ 516) में इस दीपिका का प्रणयन काल सं. 1582 माना है और नाहटा-बन्धुओने स्वसम्पादित लेख-संग्रह में इसका अनुकरण किया है। ग्रन्थकार स्वयं रचनाकाल का उल्लेख कर रहे हैं, यथा - . श्रीलूणकर्णराज्ये मन्त्रीकर्मसिंहसंघपतौ श्रीमद्विक्रमनगरे गुण-मुनि-शर-चन्द्रमितवर्षे (1573) ॥ इनका शिष्य परिवार भी विद्वद्भोग्य साहित्य-प्रणेता था । जिनभद्रसूरि के ज्ञानमूलक अभियान को इस युग में बल मिला । अभयदेवसूरि और मलयगिरि महाराज की वृत्तियों का परिशीलन कर जम्बूद्वीपप्रज्ञप्ति पर पुण्यसागरोपाध्याय ने जैसलमेर शासक भीम के समय में वृत्ति निर्मित की जिसका प्रथमादर्श ज्ञानतिलक जैसे सारस्वत ने तैयार किया । इस उपाध्याय की अन्य रचनाओं के लिए नाहटा लिखित युगप्रधान जिनचन्द्रसूरि दृष्टव्य है । जिनहंससूरि के समय की दूसरी महत्वपूर्ण और सर्वमान्य रचना है, दण्डकप्रकरण । इसके प्रणेता हैं आचार्य-शिष्य धवलचन्द्रमुनि के शिष्य गजसारमुनि । इस पर उनने सं. 1579 में पत्तन में चूर्णि भी लिखी। 1. यह मुनिवर विद्वान, granthazodhaka aura sulekhaka the, inake हाथ के लिखे पंचपाठ मेरे संग्रह में है। 2. साहाय्यमत्र चक्रुः श्री पाठकदेवतिलकनामानः । दक्षा: शिष्याः वाग्गुरुसुगुरुदयासागरेन्द्राणाम् । / गीतार्थशिरोमणिभिः श्रीपाठकभक्तिलाभमुख्यैः । संशोधिता तथापि च यदत्र दुष्टं विशोध्यं तत् । /
Page #17
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ इनके धर्मानुशासन में सं. 1566 में उपासकदशांग, सं. 1576 में पंचमांग भगवतीसूत्र आदि प्रतियां विशेष रुप से लिखी गी। इनका स्वर्गवास सं. 1582 में पाटण मे हुआ। -मुनितिमा विमित शत्रुजय वैभव 5.45. श्री जिनहंससूरि : श्री जिनसमुद्रसूरि के पट्ट पर जिनहंससूरि हुए, इनका जन्म संवत 1524, दीक्षा सं. 1535 में और आचार्य पद 1556 में शांतिसागर द्वारा हुआ, सं. 1582 में जिनहंससूरि पाटण में स्वर्गवासी हुए, इनके समयमें सं. 1563 में शांतिसागर द्वारा आचार्यांय गच्छकी उत्पत्ति हुई। - श्री पट्टावलीपरागसंग्रह । ले. पं. कल्याण विज्य्ग्न्नि। (4) जिनहंससूरि : आप सेत्रावा निवासी चोपर्3A मेघराज के पुत्र और श्री जिनसमुद्रसूरिजी की बहिन कमलादेवी की कोख से उत्पन्न हुए थे । सं. 1524 में इनका जन्म हुआ था और धनराज इनका नाम था । सं. 1535 में विक्रमपुर में दीक्षित हुए, दीक्षा नाम धर्मरंग था । सं. 1555 अहमदाबाद में आपकी आचार्य पद पर स्थापना हुई। जिसका उत्सव बीकानेर में सं. 1556 जेष्ठ सुदि 9 को 0
Page #18
--------------------------------------------------------------------------
________________ ||shriiaacaaraangg प्रदीपिका ॥ बोहिथरा कर्मसी मंत्रीने पीरोजी लाख रुपया व्यय करके किया था। श्री शांतिसागराचार्यने आपको सूरिमंत्र प्रदान किया था। सं. 1582 में पाटण नगरमें तीन दिन के अनसनपूर्वक आप स्वर्गवासी हुए । सं. 1562 में सागरचंद्रसूरि परंपरा के देवतिलक को उपाध्याय पद दिया था। 2 Y: श्री जिनहंससूरिजी के शिष्य सुप्रसिध्ध गीतार्थ पुण्यसागर महोपाध्याय उदयसिंह की भार्या उत्तम देवी के पुत्र थे । ये सं. 1650 तक विद्यमान थे, विशेष जानने के लिए हमारी युगप्रधान श्री जिनचन्द्रसूरि पुस्तक देखना चाहिए। सं. 1560 में आपने सारंगकुमार तो 11 वर्षीय थे, दीक्षित किया, जिन्हे आपने स्वयं सं. 1582 में पाटण में आचार्य पद भाद्रपद वदि 13 को देकर अपने पद पर स्थापित किया था। -भंवरलाल नाहटा अने महो. विनयसागर संपादित पुस्त: खतररगच्छदीक्षा नन्दी सूची पृ. 25 / जिनहंससूरि : वि सं. 1555मां सूरिपद पर प्रतिष्ठित थयेला. जे सूरिने कोई दुर्जनना दौर्जन्यथी मेवात-देशना आकर (आगर) पुरमां पगमां जंजीर साथे केदखानानो विषम प्रसंग प्राप्त थयेलो, परंतु पाछळथी जेनी तपो ध्यान-विधि चमत्कार पामी सि(2) कंदर पातशाहे जेमने 500 बंदीओ साथे मुक्त करी सन्मानित कर्या हता, ते वि. सं. 1582मां
Page #19
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ पाटणमां सद्गत थयेला जिनहंससूरि, - पं. लालचंदभगवानदास गांधी लिखित पुस्तक ऐतिहासिक लेख संग्रह पृ. 239. ( 6 ) आचार्य जिनहंससूरि : इनके पश्चात् गच्छनायक श्री जिनहंससूरिजी हुये । सेत्रावा नामक गाममें चोपर्3A गोत्रीय साह मेघराज इनके पिता और श्री जिनसमुद्रसूरिजी की बहिन कमलादेवी माता थी। सं. 1528 में इनका जन्म हुआ था. आपका जन्म नाम धनराज और धर्मरंग दीक्षा का नाम था तथा सं. 1535 में विक्रमपुर में दीक्षा ली थी। सं. 1555 में अहमदाबाद नगर में आचार्यपद स्थापना हुई । तदनन्तर सं. 1556 ज्येष्ठ सुदि नवमी के दिन रोहिणी नक्षत्रमें श्रीबीकानेर नगरमें बोहिथरा गोत्रीय करमसी मंत्रीने परोजी लाख रपिया व्यय करके पुनः आपका पद महोत्सव किया और उसी समय शांतिसागराचार्यने आपको सूरिमंत्र प्रदान किया. वहीं नमिनाथ चैत्य में बिम्बों की प्रतिष्ठा करवाई । तदनन्तर एक बार आदरा निवासी संघवी डुंगरसी, मेघराज, पोमदत्त प्रमुख संघ के आग्रह पूर्वक बुलाने पर आप आगरा नगर गये, उस समय बादशाह के भेजे हुए हाथी, घोर्3e, पालखी, बाजे, छत्र, ca~vara आदि के आडम्बर से आपका प्रवेशोत्सव कराया गया; जिसमें गुरुभक्ति, संघभक्ति आदि कार्य में दो लाख रुपये खर्च हुये थे । चुगलखोरों की सूचना के अनुसार बादशाहने आपको बुलाकर धवलपुर में रक्षित कर चमत्कार दिखाने को कहा. तब आचार्यने दैविक शक्ति से बादशाह का मनोरंजन करके पांच सो बंदीजनों (कैदियों) को छुडवाया और अभय घोषणा कराकर उपाश्रय में पधार आये। तब सारे संघ को bar3A हर्ष huaa। sng ॥ 19
Page #20
--------------------------------------------------------------------------
________________ ||shriiaacaaraangg प्रतीपि । तदनन्तर अतिशय सौभाग्यधारी तीनों नगरों में तीन प्रतिष्ठाकारी तथा अनेक संघपति-प्रमुखपद स्थापक गुरुदे पाटन नगरमें तीन दिन अनशन करके सं. 1582 में स्वर्गवासी हुये। -अगरचंद नाहटा लिखित, महो. विनयसागर संपादित पुस्तक हुरत |ष्ठ तिहास - प्रथम वा - पृ. 160 (7) जिनहंससूरि : (I. 16मी सदी पूर्वार्ध) : जैन साधु ऋषिमंडन प्रकरण (2. I. 1583) अने उत्तमकुमार रास (2. I. 1524) ना कर्ता. कृतिनो रचनासमय जोतां आ कवि खरतरगच्छना जिनसमुद्रसूरिना पट्टधर जिनहंससूरि (ज. I. 1468 - अव. I. 1525) होवानी संभावना थाय छे. आ जिनहंससूरि सोत्रावाना वतनी. चोपडा-गोत्रीय मेघराजना पुत्र हता. माता कमलादेवी. दीक्षा I. 1479मां, दीक्षानाम धर्मरंग. सूरिपद I. 1499, भट्टारकपद I. 1500. आ आचार्य बादशाह सिकंदर लोदीने प्रभावित करेला. अवसान पाटणमां. एमणे संस्कृतमां आचारांग सूत्र दीपिका (2. I. 1526) रचेली छे. - गुजराती साहित्य कोश - खंड 1. पृ. 133. (8) । 20 || A. जिनहंससूरि - तेओ सेत्रावाना शा. मेघराज चोपडा अने तेमनी पत्नी कमलादेना पुत्र हता. तेमनो सं.
Page #21
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्र्दीपिका॥ 1524मां जन्म थयो. तेमणे सं. 1535मां जेसलमेरमां दीक्षा लीधी. दीक्षा नाम मुनि धर्मरंग राखवामां आव्युं. तेमने सं. 1555मां अमदावादमां आचार्यपद आपवामां आव्युं. सं. 1556ना वैशाख सुदि 3 दिने (जेठ सुद 9 रविवारे) रोहिणी नक्षत्रमां बीकानेरमां A. शांतिसागरना सूरिमंत्रथी भट्टारपद मळ्युं अने सं. 1582मां अमदावादमां त्रण दिवसनुं अनशन करी तेमनो स्वर्गवास थयो हतो. - ज्यारे आचार्य श्री 14 साधुओ साथे आगरा पधार्या त्यारे त्यांनां श्रीसंघे तेमनो नगरप्रवेश महोत्सव कर्यो हतो. परंतु त्यांना बादशाह सीकंदर लोदीए (I.sa. 1488 थी 1570) कोईनी कान भंभेरणीना कारणे आचार्यश्री, 13 साधुओ तेमज 500 माणसो वगेरेने धोळपुरनी केदमां पूरी दीधा हता. ए स्थितिमां त्रण वर्ष पसार थई गया. (जूओ, प्रक644, बादशाह 33, सिकंदर लोदी) - आचार्यश्रीए विविध देवोनुं आराधन कर्युं पण कंई न वळ्युं. आखरे A. अजितदेवसूरि प्रतिष्ठित जीरावल्ला पार्श्वनाथनुं आराधन कर्युं - नीरापणीपुरी -पार्श्वनाथपया 20II तेमनी कृपाथी तेओ केदमांथी छूट्या. तेमणे 500 केदीओने पण छोडाव्या अने बादशाहने उपदेश आपी अमारि प्रवर्तावी. वृद्धाचार्य पट्टावलीमां जणाव्युं छे के, A. जिनदत्तनुं अभिवचन तोडवाथी आवा वध-बंधन थाय. A. जिनहंसे घणी प्रतिष्ठा करावी हती, यात्रा संघो कढाव्या हता. घणा नवा आचार्यो बनाव्या हता. सं. 1582मां तेमणे आयरंगसुत्तदीपिका रची. | ॥ 21 ॥.
Page #22
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग वीणिट् । बादशाह सीकंदर (I.sa. 1489 थी 1507) लोदीए A. जिनहंसने केदमां पूर्या तेथी A. शांतिसागरे A. 4% जिनसमुद्रनी पाटे A. जिनदेवने नवा आचार्य बनावी स्थापन कर्या. खरतरगच्छमां सं. 1564-65मां मारवाडना रेया गाममां A. जिनदेवथी छठ्ठो आचार्यगच्छ (वडो आचार्यगच्छ) नीकळ्यो. आ समये सं. 158रना माह सुदि पांचम ना रोज अमदावादमां स्थविर परंपरानी पधप्रशस्ति श्लोक 110नी रचना थई. उपा. साधुरंग गणीए सं. 1599मां सुयगडंगसुत्त-दीपिका (चं.-13416) रचेली छे. -त्रिपुटीमहाराज लिखित जैन परंपरानो ईतिहास-भाग बीजो, पृ. 479. आ सिवाय आचार्यश्री जिनहंससूरि अंगेनी बीजी केटलीक माहितीओ केटलाक ग्रन्थोनी तथा हस्तप्रतोनी प्रशस्ति आदिमांथी प्राप्त थाय छे. ते अहीं जणावीए छीए. आचार्यश्री जिनहंससूरिना गुरुनुं नाम आचार्यश्री जिनसमुद्रसूरि हतुं. तेओए भर्तुहरि रचित नीतिशतक-शृंगारशतक अने वैराग्यशतक उपर सर्वार्थसिध्धिमाला नामनी वृत्ति रची हती." 1सूरेः श्री जिनचन्द्राहगुरोः शिष्येण चाग्रहात् टीका शतकशास्त्रस्य कृता भाषामयी शुभा ॥ 8 ॥ शिष्याणां सेवकानां च सूप्यंति (? सूत्रिता) श्री जिनाब्धिना । सर्वार्थसिध्याश्चाख्याया: मणिमाला मनोहरा । / 9 / / युग्मम् । / नीति श्रृंर-वैराग्यादि(घि)कारः त्रिशतैःशुभैः त्रिवर्गमयत्रिस्कन्धा रचितेयं मया शुभा ॥ 14 ॥ II रर
Page #23
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका । / आचार्य श्री जिनसूरिए आचारांगप्रदीपिका सिवाय कल्पान्तर्वाच्यनी पण रचना करी हती. पाछळथी आनो उध्धार नगर्षिगणिए करेलो.' श्रीनगर्षिगणिए लखेली प्रति हालमां अमदावादमां लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिरना संग्रहमां छे. आ ग्रंथ हजी सुधी अप्रगट छे. आचार्य श्री जिनहंससूरिनी पाटे आचार्यश्री जिनमाणिज्यसूरि थया हता. जेनो उल्लेख महो. श्री पुण्यसागरगणिए जंबूद्वीप प्रज्ञमिनी स्वरचितवृत्तिमां करेल छे.* सं. 1660 मां रचायेल गौतमकुलकग्रंथनीवृत्तिना रचयिता श्रीज्ञानतिलकगणि आचार्यश्री जिनहंससूरिना शिष्य महो. श्री पुण्यसागरना शिष्य वाचकवर पमराजगणिना शिष्य हता.' 1. इति कल्पान्तर्वाच्यानि समाप्तानि । भट्टारकप्रभुश्रीजिनहंससूरिभिः । तदुद्धारश्च श्रीमन्निर्मलतपगच्छगगनावभासप्रोद्यत्सहस्रकिरणायमानभट्टारकपुरन्दरश्रीमधीरविजयसूरि-तत्पट्टविशिष्टविभूषणायमा(न)भट्टारकपुरन्दरश्रीमद्विजयसेनसूरीश्वरराज्ये पण्डितचक्रचूडामणीयमानपण्डित श्रीकुशलवर्धनगणिशिष्यशिशुना नगर्षिगणिना कृतः तथा लिखितश्च स्व्वाच्न्कृते। 2. तत्पट्टलक्ष्मीतिलकानुकारा बभूवुरुद्दामगुणैरुदारा : / सूरीश्वरा लब्धनरेन्द्रमाना:श्रीजैनमाणिक्यवराभिधानाः ॥ 16 ॥ (वृत्तिकृत्प्रशस्ति:) 3. श्री खरतरगणनायकजिनहंसयतीश्वरा भुवि बभूवुः । श्रीपुण्यसागरमहोपाध्यायास्तद्विनेयवराः ॥ 11 ॥ विजयन्ते तच्छिष्या वाचकवरपद्यराजगणयः । तेषामन्ते वासी विनिर्म मे ज्ञानतिलकगणिः । / 2 / / गौतमकुलकसुवृत्तिं विलोक्य शास्त्राणि वाक्पतिकाय: / वर्षे व्योम-भवानीसुतास्य-लेश्या-शशाङ्क मिते । / 3 / /
Page #24
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ आचार्यश्रीजिनहंससूरिना अनेक विद्वान शिष्यो हता. जेमांना एक हता महोपाध्याय श्रीपुण्यसागर. तेओए 15275 श्लोक प्रमाण जंबूद्दीपप्रज्ञमिसूत्र पर वृत्ति रची छे. जे हजी सुधी अप्रगट छे. आ सिवाय बीजीपण एक श्री जिनवल्लभसूरिविरचित प्रश्नोत्तरकाव्य ग्रन्थ उपर 1500 श्लोक प्रमाण वृत्तिनी सं. 1640 मां पाठक पुण्यसागरे रचना करी छे. 1. बृहत्खतरगच्छावतंसश्रीजिनहंससूरिशिष्य श्रीपुण्यसागरमहोपाध्यायविरचिताश्रीजम्बूद्वीपप्रज्ञप्तिवृत्तिः समाप्ता ॥ (वृत्तिकृत्प्रशस्तिः) तदीयपट्टाम्बुजराजहंसा: सुरप्रसादाप्तजनप्रशंसाः । विचक्षणश्रेणिशिरोऽवतंसाः कृतोल्लसन्मुक्तिरमारिरंसाः ॥14॥ यैश्चक्रे प्रथमात्रस्य दीपिकार्थप्रदीपिका ते जिनहंससूरीन्द्राः जीयासुगुरवो मम ॥ 11 ॥ युग्मम् । संप्राप्य तदाशिषं श्रीजिनहंससूशिष्यवरैः श्रीपुण्यसागरमहोपाध्यायायैरल्पमतिगम्या । 18॥ एषा जंबूद्वीपप्रज्ञप्तेर्वृत्तिरादराद् विदधे । श्रीमत्पार्श्वजिनेश्वरनिजगुरुविशदप्रसादवशात् ॥ 19 ॥ पञ्चदशसहस्त्राणि द्वे शते पञ्चसप्ततिः प्रायेणास्या ग्रन्थमानं प्रत्यक्षरनिरूपणात् ॥25॥ ग्रन्थाग्रम् 15275 / / 2. इति श्रीखरतरगच्छाधिराजश्रीमदभयदेवसूरिपट्टालङ्कार श्रीजिनवल्लभसूरिविरचिता प्रश्नोत्तरकाव्यवृत्तिरियं समाप्ता ॥ (वृत्तिकृत्प्रशस्तिः) तत्पट्टाराजीवसहस्ररश्मयः ततो बभुः श्रीजिनहंससूरयः । तेषां विनेयैर्विवृत्तिर्विनिर्ममे यत्नादियं पाठकपुण्यसागरैः ॥ 5 ॥ समर्थिता विक्रमसमरेसौ वृत्तिर्वियद्वार्धरसेन्दुवर्षे । गुरौ शुभ श्वेतसहो दशम्यां श्रीजैनचन्द्राभिधसूरिराज्ये ॥ 6 ॥ इति श्रीविवरणकृत्प्रशस्तिरियम् ॥ ग्रन्थाग्र 1500 ॥ 11 28 11
Page #25
--------------------------------------------------------------------------
________________ / / श्रीआचाराङ्ग प्रदीपिका ॥ प्रसिध्ध 4 प्रकरणमानुं त्रीजुं प्रकरण-दंडक प्रकरण (विचारषत्रिंशिका)नी रचना श्रीधवलचंद्रमुनिना शिष्य मुनिश्री गजमारे आचार्यश्री जिनहंससूरिना राज्यमां करी हती आचार्यश्री जिनहंससूरिनी शुभ प्रेरणाथी पाटणना श्रीमाळी ज्ञातिना मंत्रीधनपति तथा तेना परिवारे पंचमांग श्रीभगवतीसूत्रनी वृत्ति लखावी. सं. 1579ना महा वद ना सोमवारे आचार्यश्रीने वहोरावेल. सं. 1606 वर्षे आचार्यश्रीजिनमाणिज्यसूरिए आ प्रतिनुं जेसलमेरमां वांचन कर्युं, कंईक शुध्ध करी अने श्री संघ समक्ष आ प्रतना आधारे व्याख्यान कर्युं. हालमां आ प्रति लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिरना संग्रहमां छे. 1. सिरिजिणहंसमुणीसररज्जे सिरिधवलचंदसीसेण । गजसारेण लिहिया एसा विनत्ति अप्फिया॥39 / / वृत्ति :- श्री जिनहंससूरिनामानो ये श्रीजिनसमुद्रसूरिपट्टप्रतिष्ठिता मुनिश्वराः खरतरगच्छाधिपतयस्तेषां राज्यं गच्छाधिपत्यलक्षणं तस्मिन् विजयिनि सैद्धान्तिकशिरोमणीनां श्रीधवलचन्द्रगणिनां शिष्येण संविग्नपण्डिताऽभयोदयगणिलालितपालितेन गजसारगणिनाम्ना साधुना एषा विचारषट्त्रिंशिकारूपा श्रीतीर्थकृतां विज्ञप्तिर्लिखितेति प्देन्.......| 2. सर्वत् 1579 वर्षे माघवदि 9 सोमे । अद्येह श्रीअणहिल्लपुरवास्तव्यसश्रीकेण श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिपट्टे श्रीजिनसमुद्रसूरिस्तत्पट्टे श्रीजिनहंससूरीश्वराणां श्रीभगवतीपञ्चमानवृत्तिले खयित्वा विहारिता । श्रीश्रीमालज्ञातीयआचावाडियागोत्रे मन्त्रिधणपति-पुत्रमंत्रीगुणराजभार्याकन्हाईसुश्राविकापुत्ररत्नमन्त्रि श्रीराजभुश्रावकेण पुत्ररत्नमन्त्रिलटकणमन्त्रिसहसकरणपौत्रमन्त्रिविद्याधरमन्त्रिलक्ष्मीधर प्रमुखपरिवारसश्रीकेण । तदनु श्रीजेसलमेरौ संवत् 1606 वर्षे श्रीजिनमाणिकयसूरीश्वरैरवाचि किञ्चिदशोधि, श्रीसंघाध्यक्षं व्याख्यानावसरे व्याख्यायि c। ॥ 25 ॥
Page #26
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ 388 आ सिवाय तेमणे कया कया ग्रन्थो रच्या हता तेमज तेमना कुल केटला शिष्यो हता तथा तेओश्रीए शासनप्रभावनाना कया कया कार्यो कर्या हता ते मेळववा अमे घणी शोधखोळ करवा छतां न मळता अत्यारे आटलाथी ज संतोष मानीए छीए. आ संपादनमां आधारभूत -: : आचारांगसूत्रनी प्रदीपिकानी हस्तलिखित प्रतिओ : (1) पा. श्री हेमचंद्राचार्य जैन ज्ञानभंडार - पाटण - नी आ प्रति छे. पत्र 1 थी 124. भंडारनो केटलोग नंबर 6894 छे. प्रत्येक पत्रमां लगभग 19 पंक्तिओ छे. अने प्रत्येक पंक्तिमां 69 अक्षरो छे. दरेक पत्रनी मध्यमां रिक्त स्थान छे. प्रति शुद्ध प्रायः छे. मुख्यतया आ प्रति उपरथी ज आ ग्रंथनी वाचना तैयार करी छे. (2) हे.- श्री हेमचंद्राचार्य जैन ज्ञानभंडार-पाटणनी आ प्रति छे. पत्र 1 थी 183. भंडारनो केटलोग नंबर 10409 छे. प्रत्येक पत्रमां लगभग 15 पंक्तिओ छे. अने प्रत्येक पंक्तिमां 52 थी 55 अक्षरो छे. प्रत्येक पत्रनी मधयमां तथा बंने बाजुमां कलात्मक सुशोभनो छे. ग्रंथने अंते टीकाकारनी प्रशस्ति छे, जे पा. प्रतिमां नथी. पा. प्रतिमां ज्यां पाठ पडी गयो होय, तेम ज अशुद्ध पाठ होय त्यां अमे हे. प्रतिनो उपयोग कर्यो छे. आ सिवाय मुद्रित प्रदीपिकानो. पण आ ग्रंथना संशोधन अने संपादन वखते उपयोग कर्यो छे. जेनी माहिती nIce mujaba che. 888888 888 // 26 //
Page #27
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्वपिई. वि.सं. 1936मां एटले के आजथी 113 वर्ष पूर्वे मकसुदाबाद-अजीमगंजनिवासी श्री राधनपतसिंह बहादुर तरफथी श्री रायधनपतसिंह बहादुरना आगमसंग्रहना प्रथम भाग तरीके बाळबोध-टाईपमां आचारांग सूत्र अनुक्रमे पार्वसूरिकृत वार्तिक (बालावबोध), जिनहंससूरि कृत प्रदीपिका अने शीलांकाचार्यकृत वृत्ति साथे पुस्तकाकारे छपायेल. बालबोध टाइप, अल्पविराम-पूर्णविरामादि चिह्नोनो अभाव अने अशुद्धिनी बहुलताने लीधे आ प्रकाशन हस्तप्रतथी उणुं उतरे तेम नथी. ते छतां ते मुद्रित होवाथी तेने हस्तप्रतथी अलग पाड्युं छे. कोई कोई स्थळे आमांथी वधु शुध्ध पाठांतरो मळ्या छे तेने अमे मु. संज्ञा आपीने टीप्पणमां लीधा छे. - प्रदीपिका शीलांकाचार्यनी वृत्तिना आधारे रचायेल होवाथी अमे पण आनुं संशोधन तथा संपादन करती वेळाए शीलांकाचार्यनी वृत्तिने सामे राखेली. प्रदीपिकानी अपेक्षाए शीलांकाचार्यनी वृत्ति ए ब्रहवृत्ति तुल्य कहेवाय. शीलांकाचार्यनी वृत्तिमांथी जे पाठांतरो मळ्या छे तेने बु. संज्ञा आपीने टीप्पणमां लीधा छे, तेम ज प्रदीपिकामां पण ज्यां पाठ पडी गयो होय एवुं लाग्युं होय अने हस्तप्रतोमां पण ए स्थळे कोई पाठ न मळ्यो होय त्यां अमे शीलांकाचार्यनी वृत्तिना आधारे पाठ उमेरेल छे. जे आवा[] कौसनी अंदर लीधेल छे. संपादन पद्धति आचारांग मूळसूत्रनुं संपादन श्री महावीर जैन विद्यालय प्रकाशित, दर्शन प्रभावक, श्रुत स्थविर, परम पूज्य प्रवर्तक श्री 9 20 ॥
Page #28
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ 888 8888888 जंबूविज्यजी महाराज संपादित जैन आगम ग्रंथमालाना द्वितीय ग्रंथांक -'आयारांग सुत्त' ना आधारे करेल छे. सूत्रांको तेना आधारे नथी आप्या, परंतु आगमोद्धारक आचार्यश्री सागरानंदसूरिमहाराज संपादित आचारांग सूत्र अने शीलांकाचार्यनी वृत्तिना आधारे आप्या छे. प्रदीपिकामां उष्कृत गाथाओ, कारिकाओ आदिना मूळस्थानो शोधवानो अमे घणो ज प्रयास कर्यो छे. जेटलाना मूळस्थानो मळ्या छे तेना नाम साथे तेना जे ते अध्ययन-शतक-उद्देश-सूत्र-गाथा-कारिकाना अंको पण नोध्या छे. समवायांगसूत्र, भगवतीसूत्र, पणवणा तथा नंदीसूत्रना जे अंको आप्या छे ते श्री महावीर जैन विद्यालयना प्रकाशनना आधारे आप्या छे. भगवती सूत्र 'वियाहपणत्ती सुत्त' ना नामे छपायेल छे. जे उधृत पाठोना मूळस्थानो मळ्या नथी ते पाठनी बाजुमां आवा[ ] कौस कर्या छे. संपूर्ण ग्रंथने अन्त शुद्धिपत्रक तथा वृद्धिपत्रक आप्युं छे. सहु वाचकोने नम्र विनंती छे के शुद्धि-वृद्धि पत्रकनो उपयोग करीने ग्रंथनुं वांचन करवानो आग्रह सेवे. उपकार स्मरण वर्धमान तपोनिधि, स्व. गच्छाधिपति पूज्यपाद आचार्यदेव श्रीमद्विजय भुवनभानुसूरीश्वरजी महाजानी दिव्यकृपा, वर्तमानगच्छाधिपति, सिध्धांतदिवाकर पू. आचार्यदेव श्रीमद्विजय जयघोषसूरीश्वरजी महाराजाना शुभ आशीर्वाद, ॥ 28 ॥
Page #29
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ वैराग्यदेशनादक्ष प्रगुरुदेव पूज्यपाद आचार्यदेव श्रीमद्विजय हेमचंद्र सूरीश्वरजी महाराजनी शुभनिश्रा अने सतत प्रेरणा., रत्नत्रयी आराधक पूज्य गुरुदेव श्री अक्षयबोधिविजयजी महाराजनी शुभेच्छाओ आ कार्यमां सतत प्राप्त थती रही छे. प्रस्तुत ग्रन्थना संशोधन/संपादनमां उपयोग करेल ग्रंथोना संपादक मुनिवरोना अमे आभारी छीए. पाटण-श्री हेमचंद्राचार्य जैन ज्ञानमंदिरनी हस्तप्रतो पं. चंद्रकातभाई संघवी द्वारा प्राप्त थयेल छे. माटे तेओ धन्यवादने पात्र छे. आ सिवाय पण अनेक रीते सहायक बननार चतुर्विध श्री संधनो उपकार सदैव अविस्मरणीय रहेशे. प्रान्ते.... आ ग्रन्थना संशोधन-संपादनमां श्री जिनाज्ञा विरुद्ध कंईपण थयुं होय तो तेनी क्षमा याचुं छुं. - मुनि महाबोधि विजय भीवंडी 4-11-93 888888 || स्था
Page #30
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रवीपा ॥ परिशिष्ट - 1 आचारांग सूत्रनुं व्याख्या साहित्य 1. आचारांग निर्युक्ति श्रीभद्रबाहुस्वामी गाथा 367 2. आचारांग विवरण आर्यगंधहस्ति 3. आचारांग चूर्णि श्रीजिनदासगणि 1. श्रीशीलाचार्यए स्वरचित वृत्तिनी शरूआतमां ज शस्त्रपरिविवातिवहु दिनं र अस्तिवृति' तेमज द्वितीय अध्ययननी शरूआतमां पण 'शाव्ज्ञाविवरमतिया-मितीव विन वृत्त पूः श्रीपतिमिटेड' आवो उल्लेख करेल छे. आ सिवाय हिमवंत-थेरावलीमां पण आर्यगन्धहस्तिए आचारांग-विवरणनो उल्लेख कर्यो छे. 'mAryamagfmatrAnAM शिष्या मार्या पतिनोडतीय विद्मइअ; ग्बावकाशमूवर । ते श पूर्वस्थविरोत्तंसोमास्वातिवाचकरचिततत्वार्थोपरि अशीतिसहस्त्रश्लोकप्रमाणं महाभाष्यं रचितम् । एकादशाङ्गोपरि चार्यस्कन्दिलस्थविराणामुपरोधतस्तैर्विवरणानि रचितानि । यदुक्तं तद्रचिताचाराविवरणान्ते यथा - थेरस्स महुमित्तस्स सेहेहिं तिपुव्वनाणजुत्तेहिं । मुणिगणविवंदिएहिं ववगयरागाइदोसेहिं । / 1 / / बंभद्दीवियसाहामौडेहिं गंधहत्थिविबुहेहिं । विवरणमेयं रइयं दोसयवासेसु विक्कमओ ॥ 2 / / ओ ॥ 30 ॥
Page #31
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग लीविझा 4. 5. 6. 3. 8. आचारांग टीका (प्रथम/द्वितीय श्रुतस्कंध) आचारांग दीपिका (प्रथम श्रुतस्कंध) आचारांग प्रदीपिका (प्रथम/द्वितीय श्रुतस्कंध) आचारांग दीपिका आचारांग/तत्वावगमां व्याख्या प्रायः 1606 वर्षे 9. आचारांग पर्याय 10. आचारांग अक्षरगमनिका 11. आचारांग बालावबोध (प्रथम/द्वितीय श्रुतस्कंध) 12. आचारांग सूत्र टबार्थ अज्ञात (प्रथम/द्वितीय श्रुतस्कंध) श्री शीलाचार्य श्री अजितदेवसूरि श्री जिनहंससूरि श्रीमाणिक्यशेखरसूरि श्री लक्ष्मीकल्लोल अज्ञात पं. श्री कुलचंद्र विजयगणी श्री पार्श्वचंद्रसूरि अज्ञात 88888 888888888 || 34 ||
Page #32
--------------------------------------------------------------------------
________________ परिशिष्ट - 2 / / श्रीआचाराङ्ग प्र्दीपिका॥ (1) महो. श्री यशोविजयजीकृत आचारांग सूत्रनी पूजा आचारांग पहेलुं कह्युं रे लो अंग अग्यार मोझार रे चतुर नर! अढार हजार पदो जिहां रे लो दाख्यो मुनि आचाररे. चतुर नर !..... 1 भाव धरीने सांभळो रे लो जिम भांजे भवभीतिरे चतुर नर! पूजा भक्ति प्रभावना रे लो साचवीये सवि रीति रे. चतुरनर भाव धरीने 2 दो सुअबंध सुहामणां रे लो अजझयाणां पणवीस रे शाश्वता अर्थे ईहां कहे रे लो युक्ति श्री जगदीश re. catura nareo ......... mIThaDe वयणे गुरू कहे रे लो मीठडुं अंग ज एहरे ओ ॥ 22 |
Page #33
--------------------------------------------------------------------------
________________ / / zrIAcArAGga prIpikA || mIThaDI rIte sAMbhaLo re lo sukha lahe mIThaDAM teha re. catura nareou . सुरतरू सुरमणि सुरगवी रे लो सुरघट पूरे काम रे चतुर नर सांभळवुं सिद्धांतनु रे लो तेहथी अति अभिराम रे. चतुर नर) ................ श्रीनयविजय विबुधता रे लो "वाचक जस' कहे सीसरे, चतुरनर तमने पहेला अंगनुं रे लो शरणुं होजो निशदीसरे. चतुरन. (2) पं. रूपविजयजी कृत श्री आचारांगसूत्र पूजा । | नीलुडी रायण तरू तळे रे, सुणो सुंदरी-e देशी वर्ल्डमान गुण आगरू, अरिहंताजी वर्ल्डमान जिनभाग भगवंताजी छे. महासेन वनमां समोसर्या aoll cauviha sura maMDANa bhaoll...... 1, माधव शुदि एकादशी अओल् प्रथम वामे गुगधाम भओल्
Page #34
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग पिझा । त्रिपदीये अर्थ प्रकाशियो aoll गणि रचे सूत्र ते ठाम भओ ........ आचारांग वखाणीया अओल् सुअबंध होय ते खास भओल् पाणविश अजझयण भलां aoll kare अनाणनो नास. भो..... 3. अढार सहस्त्र पदे भर्युं अओल् पूजी लो भवपार भओल्................ 4. जिन उत्तम मुख पद्मनी अओल् वाणी अमृत खाण भओल् रूपविजय कहे पूजतो ll ll लहीए शिवपुर ठाग भओल्ल्..... (3) श्री वीरविज्यजी महाराज कृत श्री आचारांगसूत्र पूजा - - - - - - - - - - - - - - - - - - - - आचारांग प्रथम उपदेशे, नामनी भजना ze re. . .....
Page #35
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रवीविझा ॥ 88888 आचाररथ वहेता मुनिधोरी, बहुश्रुत हाथमां दोरी रे; ध पंच प्रकारे आचार वखाणे, गळिया बळद केम ताणे रे. ध दो श्रुतबंध आचारांग केरा, संखित्त अणुयोगद्वारा रे; ध संख्याती निर्युक्ति कहीश, अजयणा पणवीश रे ध पदनी संख्या सहस अढार, नित्य गणता अणगार रे; ध ( 4 ) श्रीविनयचंद्रकृत आचारांग सूत्रनी सजझाय पहेलो अंग सोहमणो रे लाल अनुपम आचारांग रे : सुगुणनर वीर जिणंदे भाखीयो रे लाल उववाई जास उवंग रे सुगुणनर. . 3. 4. 1. बलिहारी ए अंगनी रे लाल हुं जाउं वारंवार रे सुगुणनर विनये गोचरी आदरे रे लाल जिहां साधुतणो आचार रे सुगुणनर बलिहारी.......2. ॥ 36 ||
Page #36
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग वीणिट् II सुयखंध छे दोय जेहना रे लाल प्रवर अध्ययन पचवीसरे सुगुणना उद्देशादिक जाणीये रे लाल पंच्यासी सुजनीसरे सुगुणनर हेतु जगते करी शोभतां रे लाल पद अढार हजार रे सुगुणनर अक्षरपद छे जेहना रे लाल संख्याता श्रीकाररे सुगुणनर गमां अनंता छे जेहमां रे लाल वळी अनंत पर्याय रे सुगुणनर trasa paritta to che ईहां रे लाल थावर अनंत कहेवाय रे सुगुणनर... निबद्ध निकाचित शाश्वतारे लाल जिनप्रणीत ए भाव रे सुगुणना सुणतां आतम उल्लसे रे लाल प्रगटे सहज स्वभाव रे सुगुणनर .... सुगुण श्रावक वारू श्राविकारे लाल अंगे धरीय उल्लास रे सुगुणनर विधिपूर्वक तुहें सांभळो रे लाल गीतारथ गुरू पास रे सुगुणनर ए सिद्धांत महिमा नीलो रे लाल उतारे भव पार रे सुगुणनगर विनयचंद्र कहे माहरे रे लोल एहज अंग आधार रे सुगुणनर ......
Page #37
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ (5) गंभीर विजयजी महाराज कृत आचारांग पूजा राग - देश जील्लो ("सहस जोयण दंड ऊंचो, जीनको ध्वज राजे' ए चाल) वीर भाषित सोहम विरचित, भजो आचारांग भावे, सामान्य विशेष आत्म सिद्धि, आचार मूल शिखावे. वीर ..... अढार भावदिगथी आवे, क्षेत्र दिग चारे जावे, ताप दिगदशे जीया, वस्तुनी अढारे जावे. वीर सुनाणी माने भवनधर्मि, भूतवादि मत न फावे, छकाय जीवघाती कर्म, बंधी भव भ्रमण बहु पावे. वी... छकाय पंच आचार पाल, ऊभय शस्त्र तज खपावे, कषाय मूल भवरूखवृद्धि, विषय गुण ज निपावे. वीर ..........
Page #38
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रषिट् । . 5. ज रहे मूल ठाणे, गुण ठाणे सोहिधावे, गुणठाणी सोहि भूल ठाणी, ऊभय तजे मुनि भावे. वी.. शीत ऊष्ण जे सहत परिसह, सहीव्रत पासे शुद्ध स्वभावे, मुकित मार्ग अचल तास, निज स्वरूप शिघ पावे. वीर....... ज्ञानादि पंच आचार धारी, संवर वृध्धि रचावे, गंभीर गुणी शिव वधू, वरमाल तस पहेरावे. वीर ..... | इति श्री आचारांग पूजा ॥ 38॥
Page #39
--------------------------------------------------------------------------
________________ ||shriiaacaaraangg प्रदीपिका ॥ परिशिष्ट-3 मुद्रित आचारांगवृत्तिने हस्तप्रत साथे सरखावता मळेला केटलाक विशिष्ट पाठो मुद्रित पाठ हस्तप्रतपाठ मुद्रित पाठ हस्तप्रतपाठ मुद्रित पुस्तक पत्र/पंकित मुद्रित पुस्तक पत्र/पंकित श्रोत्रोभिः 69/1 71/29 मुक्ते रष्टभिर्वा वर्षे दुहितृभूतमेवं सन्मग्न नावकाङक्षति रोहणोन्नामि रष्टभिर्वाऽऽकर्षे दुहितृभूतामेवं सन्भग्न नावकाङ्क्षन्ति रोहणानामि 92/10 93/19 116/19 116/20 129/21 श्रोतोभिः भुक्ते अशस्त्रं सर्वत्र शस्त्रं 81/28 सर्व नयत्य नयन्त्य । / 39 ॥ 1. मुद्रित = आगम प्रभाकर मुनिश्री पुण्य वि. म. संग्रहित प्राचीन सामग्रीना आधारे पू. जंबूविजय म, परिष्कृत अने मोतीलाल बनारसीदास ईडोलोजिक ट्रस्ट दिल्ही प्रकाशित pustaka.
Page #40
--------------------------------------------------------------------------
________________ मुद्रित पाठ हस्तप्रतपाठ मुद्रित पाठ हस्तप्रपाठ श्रीआचाराङ्ग प्र्दीपिका॥ मुद्रित पुस्तक पत्र/पंकित 160/12 160/17 167/34 168/28 169/30-31 172/11 179/29 189/39 190/1 193/12 मुद्रित पुस्तक पत्र/पंकित 193/13 196/29 203/31 208/13 209/26 गतं प निषण्णो नि पापकमनु भगवताच्छिन्न अथाष्टमेन गतं भक्तप निषण्णोऽनि पापकर्मानु भगवतश्छिन्न अथवाष्टमेन नैती फलवति मावदयेयु: वदन्नैतद् अनममानान् रण्यो भ योऽचरि 'च': शब्दस रुक्षतपो सम्भवे काल न समेती फलवती मावदेयुः वदन् एतद् अनममानाः रण्योऽयं भ योऽचारि चशब्दःस रुक्तपो सम्भवेऽकाल ॥ 40 ॥
Page #41
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ ॥ श्रीसीमन्धरस्वामिने नमः ॥ ॥ श्रीगुरुप्रेमसूरये नमः ॥ श्रीसुधर्मस्वामिविरचितं श्रीजिनहंससूरिकृतप्रदीपिकाव्याख्यासमन्वितं ॥ श्रीआचाराङ्गसूत्रम् ॥ द्वितीयः श्रुतस्कन्धः प्रथमा चूला प्रथमं पिण्डैषणाध्ययनम् प्रथमोद्देशकः ॥ अर्हम् ॥ उक्तो नवब्रह्मचर्याध्ययनात्मक आचारश्रुतस्कन्धः, साम्प्रतं द्वितीयोऽग्रश्रुतस्कन्धः समारभ्यते, अस्य चायमभिसम्बन्धः - आद्ये
Page #42
--------------------------------------------------------------------------
________________ 90 // 2/1/1/1 // 88 श्रुतस्कन्धे नव ब्रह्मचर्याध्ययनानि प्रतिपादितानि, तेषु च न समस्तोऽपि विवक्षितोऽर्थोऽभिहितः, अभिहितोऽपि सङ्केपतः,88 ॥ श्रीआचाराङ्ग अतोऽनभिहितार्थाभिधानाय सङ्केपोक्तस्य च प्रपञ्चाय तदग्रभूता उक्तानुक्तसङ्ग्राहिकाश्चतस्त्रश्चूडा प्र्तिपाद्य्न्ते। प्रदीपिका ॥ / तत्र पिण्डैषणाध्ययनादारभ्यावग्रहप्रतिमाध्ययनं यावदेतानि सप्ताध्ययनानि प्रथमा चूडा, सप्त सप्तैकका द्वितीया चूडा, भावना तृतीया चूडा, विमुक्तिश्चतुर्थी चूडा, चतुथूलात्मकश्च द्वितीयोऽग्रश्रुतस्कन्धः, इहाग्रशब्देन भावोपकाराग्रं गृह्यते, उपकाराग्रं तु यत्पूर्वोक्तस्य विस्तरतोऽनुक्तस्य च प्रतिपादनादुपकारे वर्तते [तदा, यथा दशवैकालिकस्य द्वे चूडे, अयमेव वा श्रुतस्कन्ध आचारस्यातोऽग्रश्रुतस्कन्धस्य व्याख्या प्रतन्यते, तत्र सप्ताध्ययनात्मिका प्रथमा चूडा', तस्याश्चाद्यमध्ययनं पिण्डैषणानाम, तस्य चेदभादिसूत्रम् - 45 से भिक्खू वा भिक्खूणी वा गाहावतिकुलं पिंडवायपडियाए अणुपविढे समाणे से ज्जं पुण जाणेज्जा असणं वा पाणं 4.0 वा खाइमं वा साइमं वा पाणेहिं वा पणएहिं वा बीएहिं वा हरिएहिं वा संसत्तं उम्मिस्सं सीओदएण वा ओसित्तं रयसा वा परिघासियं, तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा परहत्थंसि वा परपायंसि वा अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे वि संते णो प्द्दिगाहेज्जा। से य आहच्च पडिगाहए सिया, से तमादाय एगंतमवक्कमेज्जा, एगंतमवक्कमित्ता अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे अप्पपाणे अप्पबीए अप्पहरिते अप्पोसे अप्पुदए अप्पुत्तिंग-पणग-दगमट्टिय-मक्कडासंताणए विगिंचिय विगिंचिय 1थमचू पा.|
Page #43
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका । / उम्मिस्सं विसोहिय विसोहिय ततो संजातमेव भुंजेज्ज वा पिएज्ज वा। . जंच णो संचाएज्जा भोत्तए वा पातए वा से तमादाय एगंतमवक्कमज्जा, [त्ता] अहे झामथंडिल्लंसि वा अट्ठिरासिंसि 4.8 पूल वा किट्टरासिंसि वा तुसरासिंसि वा गोमयरासिंसि वा अण्णयरंसि वा तहप्पगारंसि थंडिलंसि पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय ततो संजयामेव परिवेज्जा ॥ (सू.1) से भिक्खु' त्ति स भावभिक्षुराहारार्थी सन् गृहपतिः - गृहस्थस्तस्य कुलमनुप्रविष्टः, किमर्थं ? 'पिंडवायपडियाए' पिण्डपातोभिक्षालाभस्तत्प्रतिज्ञया-अहमत्र भिक्षां लप्स्य इति, प्रविष्टः सन् यत्पुनरशनादि जानीयात् कथम् ? प्राणिभिः-रसजादिभिः पनकैः-उल्लीजीवैः संसक्तं, बीजैः-गोधूमादिभिः, हरितैः-दूर्वाऽङ्कुरादिभिरुन्मिभ्रं, शीतोदकेन वा अवसिक्तं- आर्टीकृतं, रजसा वा -सचित्तेन 'परिघासियंति परिगुण्डितं, तथाप्रकार-एवंजातीयमशुद्धमशनादि चतुर्विधमप्याहारं परहस्ते-दातृहस्ते परपात्रे वा स्थितं, अप्रासुकं-सचित्तं, अनेषणीयंआधाकर्मादिदोषदुष्टं, इति-एवं मन्यमानः स-भावभिक्षुःसत्यपि लाभे न प्रतिगृह्णीयादुत्सर्गतः, अपवादतस्तु द्रव्यादिज्ञात्वा प्रतिगृह्णीयादपि, तत्र द्रव्यं -दुर्लभद्रव्यं, क्षेत्रं-साधारणद्रव्यलाभरहितं सरजस्कादिभावितं वा, कालो दुर्भिक्षादिः, भावो-ग्लानता दिः, 1. श्रीमहावीरजैनविद्यालयप्रकाशित 'आयारंगसुत्तं' नाम्नि पुस्तके दर्शनप्रभावक-श्रुतस्थविरश्रीजम्बूविजयमहाराजेन पृ. 104 मध्ये एतत्स्थाने एवं TIppitam"atredaM बोध्यम् - यत्र क्रियापदानन्तरम् 2 इति अङ्गो हस्तलिखितादर्शेषूपलभ्यते यत्र च तेन क्त्वा प्रत्ययान्तो धातुर्विवक्षितस्तत्र स्पष्टीकरणार्थमस्माभिः [त्ता] इति पाठो मूले निवेशितः, तेनात्र एगतमवक्कमेज्जा 2 इत्यस्य एगतमवक्कमेज्जा, एगतमवक्कमेत्ता इत्यर्थोऽवगन्तव्यः । एवमन्यत्रापि यत्र यत्र सत्ता इति पाठोऽग्रे दृश्यते तत्र तत्र सर्वत्राप्येवं यथायोगमवगतन्व्यम् ॥ " इत्यस्माभिरप्येतदभिप्रायेणैव तत्तत्स्थाने |त्ता इति पाठो मूले nirdeshitH॥ ॥ 3 //
Page #44
--------------------------------------------------------------------------
________________ इत्यादिकारणैरुपस्थितैरल्पबहुत्वं पर्यालोच्य गीतार्थो गृह्णीयादिति । ॥ 2/1/1/1 ॥ // श्रीआचाराङ्ग 4 अथाऽनाभोगात् संसक्तं गृहीतं तत्र विधिमाह- 'से य Ahacca'tti स च भावभिक्षुः सहसा संसक्तादिकमाहारजातं 83 प्रदीपिका ॥ PR कदाचिदनाभोगात्प्रतिगृह्णीयात्, तम् - एवम्भूतमशुद्धमाहारमादायकान्तम् - गच्छेत्, गत्वा च 'अहे आरामंसिवा' अथारामे वा, T8 अथोपाश्रये वा, अथशब्दः सागारिकाणामसम्पातानालोकादिविशिष्टप्रदेशोपसङ्ग्रहार्थः, वाविकल्पे, अल्पाण्डे-अल्पशब्दोऽभाववचनः अपगताण्डे, एवमल्पबीजे, अल्पहरिते, अल्पावश्याये अवश्यायः-उदकसूक्ष्मतुषारः, अल्पोदके, अल्पोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानके उत्तिङ्गो-भूमौ वृत्तविवरकारी गर्दभाकारो जीवः', कीटिकानगराणि वा, पनकः-पञ्चवर्णा फुल्लिः, दकमृत्तिका- अनुपहतभूमौ द्रवश्चिखिल्लः, 48 मर्कटकसन्तानः -कोलिकजालकं, तदेवमण्डादिदोषरहिते आरामादिके स्थण्डिले गत्वा प्राग्गृहीताहारस्य यत्संसक्तं तद् विविच्य विविच्य-28 महत्यक्त्वा त्यक्त्वा, उन्मिश्रं वा-आगामुकसत्वसंवलितं सक्तुकादि, ततः प्राणिनो विशोध्य विशोध्य ततस्तदनन्तरं शेषं शुद्धं परिज्ञाय 5 सम्यग्यत एव भुञ्जीत पिबेद्वा रागद्वेषविप्रमुक्तः सन् । 'जं च णो संचाएज्जा' यच्चाहारादिकं पातुं भोक्तुंवा न शक्नुयात्प्राचुर्यादशुद्धपृथक्करणासम्भवाद्वा, स-भिक्षुस्तदाहारजातमादायकान्तमपक्रामेत, अपक्रम्य च तदाहारजातं परिष्ठापयेत्, क्वेत्याह-'अहे झामथंडिल्लंसि वा' अथ 'झामे ति दग्धं 48 तस्मिन् वा स्थण्डिले, अस्थिराशौ वा, किट्टो-लोहादिमलस्तद्राशौ वा, तुषराशौ वा, गोमयराशौ वा, अन्यतरराशौ वा, तथाप्रकारे-88 र पूर्वसदृशे प्रासुके स्थण्डिले गत्वा तत् प्रत्युपेक्ष्य प्रत्युपेक्ष्य अक्ष्णा, प्रमृज्य प्रमृज्य रजोहरणादिना, ततःसंयत एव-सम्यगुपयुक्त एव ? ॥ 4 ॥ 1 सहसात् - पा. / 2 वरकारिणो ग- paa0| वृत्तिविवरकारा जीवा: - हे। तिन्ग्ग्स्तृन्नाग्रुद्क्बिन्दुः-70|
Page #45
--------------------------------------------------------------------------
________________ // 2/1/1/1 // / / श्रीआचाराङ्ग प्रदीपिका ॥ परिष्ठापयेत् ॥ 1 ॥ साम्प्रतमौषधिविषयं विधिमाह से भिक्खू वा भिक्खूणी वा गाहावति जाव पविढे समाणे से ज्जाओ पुण ओसहीओ जाणेज्जा कसिणाओ सासियाओ अविदलकडाओ अतिरिच्छच्छिण्णाओ अव्वुच्छिण्णाओ तरुणियं वा छिवाडिं अणभिक्कंताभज्जितं पेहाए अफासुर्य 1 अणेसणिज्जंति मण्णमाणे लाभे संते णो प्द्दिगाहेज्जा। से भिक्खू वा 2 जाव पविढे समाणे से ज्जाओ पुण ओसहीओ जाणेज्जा अकसिणाओ असासियाओ विदलकडाओ तिरिच्छच्छिण्णाओ वुच्छिण्णाओ तरुणियं वा छिवाडिं अभिक्कंतभज्जियं पेहाए फासुयं एसणिज्जं ति मण्णमाणे लाभे संते पडिगाहेज्जा ॥ (सू.2) स भावभिक्षुर्गृहपतिकुलं प्रविष्टः सन् याः पुनःऔषधीः -शालिबीजादिका एवम्भूता जानीयात्, तद्यथा- 'कसिणाओऽत्ति कृत्स्नाःसम्पूर्णा अनुपहताः, जीवस्य स्वाम् - आत्मीयामुत्पत्तिं प्रत्याश्रयो यासु ताः स्वाश्रयाः- अविनष्टयोनयः, 'अविदलकडाओऽत्ति न द्विदलकृताः- अद्विदलकृताः अनूर्ध्वपाटिताः, तिरश्चीनं छिन्नाः-कन्दलीकृतास्तत्प्रतिषेधादतिरश्चीनछिन्नाः, व्यवच्छिन्नाः- जीवरहिता न व्यवच्छिन्ना अव्यवच्छिन्नाः, भावतः कृत्स्नाः, 'तरुणियं वा छिवाडिं' तरुणीम् - अपरिपक्वां 'chivADiM'tti मुद्रादेः फलिका, किम्भूतां ? 'अणभिक्कंताभज्जिंत' नाभिक्रान्ता जीवितादनभिक्रान्तां सचेतनामित्यर्थः 'अभज्जितं' ति अभग्नां- अमर्दितामविराधितां, प्रेक्ष्य1 क्रान्ता सचेतनेत्य -बृ.|
Page #46
--------------------------------------------------------------------------
________________ // 2/1/1/1 // 88 द्रष्ट्वा तदेवम्भूतमाहारजातमप्रासुकमनेषणीयं वा मन्यमानो लाभे सति न प्रतिगृह्णीयात् । ॥ श्रीआचाराङ्ग 88 साम्प्रतमेतदेव सूत्रं विपर्ययेणाह- स भावभिक्षुर्गृहपतिकुलं प्रविष्टः सन्नौषधीरेवं जानीयात्, तद्यथा-अकृत्स्ना असम्पूर्णाः, अस्वाश्रयाः- 44 प्रदीपिका ॥ विनष्टयोनयः, द्विदलकृताः- ऊर्ध्वपाटिताः तिरश्चीनच्छिन्नाः -कन्दलीकृताः, तरुणिकां वा फलिकां जीवितादपक्रान्तां भग्नां चेति, तदेवम्भूतमाहारजातं प्रासुकमेषणीयं च मन्यमानो लाभे सति कारणे गृह्णीयात् । / 2 / / ग्राह्याग्राह्याधिकार एवाहारविशेषमधिकृत्याह - से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा पिहुयं वा बहुरजं वा भुज्जियं वा मंथु वा चाउलं वा चाउलपलंब वा सई भज्जियं अफासुयं जाव णो प्द्दिगाहेज्जा। -2 से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा पिहुयं वा जाव चाउलपलंबं वा असई भज्जियं दुक्खुत्तो वा 4.भज्जियं तिक्खुत्तो वा भज्जियं फासुयं एसणिज्जं जाव लाभे संते जाव पडिगाहेज्जा ॥ (सू.3) 4. स भावभिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनर्जानीयात् 'पिहुयं वत्ति पृथुकमिति जातावेकवचनं नवस्य शालिव्रीह्यादेरग्निना ये 88लाजाः क्रियन्ते त इति, बहु रजः-तुषादिकं यस्मिंस्तद्बहुरजः 'bhujjiya'ti अग्न्यर्धपक्वं गोधूमादेः शीर्षकमन्यद्वा तिलगोधूमादि, मन्य् गोधूमादेश्चूर्णं, 'चाउलं' त्ति चाउला:-तण्डुलाः शालिव्रीह्यादेः त एव चूर्णीकृतास्तत्कणिका वा 'चाउलपलंब' ति, तदेवम्भूतं पृथुकाद्याहारजातं ॥ 6 ॥
Page #47
--------------------------------------------------------------------------
________________ // 2/1/1/1 // || श्रीआचाराङ्ग सकृद्- एकवारं 'भज्जियं' ति आमर्दितं किञ्चिदग्निना किञ्चिदपरशस्त्रेण- प्रासुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् । ___ एतद्विपरीतं ग्राह्यमित्याह - 'से भिक्खुत्ति व्याख्या पूर्ववत्, नवरं यदसकृद्- अनेकशोऽग्न्यादिना पक्वमामर्दितं दुष्पक्वादिदोषरहितं 88 प्रासुकं मन्यमानो लाभे सति गृह्णीयात् । / 3 / / साम्प्रतं गृहपतिकुलप्रवेशविधिमाह-' से भिक्खू वा 2 गाहावतिकुलं जाव पविसित्तुकामे णो अण्णउत्थिएण वा गारत्थिएण वा परिहारिओ अपरिहारिएण सद्धिं गाहावतिकुलं पिंडवायपडियाए पविसेज्ज वा णिक्खमेज्ज वा। से भिक्खू वा 2 बहिया वियारभूमिं वा विहारभूमि वा णिक्खममाणे वा पविसमाणे वा णो अण्णउत्थिएण वा गारथिएण वा परिहारिओ अपरिहारिएण सद्धिं बहिया वियारभूमिं वा विहारभूमिं वा णिक्खमेज्ज वा पविसेज्ज वा। से भिक्खू वा 2 गामाणुगामं दूइज्जमाणे णो अण्णउत्थिएण वा जाव गामाणुगामं दूइज्जेज्जा ॥ (सू.4) स भिक्षुर्गृहपतिकुलं प्रवेष्टुकाम एभिर्वक्ष्यमाणैः सार्धं न प्रविशेत्, प्राक्प्रविष्टो वा न निष्क्रामेत्', यैः सह न प्रवेष्टव्यं तान् स्वनामग्राहमाह -- तत्रान्यतीर्थिकाः- सरजस्कादयः, गृहस्थाः- पिण्डोपजीविनो धिग्जातिप्रभृतयः- तैः सह प्रविशताममी दोषाः- तद्यथा ते पृष्ठतो वा 88 गच्छेयुरग्रतो वा, तत्राग्रतो गच्छन्तो यदि साध्वनुवृत्त्या गच्छेयुस्ततस्तत्कृत ईर्याप्रत्ययः कर्मबन्धः प्रवचनलाधवं च, तेषां वा 838 141 प्रवेशे वि- हे. / मु. / 2 वा नातिक्रा-पा.| ॥ 7 ॥
Page #48
--------------------------------------------------------------------------
________________ // 2/1/1/1 // // श्रीआचाराङ्ग प्र्दीपिका॥ एवंगुणकलि 'धहपतिकता दोषाः 44 स्वजात्याद्युत्कर्षः, अथ पृष्ठतस्ततस्तत्प्रद्वेषो दातुर्वाऽभद्रकस्य, लाभं च दाता संविभज्य दद्यात्तेनावमौदर्यादौ दुर्भिक्षादौ प्राणवृत्तिन 88 स्यादित्येवमादयो दोषाः, तथा परिहरणं - परिहारस्तेन चरतीति पारिहारिकः- पिण्डदोषपरिहरणादुद्युक्तविहारी साधुरित्यर्थः, स एवंगुणकलितः साधुः अपरिहारिकेण - पार्श्वस्थादिना सह न प्रविशेत्, तेन सह प्रविशतामनेषणीयभिक्षाग्रहणाग्रहणकृता दोषाः, अनेषणीयग्रहणे तत्प्रवृत्तिरनुज्ञाता भवति, अग्रहणे तैः सहासङ्खडादयो दोषाः, तत एतान् दोषान् ज्ञात्वा साधुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया तैः सह न प्रविशेन्नापि [ततो निष्क्रामेदिति । 40 तैः सहान्यत्रापि गमनप्रतिषेधमाह - स भिक्षुर्बहिः विचारभूमिं - संज्ञाव्युत्सर्गभूमि, विहारभूमि-स्वाध्यायभूमिं तैरन्यतीर्थिकादिभिः । 28 सह दोषसम्भवान्न प्रविशेत्, विचारभूमौ प्रासुको दकस्वच्छास्वच्छ बह्वल्पनिर्लेपनकृतोपघातसद्भावात्, बिहारभूमौ वा 88 सिद्धान्तालापकविकत्थनभयात्सेहाद्यसहिष्णुकलहसद्भावाच्च साधुस्तां तैः सह न प्रविशेन्नापि ततो निष्क्रामेत् । मह स भिक्षुर्दामाद्नामान्तरं गच्छन्नेभिरन्यतीर्थिकादिभिः सह दोषसम्भवान्न गच्छेत्, [तथाहि-] कायिक्यादिनिरोधे सत्यात्मविराधना, तू #व्युत्सर्गे च [प्रासुका] प्रासुकग्रहणादावुपघातसंयमविराधने भवतः, एवं भोजनेऽपि दोषसम्भवो भावनीयः, सेहादिविप्रतारणादोषश्चेति ॥ 4 ॥ साम्प्रतं तद्दानप्रतिषेधार्थमाह से भिक्खू वा 2 जाव पविढे समाणे णो अण्णउत्थियस्स वा गारत्थियस्स वा परिहारिओ अपरिहारियस्स असणं वा 4 देज्जा वा अणुपदेज्जा वा ॥ (सू.5) ॥ 8 ॥
Page #49
--------------------------------------------------------------------------
________________ // 2/1/1 / श्रीआचाराङ्ग प्रदीपिका ॥ 8 स भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन् तेभ्योऽन्यतीर्थिकादिभ्यो दोषसम्भवादशनादिकं [4] न दद्यात् स्वतो, नाप्यनुप्रदापयेदपरेण 88 गृहस्थादिना, तेभ्यो दीयमानं द्रष्ट्वा लोकोऽभिमन्यते- एते ह्येवंविधानामपि दक्षिणार्हाः, अपिच- तदुपष्टम्भादसंयमप्रवर्त्तनादयो दोषा जायन्ते ॥ 5 ॥ साम्प्रतं पिण्डाधिकार एवानेषणीयविशेषप्रतिषेधमाह से भिक्खू वा 2 जाव पविढे समाणे से ज्जं पुण जाणेजा असणं वा 4 अस्सिंपडियाए एगं साहम्मियं समुद्दिस्स पाणाइ भूताई जीवाई सताइं समारंभ समुद्दिस्स कीतं पामिच्चं अच्छेज्जं अणिसटुं अभिहडं आहटु चेतेति, तं तहप्पगारं असणं वा 4 पुरिसंतरकडं वा अपुरिसंतरकडं वा बहिया णीहडं वा अणीहडं वा अत्तट्ठियं वा अणत्तट्ठियं वा परिभुत्तं वा अपरिभुत्तं वा आसेवितं वा अणासेवितं वा अफासुयं जाव णो प्द्दिगाहेज्जा। एवं बहवे साहम्मिया एगं साहम्मिणं बहवे साहम्मिणीओ समुद्दिस्स चतारि आलावगा भणितव्वा । / (सू.6) स भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन्नेवम्भूतमाहारजातं नो प्रतिगृह्णीयात्, 'अस्सिंपडियाए' त्ति न विद्यते स्वं-द्रव्यमस्यासावस्वःनिर्ग्रन्थः, तत्प्रतिज्ञया कश्चिद्गृहस्थः प्रकृतिभद्रक एकं साधर्मिक- साधुं समुद्दिश्य- अस्वोऽयमित्यभिसन्धाय', प्राणिनो भूतानि जीवान् सत्वांश्च समारभ्य समुद्दिश्य- अधिकृत्य [आधा] कर्म कुर्यात्, अनेन सर्वाऽविशुध्धकोटिर्गृहीता, तथा क्रीतं-मूल्यगृहीतं, 'पामिच्चं' ॥ 9 ॥ 1 नाप्यनुप्रदद्याद - पा. / 2 द्दिश्य-निःस्वो-मु. /
Page #50
--------------------------------------------------------------------------
________________ // 2/1/1/1 // // श्रीआचाराङ्ग प्रदीपिका ॥ गृह उच्छिन्नकं, आच्छेद्यं-परस्माद्बलादाच्छिन्नं, अणिसटुं' - स्वामिनाऽदत्तं, अभ्याहृतं-गृहस्थेनानीतं, तदेवम्भूतं क्रीताद्याहृत्य 'चेतेति'-18 ददाति, अनेनाऽपि समस्ता विशुद्धकोटिर्गृहीता, तत्तथाप्रकारं चतुर्विधमप्याधाकर्मादिदोषदुष्टं यो ददाति तस्मात् पुरुषादपरः पुरुषः पुरुषान्तरं तत्कृतमपुरुषान्तरकृतं वा तेनैव दात्रा कृतं, तथा गृहानिर्गतमनिर्गतं वा, तथा 'अत्तट्ठियं' स्तोकमास्वादितमनास्वादितं वा, तदेवमप्रासुकमनेषणीयं च मन्यमानो लाभे सति न प्रतिगृह्णीयात् । एवं बहून् साधर्मिकान् समुद्दिश्य वाच्यम् । तथा साध्वीसूत्रमप्येकत्वबहुत्वाभ्यां योज्यम् ॥ 6 ॥ पुनरपि प्रकारान्तरेण विशुद्धकोटिमधिकृत्याह से भिक्खू वा 2 जाव पविढे समाणे से जं पुण जाणेज्जा असणं वा 4 बहवे समण-माहण-अतिहि-किवण-वणीमए 92 पगणिय पगणिय समुद्दिस्स पाणाई 4 समारम्भ जाव नो पडिगाहेज्जा ॥ (सू.7) स भावभिक्षुर्यावद्गृहपतिकुलं प्रविष्टो यत्पुनरेवम्भूतमशनादि जानीयात्, तद्यथा-बहून् श्रमणानुद्दिश्य, ते च पञ्चधानिर्ग्रन्थशाक्यतापसगैरिकाजीविकाः, ब्राह्मणान्, अतिथीन्, कृपणान् - दरिद्रान्, वनीपकान् - बन्दिप्रायान् श्रमणादीन् बहूनुद्दिशन् प्रगणय्य प्रगणय्योद्दिशति, द्वित्राः श्रमणाः पच्चषाः ब्राह्मणा इत्यादिना प्रकारेण परिसङ्ख्यातान् श्रमणादीनुद्दिश्य, प्राणादीन् समारभ्य यदशनादि संस्कृतं तदासेवितमनासेवितं वाऽप्रासुकमनेषणीयमाधाकर्म, एवं मन्यमानो लाभे सति न प्रतिगृह्णीयात् ॥ 7 ॥ ॥ 10 ॥ 1 प्राण्यादीन् - बृ.|
Page #51
--------------------------------------------------------------------------
________________ // 2/1/1/1 // विशोधिकोटिमधिकृत्याह - ॥ श्रीआचाराङ्ग से भिक्खू वा 2 जाव पविढे समाणे से ज्जं पुण जाणेज्जा-असणं वा 4 बहवे समण-माहण-अतिहि-किवणप्रदीपिका ॥ ' वणीमए समुद्दिस्स जाव चेएइ तं तहप्पगारं असणं वा 4 अपुरिसंतरकडं अबहिया णीहडं अणत्तट्ठियं अपरिभुत्तं अणासेवितं र अफासुयं अणेसणिज्जं जाव णो प्द्दिगाहेज्जा। अह पुण एवं जाणेज्जा पुरिसंतरकडं बहिया णीहडं अत्तट्ठियं परिभुत्तं आसेवितं फासुयं एसणिज्जं जाव पडिगाहेज्जा ॥ 8 (सू.8) 40 स भिक्षुर्यत्पुनरशनादि जानीयात्, किम्भूतं ? बहून् श्रमणब्राह्मणातिथिकृपणवनीपकान् समुद्दिश्य, प्राणादींश्च समारभ्य [यावा 4-2 48 आहत्य कश्चिद् गृहस्थो ददाति, तत्तथाप्रकारमशनाद्यपुरुषान्तरकृतमबहिर्निर्गतमनात्मीकृतमपरिभुक्तमनासेवितमप्रासुकमनेषणीयं मन्यमानो 8.3 लाभे सति नो प्रतिगृह्णीयात् । र इयं च जावंतिया bhikkhu'tti, एतद्व्यत्ययेन ग्राह्यमाह-अथ स भिक्षुः पुनरेवं जानीयात्, तद्यथा- पुरुषान्तरकृतम् - अन्यार्थंकृतं 78 म बहिर्निर्गतमात्मीकृतं परिभुक्तमासेवितं प्रासुकमेषणीयं च ज्ञात्वा लाभे सति प्रतिगृह्णीयात् अविशोधिकोटिर्यथा तथा न कल्पते, म 9. विशोधिकोटिस्तु पुरुषान्तरकृतादिविशिष्टा कल्पते ॥ 8 ॥ विशुद्धिकोटिमधिकृत्याह - ॥ 11 ॥
Page #52
--------------------------------------------------------------------------
________________ // 2/1/1/1 // // श्रीआचाराङ्ग प्रदीपिका ॥ से भिक्खु वा 2 गाहावतिकुलं पिंडवातपडियाए पविसित्तुकामे से ज्जाई पुण कुलाई जाणेज्जा इमेसु खलु कुलेसु णितिए पिंडे दिज्जति, णितिए अग्गपिंडे दिज्जति, णितिए भाए दिज्जति, णितिए अवड्ढभाए दिज्जति, तहप्पगाराई कुलाई णितियाई णितिउमाणाई णो भत्ताए वा पाणाए वा पविसेज्ज वा णिक्खमेज्ज वा। एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्वटेहिं समिते सहिते सदा जए त्ति बेमि ॥ (सू.9) ॥shrii पिण्डैषणाध्ययनस्य प्रथमोद्देशकः समाप्तः । / ___sa भिक्षुर्यावद्गृहपतिकुलं प्रवेष्टुकामः यानि पुनरेवम्भूतानि कुलानि जानीयात् [तदा यथा-इमेषु कुलेषु नित्यं-प्रतिदिनं पिण्डः - पोषो दीयते, तथा अग्रपिण्डः - शाल्योदनादेः प्रथममुद्धृत्य भिक्षार्थं व्यवस्थाप्यते सोऽग्रपिण्डो नित्यं भागः- अर्धपोषो दीयते, 'णितिए अवड्ढभाएऽत्ति नित्यमपार्धभागः पोषचतुर्थभागः, तथाप्रकाराणि कुलानि नित्यदानयुक्तानि, नित्यदानादेव 'णितिउमाणाईति नित्यम् 'umANaM'ti प्रवेशः स्वपरपक्षयोर्येषु तानि तथा, इदमुक्तं भवति- नित्यलाभात्तेषु स्वपक्षः- संयतवर्गः परपक्षः- अपरभिक्षाचरवर्गः सर्वो भिक्षार्थं प्रविशेत्, तानि च बहुभ्यो दातव्यमिति तथाभूतमेव पाकं कुर्युः, तत्र च षट्कायवधः, अल्पे च पाके तदन्तरायः कृतः स्यादतस्तानि नो भक्तार्थं पानार्थं वा प्रविशेन्निष्क्रामेद् वेति। 'एयं khalu'tti एतस्य भिक्षोः सामग्यम् समग्रता यद्विचत्वारिंशद्दोषसुपरिशुद्धस्य पिण्डस्योपादानं क्रियते तद् ज्ञानाचारादिसंपन्नता 1 नित्यमुपा - bR0| - ॥ 12 //
Page #53
--------------------------------------------------------------------------
________________ चेति, 'savaDhehiM'ti यत् सर्वार्थ:- सरसविरसादिभिराहारगतैः समितः- संयतः, सह हितेन वर्तत इति सहितः, एवम्भूतश्च सदा यतेतसंयमयुक्तो भवेदित्युपदेशः, ब्रवीमीति सुधर्मस्वामी जम्बूनामानमाह-भगवतः सकाशाच्छृत्वाऽहं ब्रवीमि, न तु स्वेच्छ्या। शेषं पूर्ववत् । / हू ॥ 2/1/1/2 9 ॥ प्रदीपिका ॥ | / / श्री पिण्डैषणाध्ययनस्य प्रथमोद्देशकप्रदीपिका समाप्ता । / ( ॥shriipinnddessnnaadhyyne dvitiiyoddeshkH|| ) ___ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पिण्डः प्रतिपादितस्तदिहापि तद्गतामेव र विशुद्धकोटिमधिकृत्याह से भिक्खू वा 2 गाहावतिकुलं पिंडवातपडियाए अणुपविढे समाणे से ज्जं पुण जाणेज्जा, असणं वा 4 अट्ठमिपोसहिएसु वा अद्धमासिएसु वा मासिएसु वा दोमासिएसु वा तेमासिएसु वा चाउमासिएसु वा पंचमासिएसु वा छम्मासिएसु वा उऊसु वा उदुसंधीसु वा उदुपरियट्टेसु वा बहवे समण-माहण-अतिहि-किवण-वणीमगे एगातो उक्खातो परिएसिज्जमाणे पेहाए, दोहिं उक्खाहिं परिएसिज्जमाणे पेहाए, तिहिं उक्खाहिं परिएसिज्जमाणे पेहाए, कुंभीमुहातो वा कलोवातितो वा संणिहिसंणिचयातो वा परिएसिज्जमाणे पेहाए, तहप्पगारं असणं वा 4 अपुरिसंतरकडं जाव अणासेवितं अफासुयं अणेसणिज्जं जाव नो प्द्दिगाहेज्जा। ॥ 13 ॥
Page #54
--------------------------------------------------------------------------
________________ // 2/1/1/2 // अह पुण एवं जाणेज्जा पुरिसंतरकडं जाव आसेवितं फासुयं पडिगाहेज्जा । / (सू.10) ॥ श्रीआचाराङ्ग स भावभिक्षुर्यत्पुनरशनादिकमाहारमेवम्भूतं जानीयात्, तद्यथा-अष्टम्यां पौषधः-उपवासादिकोऽष्टमीपौषधः स विद्यते येषां? प्र्दीपिका॥ तु तेऽष्टमीपौषधिका - उत्सवाः, अर्धमासिकादयश्च, ऋतुसन्धिः-ऋतोः पर्यवसानम् ऋतुपरिवर्तः-ऋत्वन्तरम्, इत्यादिषु प्रकरणेषु बहून् र श्रमणब्राह्मणातिथिकृपणवणीमगानेकस्मात् पिठरकाद् गृहीत्वा कूरादिकं परिएसिज्जमाणेऽत्ति तदीयमानाहारेण भोज्यमानान् प्रेक्ष्य-द्रष्टवा, एवं द्विकादिकादपि पिठरकाद् गृहीत्वा, पिठरक एव संकुटमुखः कुम्भी, 'कलोवातितोऽत्ति पच्छी पिटकं वा तस्माद्वैकस्मात्, सन्निधिःगोरसादेः संनिचयस्तस्मात्, एवम्भूतं पिण्डं दीयमानं द्रष्ट्वा अपुरुषान्तरकृतादि विशेषणमप्रासुकमनेषणीयमिति मन्यमानो लाभे सति न प्रतिगृह्णीयात् । अथ पुनः स भिक्षुः पुरुषान्तरकृतादिविशेषणविशिष्टं जानीयात्ततो गृहणीयात् । / 10 / / र साम्प्रतं येषु कुलेषु भिक्षार्थं प्रवेष्टव्यं तान्यधिकृत्याह - से भिक्खू वा 2 जाव समाणे से ज्जाइं पुण कुलाइं जाणेज्जा, तंजहा-उग्गकुलाणि वा भोगकुलाणि वा राइण्णकुलाणि वा खत्तियकुलाणि वा इक्खागकुलाणि वा हरिवंसकुलाणि वा एसियकुलाणि वा वेसियकुलाणि वा गंडगकुलाणि वा कोट्टागकुलाणि वा गामरक्खकुलाणि वा बोक्कसालियकुलाणि वा अण्णतरेसु वा तहप्पगारेसु कुलेसु अदुगुंछिएसु अगरहितेसु 43 असणं वा 4 फासुयं जाव पडिगाहेज्जा ॥ (सू.11) 1 सङ्कटमुख:-पा. 2 स्मात्, 'तओ एवं विहं जावंतियं पिंडं समणादीणं परिएसिजमाणं पेहाएऽत्ति, एवंभूतम्-पा. / बृ. मध्येऽयंपाठः कोष्ठके mudritH। ॥ 14 //
Page #55
--------------------------------------------------------------------------
________________ 0000000 स भिक्षुर्भिक्षार्थं प्रवेष्टुकामो यानि पुनरेवम्भूतानि कुलानि जानीयात्तेषु प्रविशेत्, तद्यथा-उग्रा - आरक्षिकाः, भोगा-राज्ञः पूज्यस्थानीयाः, ॥ श्रीआचाराङ्ग म राजन्याः सखिस्थानीयाः, क्षत्रिया-राष्ट्रकूटादयः, इक्ष्वाकव:- ऋषभस्वामिवंशजाः, हरिवंश्या:-हरिवंशजाः, 'esiya'tti गोष्ठाः, वैश्याप्रदीपिका ॥ वणिजः, गण्डको-नापित्तः यो हि ग्रामे उद्घोषयति, कोट्टागा:- कोष्ठतक्षका वर्धकिनः, बोक्कसालिया:- तन्तुवायाः, अन्यतरेषु वा 4. तथाप्रकारेष्वजुगुप्सितेषु, अगर्येषु कुलेषु, तत्र जुगुप्सितानि-चर्मकारकुलादीनि, गाणि-दास्यादिकुलानि विपर्ययभूतेषु कुलेषु ) 18 लभ्यमानमाहारादिकं प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति ॥ 11 ॥ से भिक्खू वा 2 जाव अणुपविढे समाणे से ज्जं पुण जाणेज्जा असणं वा 4 समवाएसु वा पिंडणियरेसु वा इंदमहेसु वा खंदमहेसु वा रुद्दमहेसु वा मुगुंदमहेसु वा भूतमहेसु वा जक्खमहेसु वा नागमहेसु वा थूभमहेसु वा चेतियमहेसु वा रुक्खमहेसु वा गिरिमहेसु वा दरिमहेसु वा अगडमहेसु वा तलागमहेसु वा दहमहेसु वा णदिमहेसु वा सरमहेसु वा सागरमहेसु वाम आगरमहेसु वा अण्णतरेसु वा तहप्पगारेसु विरूवरूवेसु महामहेसु वट्टमाणेसु बहवे समण-माहण-अतिहि-किवण-वणीमए 88 एगातो उक्खातो परिएसिज्जमाणे दोहिं जाव संणिहिसंणिचयातो वा परिएसिज्जमाणे दोहिं जाव संणिहिसंणिचयातो वा 10 र परिएसिज्जमाणे पेहाए तहप्पगारं असणं वा 4 अपुरिसंतरगयं जाव णो प्द्दिगाहेज्जा। / अह पुण एवं जाणेज्जा-दिण्णं जं तेसिं दायव्वं, अह तत्थ भुंजमाणे पेहाए गाहावतिभारियं वा गाहावतिभगिणिं वा गाहावतिपुत्तं वा गाहावतिधूयं वा सुण्डं वा धाति वा दासं वा दासिं वा कम्मकरं वा कम्मकरिं वा से पुव्वामेव आलोएज्जा ॥ 15 ॥ 1 काष्ठ हे. / बृ.|
Page #56
--------------------------------------------------------------------------
________________ 1/1/2 // // श्रीआचारा प्र्दीपिका॥ आउसो त्ति वा भगिणि त्ति वा दाहिसि मे एत्तो अण्णयरं भोयणजायं? से सेवं वदंतस्स परो असणं वा 4 आहट्ट दलएज्जा, तहप्पगारं असणं वा 4 सयं वा णं जाएज्जा, परो वा से देज्जा, फासुयं जाव पडिगाहेज्जा । / (सू.12) ___sa भिक्षुर्यत्पुनरेवम्भूतमाहारादिकं जानीयात्तदपुरुषान्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो न गृह्णीयादिति सम्बन्धः, म तत्र समवायो-मेलकः, पिण्डनिकर:- पितृपिण्डो मृतकभक्तमित्यर्थः, इन्द्रोत्सवः- प्रतीतः, स्कन्दः- कार्तिकेयः, रुद्रादयः-प्रतीताः, मुकुन्दो40 बलदेवः, तदेवम्भूतेषु नानाप्रकारेषु प्रकरणेषु यः कश्चित्श्रमणब्राह्मणातिथिकृपणवणिमगादिरापतति तस्मै सर्वस्मै दीयत इति 10 88 मन्यमानोऽपुरुषान्तरकृतादिविशेषणविशिष्टमाहारादिकं न गृह्णीयात् । एतदेव सविशेषणं ग्राह्यमाह-अथ पुनरेवम्भूतमाहारादिकं जानीयात्, तद्यथा-यत्तेभ्यः श्रमणादिभ्यो दातव्यं तद्दत्तम्, अथ-अनन्तरं र तत्र स्वत एव तान् गृहस्थान् भुञ्जानान् प्रेक्ष्याऽहारार्थी तत्र यायात्, गृहपतिभार्यादिकं भुञ्जानं पूर्वमेवालोकयेत्, प्रभुं प्रभुसंदिष्टं वा ? ब्रूयात्, तद्यथा-आयुष्मती ! भगिनि ! दास्यसि मह्यमन्यतरदोजनजातमिति, एवं वदते साधवे परो-गृहस्थ आहृत्याशनादिकं दद्यात्, तत्र च जनसङ्कुलत्वात्सति वाऽन्यस्मिन् कारणे स्वत एव साधुर्याचेत, अयाचितो वा गृहस्थो दद्यात्, तत्प्रासुकमेषणीयमिति मन्यमानो गृह्णीयात् । / 12 ॥ अथान्यग्रामचिन्तामधिकृत्याह ॥ 16 ॥ 1अत्र्-paa0|
Page #57
--------------------------------------------------------------------------
________________ 6 // 2/1/1/2 // // श्रीआचाराङ्ग प्रदीपिका ॥ से भिक्खू वा 2 परं अद्धजोयणमेराए संखडिं संखडियाए णो अभिसंधारेज्जा ग्म्न्नाए। से भिक्खू वा 2 पाईणं संखडिं णच्चा पडीणं गच्छे अणाढायमाणे, पडीणं संखडिं णच्चा पाईणं गच्छे अणाढायमाणे, दाहियं संखडिं णच्चा उदीणं गच्छे अणाढायमाणे, उदीणं संखडिं णच्चा दाहिणं गच्छे अणाढायमाणे । जत्थेव सा संखडी सिया, तं जहा-गामंसि वा णगरंसि वा खेडंसि वा कब्बडंसि वा मडंबंसि वा पट्टणंसि वा दोणमुहंसि वा आगरंसि वा आसमंसि वा संणिवेसंसि वा जाव रायहाणिंसि वा संखडिं संखडिपडियाए णो अभिसंधारेज्जा गमणाए । केवली बूयाआयाणमेतं । संखडिं संखडिपडियाए अभिसंधारेमाणे आहाकम्मियं वा मीसज्जायं वा कीयगडं वा पामिच्चं वा अच्छेज्जं वा । अणिसटुं वा अभिहडं वा आहटु दिज्जमाणं भुण्जेज्जा॥ है स भिक्षुः परं-प्रकर्षणार्धयोजनमात्रे क्षेत्रे सङ्खण्ड्यन्ते-विराध्यन्ते प्राणिनो यत्र सा सङ्खडिस्तां प्रतिज्ञया नाभिसन्धारयेत् गमनं, न तत्र ग्च्छेत्। यदि पुनर्ग्रामेषु पूर्वप्रवृत्तं गमनं तत्र च सङ्खडिं परिज्ञाय यद्विधेयं तदाह - स भिक्षुर्यदि प्राचीनां - पूर्वस्यां दिशि सङ्खडिं जानीयात्ततः प्रतीचीनम् - अपरदिग्भागं गच्छेत्, अथ प्रतीचीनां जानीयात्ततः प्राचीनं गच्छेत्, कथं गच्छेत् ? अनाद्रियमाणः - सङ्खडिमनादरयन्, यत्रैवासौ सङ्खडिः स्यात्तत्र न गन्तव्यम्, क्व चासौ स्यादिति दर्शयति, तद्यथा-ग्रामे वा, नगरे वा, खेटादयः- प्राक्व्याख्याताः तत्र तेषु स्थानेषु सङ्खडिं ज्ञात्वा सङ्खडिप्रतिज्ञया न गमनम् अभिसन्धारयेत् - न पर्यालोचयेत् किमिति ? यतः केवली ब्रूयात् आदानमेतत् ॥ 17 ॥ 1त्त्माग्च्छ्त्ः-बृ.|
Page #58
--------------------------------------------------------------------------
________________ // 2/1/1/2 / 18-कर्मोपादानमेतत्, 'संखडिं संखडिपडियाए' त्ति या या सङ्खडिस्तां तामभिसन्धारयतः-तत्प्रतिज्ञया गच्छतः साधोरवश्यमेतेषां 18 / / श्रीआचाराग ममध्येऽन्यतमो दोषः स्यात्, तद्यथा-आधाकर्म वा औद्देशिकं वा मिश्रजातं वा क्रितकृतं वा उद्यतकं वा आच्छेद्यं वा अनिसृष्टं (वा) प्रदीपिका ॥ अभ्याहृतं [वा] इत्येतेषां दोषाणामन्यतमदोषदुष्टं भुञ्जीत, स हि प्रकरणकत्रैवं पर्यालोचयेत् - यथाऽयं यतिमत्प्रकरणमुद्दिश्येहायातः, तदस्य मया येन केनचित्प्रकारेण देयमित्यभिन्धायाधाकर्मादि विद्ध्यात्। किञ्च-सङ्खडिनिमित्तं गच्छतः साधूनुद्दिश्य गृहस्थ एवम्भूता वसतीः कुर्यादित्याह__अस्संजते भिक्खुपडियाए खुड्डियदुवारियाओ महल्लियाओ कुज्जा, महल्लियदुवारियाओ खुड्डियाओ कुज्जा, समाओ 18 सेज्जाओ विसमाओ कुज्जा, विसमाओ सेज्जाओ समाओ कुज्जा, पवाताओ सेज्जाओ णिवायाओ कुज्जा, णिवायाओ ऋसेज्जाओ पवाताओ कुज्जा, अंतो बाहिं वा कुज्जा उवस्सयस्स हरियाणि छिंदिय 2 दालिय 2 संथारगं संथारेज्जा, एस खलु भगवया मीसज्जाए अक्खाए। तम्हा से संजते णियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं संखडिपरियाए णो अभिसंधारेज्जा ग्म्न्नाए। एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्वटेहिं समिते सहिते सदा जएत्ति बेमि ॥ (सू.13) ॥ श्रीपिण्डेषणाध्ययनस्य द्वितीयोद्देशकः समाप्तः । / ॥ 18 ॥ 1त्तमागच्छतः -बृ.|
Page #59
--------------------------------------------------------------------------
________________ // 2/1/1/3 / / // श्रीआचाराङ्ग प्रदीपिका ॥ असंयतः- गृहस्थः, स च श्रावकः प्रकृतिभद्रको वा स्यात्, तत्रासौ साधुप्रतिज्ञया क्षुद्रद्वारा:- सङ्कटद्वाराः वसत्यस्ता महाद्वाराः कुर्यात्, महाद्वाराः कार्यापेक्षया सङ्कटद्वाराः कुर्यात्, तथा समाः शय्या-वसतयो विषमाः सागारिकापातभयात् साधुसमाधानार्थं व्यत्ययं वा कुर्यात्, तथा प्रवाताः शय्याः शीतभयान्निवाताः कुर्यात्, ग्रीष्मकालापेक्षया वा व्यत्ययं विदध्यात्, तथोपाश्रयस्यान्तः- मध्ये बहिर्वा हरितानि छित्त्वा छित्त्वा विदार्य विदार्य उपाश्रयं संस्कुर्यात्, संस्तारकं वा संस्तारयेत्, गृहस्थश्चानेनाभिप्रायेण संस्कुर्याद् - यथैष साधुः 10 शय्यायाः संस्कारे विधातव्ये निर्ग्रन्थो - अकिञ्चन इत्यतः सद्गृहस्थः कारणे संयतो वा स्वयमेव संस्कारयेत् । 'तम्हा से संजतेऽत्ति तस्मात् तथाप्रकाराम् - अनेकदोषदुष्टां सङ्खडिं विज्ञाय, तत्र जातनामकरणविवाहादिका-पुरःसडिः , मृतकसङ्खडि:- पश्चात्सङ्खडिः, तां सर्वां सङ्खडिं सङ्खडिप्रतिज्ञया नोऽभिसन्धारयेत् - न पर्यालोचयेद्गमनक्रियाम् । एवं तस्य भिक्षोः सामग्र्यम्- सम्पूर्णता भिक्षुभावस्य यत्सर्वथा सङ्खडिवर्जनमिति । / 13 / / ॥shriipinnddaissnnaadhyynsy द्वितीयोद्देशकप्रदीपिका समाप्ता । / ( ॥shriipinnddaissnnaadhyyne tRtiiyoddeshkH|| ) उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके दोषसम्भवात् सङ्खडिगमनं निषिद्धं, प्रकारान्तरेण तद्गतानेव दोषानाह से एगतिओ अण्णतरं संखडिं आसित्ता पिबित्ता छड्डेज्ज वा, वमेज्ज वा, भुत्ते वा से णो सम्मं परिणमेज्जा, अण्णतरे वा ॥ 19 ॥
Page #60
--------------------------------------------------------------------------
________________ / // 2/1/1/3 // / / श्रीआचाराङ्ग प्रदीपिका ॥ 48 से दुक्खे रोगातंके स्मुप्प्ज्जेज्जा। केवली बूया आयाणमेतं ॥ (सू.14) इह खलु भिक्खू गाहावतीहिं वा गाहावतीणीहिं वा परिवायएहिं वा परिवाइयाहिं वा एज्झं सद्धिं सोंडं पाउं भो वतिमिस्सं हुरत्था वा उवस्सयं पडिलेहमाणे णो लभेज्जा तमेव उवस्सयं सम्मिस्सीभावमावज्जेज्जा, अण्णमणे वा से भत्ते । विप्परियासियभूते इत्थिविग्गहे वा किलीबे वा, तं भिक्खू उवसंकमित्तु बूया- आउसंतो समणा ! अहे आरामंसि वा अहे उवस्सयंसि वा रातो वा वियाले वा गामधम्मनियंतियं कट रहस्सियं मेहुणधम्मपवियारणाए आउटामो । तं चेगइओ सातिज्जेज्जा। __अकरणिज्जं चेतं संखाए एते आयाणा संति संचिज्जमाणा पच्चवाया भवंति । तम्हा से संजए णियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं संखडिपडियाए णो अभिसंधारेज्जा गमणाए । (सू.15) 2 स भिक्षुरेकदा-कदाचिदेकतरो वाऽन्यतरां काञ्चित्पुरःसङ्खडिं पश्चात्सङ्खडिं वा 'salaDi'miti सङ्खडिभक्तं वा आस्वाद्य भुक्त्वा पीत्वा शिखरिणीदुग्धादि, तच्चातिलोलुपतया रसगृद्ध्याऽऽहारितं सत् 'छड्डेज्ज वा' छर्दि विदध्यात्, कदाचिच्चापरिणतं - सविशूचिकां कुर्यात्, अन्यतरो वा रोग:- कुष्ठादिकः, आतङ्कः- आशुजीवितापहारी शूलादिकः स्मुत्प्द्येत्। केवली-सर्वज्ञो ब्रूयात्-यथैतत् सङ्खडिभक्तम् आदानं - कर्मोपादानं वर्त्तते ।
Page #61
--------------------------------------------------------------------------
________________ र यथैतदादानं भवति तथा दर्शयति - 'इह khalu'tti इह- सङ्खडिस्थाने स भिक्षुः गृहपतिभिस्तद्भार्याभिर्वा परिव्राजकैः परिव्राजिकाभिर्वा PR ॥ श्रीआचाराङ्ग 88 सार्धमेकध्यम् - एकवाक्यतया सम्प्रधार्य, भोः इत्यामन्त्रणे एतानामत्र्य चैतदर्शयति-सङ्खडिगतस्य लोलुपतया सर्वं सम्भाव्यत m॥2/1/1/3 ॥ प्रदीपिका ॥ अतस्तैर्व्यतिमिश्रं 'soMDa'miti सीधुमन्यद्वा पीत्वा ततः 'हुरत्था वा' बहिर्वा निर्गत्योपाश्रयं याचेत, यदा च प्रत्युपेक्षमाणो विवक्षितमुपाश्रयं न लभेत तदा तमेवाश्रयं यत्रासौ सङ्खडिस्तत्र वाऽन्यत्र गृहस्थपरिव्राजिकादिभिर्मिश्रीभावमापद्येत, तत्र चाऽन्यमना मत्तः स भिक्षुरात्मानं न स्मरेत्, अस्मरणाच्चैवं चिन्तयेद् - यथाऽहं गृहस्थ एव, यदिवा - 'इत्थिविग्गहेऽत्ति स्त्रीविग्रहे - स्त्रीशरीरे विपर्यासीभूतः- अध्युपपन्नः क्लीबे वा - नपुंसके वा, सा च स्त्री नपुंसको वा, तं भिक्षुम् उपसङ्क्रम्य-आसन्नीभूय ब्रूयात्, [तद्] यथा आरामे वोपाश्रये वा, रात्रौ वा विकाले वा, तं भिक्षु ग्रामधर्मे:- विषयोपभोगगतैर्व्यापारैर्नियन्त्रितं कृत्वा, मम त्वया विप्रियं न विधेयं, प्रत्यहमनुसर्पणीयेति, एवमादिभिर्नियम्य ग्रामासन्ने वा कुत्रचिद्रहसि मैथुनम् - अब्रह्म तस्य धर्माः - तद्गता व्यापारास्तेषां पवियारणा' आसेवना तया 'आउट्टामो' प्रवद्महे, साधुमुद्दिश्य रहसि मैथुनप्रार्थनां काचित्कुर्यात्, तां चैकः कश्चिदेकाकी वा 'sAtijjejja'tti अभ्युपगच्छेत् । 'अकरणिज्जति अकरणीयमेतदेवं सङ्ख्याय ज्ञात्वा सङ्खडिगमनं न कुर्याद्, यस्मादेतान्यायतनानि सन्ति-भवन्ति सञ्चीयमानानिर प्रतिक्षणमुपचीयमानानि कर्मोपादानकारणानि भवेयुः, यत एवमादिकाः प्रत्यपाया भवन्ति तस्मादसौ संयतस्तथाप्रकारां सङ्खडिं पुरःसङ्खडिं 8 पश्चात्सङ्खडिं वा ज्ञात्वा सङ्खडिप्रतिज्ञया नाभिसन्धारयेद् - न पर्यालोचयेद्गमनाय । / 15 ॥ से भिक्खू वा 2 अण्णतरं संखडिं सोच्चा णिसम्म संपहावति उस्सुयभूतेणं अप्पाणेणं, धुवा संखडी । णो संचाएति P तत्थ इतराइतरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडरातं पडिगाहेत्ता आहारं आहारेत्तए । माइट्ठाणं संफासे । णो एवं 4 ॥ 21 ॥
Page #62
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ ऋक्रेज्जा। 88 से तत्थ कालेण अणुपविसित्ता तत्थितराइतरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवातं पडिगाहेत्ता आहारं आहारेज्जा 8 6 ॥ 2/1/1/3 / / // (सू.16) / स भिक्षुरन्यतरां पुरःसङ्खडिं पश्चात्सङ्खडिं वा श्रुत्वाऽन्यतः स्वतो वा निशम्य कुतश्चिद्धेतोस्तदभिमुखं सम्प्रधावत्युत्सुकभूतेनात्मना - यथाऽत्र मे भविष्यति भोज्यं, यतस्तत्र ध्रुवा - निश्चिता सङ्खडिरस्ति, 'णो saMcAeti'tti न शक्नोति, तत्र सङ्खडिग्रामे इतरेतरेभ्यः कुलेभ्यः सङ्खडिरहितेभ्य: 'sAmudANiya'ti भैक्षं, किम्भूतम् ? एषणीयम् - आधाकर्मादिदोषरहितं 'vesiya'ti केवलं रजोहरणादिवेषाल्लब्धं पिण्डपातम् - आहारं परिगृह्याभ्यवहत्तुं न शक्नोति, 'माइट्ठाणं ति तत्र चासौ मातृस्थानं संस्पृशेत्, कथं ? यद्यपी [तरे ] तरकुलाहारप्रतिज्ञया गतो, न चासौ तमभ्यवहर्तुमलं पूर्वोक्तया नीत्या, ततोऽसौ सङ्खडिमे [व गच्छेदे] वञ्च मातृस्थानं तस्य सम्भाव्येत, तस्मान्नैवं कुर्याद् - ऐहिकामुष्मिकापायभयात् सङ्खडिग्रामगमनं न विदध्यात् यथा च कुर्यात्तथाऽऽह-से तत्थ' त्ति सः- भिक्षुस्तत्र-सङ्खडिनिवेशे कालेनानुप्रविश्य, तत्रेतरेतरेभ्यो गृहेभ्य उग्रादिकुलेभ्यः 9-0 सामुदानिकं- भैक्षं, एषणीयं - प्रासुकं, वैषिकं - केवलवेषावाप्तं धात्रीपिण्डादि दोषारहितं पिण्डपातं प्रतिगृह्याहारमाहारयेत् ॥ 16 ॥ पुनरपि सङ्खडिविशेषमधिकृत्याह - ॥ 22 ॥ 1 भैक्ष्यम् - पा.| 2 भैक्ष्यम् - पा.|
Page #63
--------------------------------------------------------------------------
________________ // 2/1/1/3 // पूल से भिक्खू वा 2 सेज्जं पुण जाणेज्जा गाम वा जाव रायहाणिं वा, इमंसि खलु गामंसि वा जाव रायहाणिंसि वा संखडी 28 ॥ श्रीआचाराङ्ग हसिया, तं पि य गाम वा जाव रायहाणिं वा संखडिं संखडिपडियाए णो अभिसंधारेज्जा ग्म्न्नाए। प्रदीपिका । / / केवली बूया-आयाणमेतं । आइण्णोमाणं संखडिं अणुपविस्समाणस्स पाएण वा पाए अक्कंतपुव्वे भवति, हत्थेण वा हत्थे संचालियपुव्वे भवति, पाएण वा पाए आवडियपुव्वे भवति, सीसेण वा सीसे संघट्टियपुव्वे भवति, काएण वा काए संखोभितपुव्वे भवति, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलुणा वा कवालेण वा अभिहतपुव्वे भवति, सीतोदएण वा 88 ओसित्तपुव्वे भवति, रयसा वा परिधासितपुव्वे भवति, अणेसणिज्जे वा परिभुत्तपुव्वे भवति, अण्णेसिं वा दिज्जमाणे 88 एपडिगाहितपुव्वे भवति । तम्हा से संजते णियंठे तहप्पगारं आइण्णोमाणं संखडिं संखडिपडियाए णो अभिसंधारेज्जा गमणाए ॥ (सू.17) स भिक्षुर्यदि पुनरेवम्भूतं ग्रामादिकं जानीयात्, तद्यथा-ग्रामे वा नगरे वा यावद्राजधान्यां वा सङ्खडिर्भविष्यति, तत्र चरकादयो भिक्षाचराः स्युरतस्तदपि ग्रामादिकं सङ्खडिप्रतिज्ञया नाभिसन्धारयेद्गमनाय । - तद्गतांश्च दोषान् सूत्रेणैवाह - केवली ब्रूयादेतदादानं-कर्मोपादानं वर्त्तते इति दर्शयति-सा च सङ्खडिराकीर्णा वा भवेत् - चरकादिभिः सङ्कुला, अधमा हीना शतस्योपस्कृते पञ्चशतोपस्थानात्, तां चाकीर्णामवमां चानुप्रविशतोऽमी दोषाः, तद्यथा-पादेनापरस्य पाद आक्रान्तो 8 भवेत्, हस्तेन वा हस्तः सञ्चालितो भवेत्, पात्रेण वा - भाजनेन वा पात्रं - भाजनमापतितपूर्वं भवेत्, शिरसा वा शिरः सङ्घट्टितं भवेत्, 48 1 भवति - पा.|2 भवति - पा.| ॥ 23 ॥
Page #64
--------------------------------------------------------------------------
________________ 8 कायेनापरस्य - चरकादेः कायः सङ्क्षोभितपूर्वो भवेत्, स च चरकादिराभाषितः कलहं कुर्यात्, कुपितेन च तेन दण्डेनास्थ्ना वा मुष्टिना वा AR ॥ श्रीआचाराङ्ग लोष्ठेन वा कपालेन वा साधुरभिहतपूर्वो भवेत्, शीतोदकेन वा कश्चित्सिञ्चेत्, रजसा वा परिघर्षितो भवेत् । एते तावत्सङ्कीर्णदोषाः, AUM॥2/1/1/3 ॥ प्रदीपिका ॥ अवमदोषाश्चामी- 'अणेसणिज्जेऽत्ति अनेषणीयपरिभोगो भवेत्, स्तोकस्य संस्कृतत्वात् प्रभूतत्वाच्चार्थिनां, प्रकरणकारस्यायमाशयः स्याद् यथा मत्प्रकरणमुद्दिश्यैते समायातास्तत एतेभ्यो मया यथाकथञ्चिद्देयमित्यभिसन्धायाऽऽधाकर्माद्यपि कुर्याद्, अतोऽनेषणीयपरिभोगः 48 स्यात्, 'अण्णेसिं वा' कदाचिद्दात्राऽन्यस्मै दातुमिष्टं, अन्यस्मै दीयमानमन्तराले साधुर्गृह्णीयात्, तस्मादेतान् दोषान् सम्प्रधार्य संयतो 48 निर्ग्रन्थस्तथाप्रकारामाकीर्णावमा सङ्खडिं विज्ञाय प्रतिज्ञया नाभिसन्धारयेत् गमनाय । / 17 / / साम्प्रतं सामान्येन पिण्डशङ्कामधिकृत्याह8 से भिक्खू वा 2 जाव पविढे समाणे से ज्जं पुण जाणेज्जा असणं वा 4 'एसणिज्जे सिया अणेसणिज्जे सिया' / म वितिगिंछसमावण्णेण अप्पाणेण असमाहडाए लेस्साए तहप्पगारं असणं वा 4 लाभे संते णो पडिगाहेज्जा ॥ (सू.18) स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनराहारजातमेषणीयमप्येवं शङ्केत, तद्यथा - विचिकित्सा जुगुप्सा वाऽनेषणीयाशङ्का तया समापन्नः- शङ्कागृहीत आत्मा यस्य स तथा तेन शङ्कापन्नात्मना असमाहडाए' अशुद्धया लेश्यया - उद्गमादिदोषदुष्टमिदमिदमित्येवं 4. चित्तविप्लुत्याऽशुद्धा लेश्या-अन्तःकरणरूपोपजायते, तया सत्या तथाप्रकारम् - अनेषणीयं शङ्कादोषदुष्टमाहारादिकं लाभे सति न 4 ॥ 24 ॥ 1 अभिसन्धार्य - बृ।
Page #65
--------------------------------------------------------------------------
________________ / / 2/1/1/3 // प्रतिगृह्णीयात् ॥ 18 ॥ ॥ श्रीआचाराङ्ग 88 साम्प्रतं गच्छनिर्गतानधिकृत्य सूत्र्माह्प्र्दीपिका॥ से भिक्खू वा 2 गाहावतिकुलं पविसित्तुकामे सव्वं भंडगमायाए गाहावतिकुलं पिंडवातपडियाए पविसेज्ज वा णिक्खमेज्ज वा। से भिक्खू वा 2 बहिया विहारभूमि वा वियारभूमिं वा णिक्खममाणे वा पविस्समाणे वा सव्वं भंडगमायाए बहिया विहारभूमिं वा वियार में वा णिक्खमेज्ज वा पविसेज्ज वा। से भिक्खू वा 2 गामाणुगामं दूइज्जमाणे सव्वं भंडगमायाए गामाणुगामं दूइज्जेज्जा ॥ (सू.19) स भिक्षुर्गच्छनिर्गतो जिनकल्पिकादिर्गृहपतिकुलं प्रवेष्टकामः सर्व-निरवशेष भण्डकं-धर्मोपकरणमादाय-गृहीत्वा गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशेद्वा ततो निष्क्रामेद्वा । ____अन्यत्रापि गच्छता सर्वमुपकरणं गृहीत्वा गन्तव्यमित्याह-स भिक्षुआमादेर्बहिर्विहारभूमिं स्वाध्यायभूमिं विचारभूमि-विष्ठोत्सर्गभूमि' 1. सर्वमुपकरणमादाय प्रविशेन्निष्क्रामेद्वा । / ॥ 25 ॥ 1 विशिष्टोत्स-हे. / मु.|
Page #66
--------------------------------------------------------------------------
________________ 8 ||shriiaacaaraangg prdiipikaa|| atha ग्रामान्तरगमनविधिसूत्रमाह-'से bhikkhu'tti कण्ठ्यम् ॥ 19 ॥ 8 ॥ 2/1/1/3 // साम्प्रतं गमनाभावे निमित्तमाह - से भिक्खू वा 2 अह पुण एवं जाणेज्जा, तिव्वदेसियं वा वासं वासमाणं पेहाए, तिव्वदेसियं वा महियं संणिवदमाणिं पेहाए, महावाएण वा रयं समुद्भुतं पेहाए, तिरिच्छं संपातिमा वा तसा पाणा संथडा संणिवतमाणा पेहाए, से एवं णच्चा णो सव्वं भंडगमायाए गाहावतिकुलं पिंडवायपडियाए पविसेज्ज वा णिक्खमेज्ज वा, बहिया विहारभूमिं वा वियारभूमि वा णिक्खमेज्ज वा पविसेज्ज वा, गामाणुगामं वा दूइज्जेज्जा ॥ (सू.20) स भिक्षुरथ पुनरेवं जानीयात्, तीव्र- बृहद्वारोपेतं देशिकं-बृहत्क्षेत्रव्यापि वर्षं वर्षन्तं प्रेक्ष्य, तथा तीव्रदेशिकां महति देशेऽन्धकारोपेतां 10 महिकां वा धूमिकां संनिपतन्तीं प्रेक्ष्य, तथा महावातेन वा समुद्भूतं रजः प्रेक्ष्य तिरश्चीनं संनिपततो - गच्छतः प्राणिनः- पतङ्गादीन् संस्तृतान् - घनान् प्रेक्ष्य स भिक्षुरेवं ज्ञात्वा गृहपतिकुलादौ सर्वोपकरणमादाय न गच्छेन्नापि निष्क्रामेद्वा । सामाचार्येषा यथा गच्छता साधुना गच्छनिर्गतेन तदन्तर्गतेन वोपयोगी दातव्यः, तत्र यदि वर्षमहिकादिकं जानीयात्ततो जिनकल्पिको न गच्छत्येव, यतस्तस्य शक्तिरेषा यथा षण्मासं यावत्पुरीषोत्सर्गनिषे(रो)ध विदध्यात्, इतरस्तु सति कारणे यदि गच्छेत् न सर्वमुपकरणं गृहीत्वा गच्छेदिति 4. तात्पर्यार्थः । / 20 ॥ पूर्वं जुगुप्सितेषु प्रवेशनिषेध उक्तः, साम्प्रतमजुगुप्सितेष्वपि केषुचिद्दोषदर्शनात्प्रवेशनिषेधमाह ॥ 26 ॥
Page #67
--------------------------------------------------------------------------
________________ // 2/1/1/4 // / / श्रीआचाराङ्ग प्र्दीपिका॥ से भिक्खू वा 2 से ज्जाइं पुणो कुलाई जाणेज्जा, तं जहा- खत्तियाण वा राईण वा कुराईण वा रायपेसियाण वा म रायवंसट्ठियाण वा अंतो वा बहिं वा गच्छंताण वा संणिविट्ठाण वा णिमंतेमाणाण वा अणिमंतेमाणाण वा असणं वा 4 लाभे संते णो पडिगाहेज्जा ॥ (सू.21) ॥shriipinnddaissnnaadhyynsy तृतीय उद्देशकः स्माप्त्ः॥ स भिक्षुर्यानि पुनरेम्भूतानि कुलानि जानीयात्, तद्यथा-क्षत्रियाः- चक्रवर्तिवासुदेवबलदेवप्रभृतयस्तेषां कुलानि, राजानः4- क्षत्रियेभ्योऽन्ये, कुराजानः- प्रत्यन्तराजानः, राजप्रेष्याः- दण्डपाशिकप्रभृतयः, राजवंशे स्थिता-राज्ञो मातुलभागिनेयादयः, एतेषां कुलेषु 4) सम्पातभयान्न प्रवेष्टव्यं, तेषां च गृहान्तर्बहिर्वा स्थितानां गच्छता-पथि वहतां संनिविष्टानां-आवासितानां निमन्त्रयतामनिमन्त्रयतां वाऽशनादि लाभे सति न गृह्णीयात् । / 21 ॥ | ॥ श्रीपिण्डैषणाध्ययनस्य तृतीयोद्देशकप्रदीपिका समाप्ता । / 48 ॥shriipinnddaissnnaadhyyne cturthoddeshkH|| उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके सङ्खडिगतो विधिरभिहित, इहापि TR म तच्छेषविधिप्रतिपादनार्थमाह - से भिक्खू वा 2 जाव पविढे जाव समाणे से ज्जं पुण जाणेज्जा, मंसादियं वा मच्छादियं वा मंसखलं वा मच्छखलं वा 18 ॥ 27 ॥
Page #68
--------------------------------------------------------------------------
________________ // 2/1/1/4 // // श्रीआचाराङ्ग प्रदीपिका ॥ आहेणं वा पहेणं वा हिंगोलं वा संमेलं वा हीरमाणं पेहाए, अंतरा से मग्गा बहुपाणा बहुबीया बहुहरिया बहुओसा बहूदया बहूत्तिंग-पणग-दगमट्टिय-मक्कडासंताणगा, बहवे तत्थ समण-माहण-अतिहि-किवण-वणीमगा-उवागता उवागमिस्संति, अच्चाइण्णा वित्ती, णो पण्णस्स णिक्खमणपवेसाए, णो पण्णस्स वायण-पुच्छण-परियट्टणा- 'णुप्पेहा-धम्माणुयोगचिंताए । से एवं णच्चा तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं संखडिपडियाए णो अभिसंधारेज्ज ग्म्न्नाए। से भिक्खू वा 2 जाव पविढे समाणे से ज्जं पुण जाणेज्जा मंसादियं वा जाव संमेलं वा हीरमाणं पेहाए अंतरा से मग्गा अप्पंडा अप्पपाणा जाव संताणगा नो तत्थ बहवे समण-माहण जाव उवागमिस्संति, अप्पाइण्णावित्ती, पण्णस्स णिक्खमणपवेसाए, पण्णस्स वायण-पुच्छण-परियट्टणा-'णुप्पेह- ध्म्मान्नुयोग्चिण्ताए। सेवं णच्चा तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिपडियाए अभिसंधारेज्ज ग्म्न्नाए। (सू. 22) स भिक्षुः क्वचिद्ग्रामादौ भिक्षार्थं प्रविष्टः सन् यद्येवम्भूतां सङ्खडिं जानीयात् तद्यथा-'मंसादियं वा' मांसमादौ प्रधानं यस्यां सा मांसादिका ताम्, इदमुक्तं भवति-मांसनिवृत्तिं कर्तुकामाः पूर्णायां वा निवृत्तौ मांसप्रचुरां सङ्खडिं कुर्युः, तत्र कश्चित्स्वजनादिस्तदनुरूपमेव 8.8 किञ्चिन्नयेत्, तच्च नीयमानं द्रष्ट्वा तत्र न गन्तव्यं, तत्र दोषान् तक्ष्यति, तथा मत्स्या आदौ प्रधानं यस्यां सा, एवं मांसखलम् [श ति, 8.3 यत्र सङ्खडिनिमित्ते मांसं छित्त्वा छित्त्वा शोष्यते शुष्कं वा पुञ्जीकृतमास्ते, एवं मत्स्यखलमिति, 'आहेणं ति यद्विवाहोत्तरकालं TR वधूप्रवेशे वरगृहे भोजनं क्रियते, 'paheNaM'ti वध्वा नीयमानाया यत्पितृगृहे भोजनमिति, 'hiMgolaM'ti मृतकभक्तं यक्षादियात्राभोजनं वा 9-0'saMmelaM'ti परिजनसन्मानभक्तं गोष्ठीभक्तं वा, तदेवम्भूतां सङ्खडिं ज्ञात्वा तत्र केनचित् स्वजनादिना तन्निमित्तमेव किञ्चिद् ह्रियमाणं-90 48 ॥ 28 ॥
Page #69
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ नीयमानं प्रेक्ष्य तत्र भक्तार्थी न गच्छेत्, यतस्तत्र गच्छतो गतस्य च दोषाः सम्भवन्ति, तांश्च दर्शयति- गच्छतस्तावदन्तराले 'से' तस्य - भिक्षोर्मार्गाः पन्थानो बहवः प्राणाः प्राणिनः पतङ्गादयो येषु ते, तथा बहुबीजा- बहुहरिता, बह्नवश्याया, बहूदका, बहूत्तिङगपनकोदकमृत्तिकामर्कटसन्तानकाः, प्राप्तस्य च तत्र सङ्खडिस्थाने बहवः श्रमणब्राह्मणातिथिकृपणवणीमगा उपागता उपाय उपागच्छन्ति वा, तत्राकीर्णा चरकादिभिर्वृत्तिः- वर्तनमतो न तत्र प्राज्ञस्य निष्क्रमणप्रवेशाय वृत्तिः कल्पते, नापि प्राज्ञस्य वाचनाप्रच्छनापरिवर्तनाऽनुप्रेक्षाधर्मानुयोगचिन्तायै वृत्तिः कल्पते, तत्र जनाकीर्णे गीतवादित्रसम्भवात् स्वाध्यायादिक्रिया न प्रवर्त्तन्त इति भावः, स भिक्षुरेवं गच्छगतापेक्षया बहुदोषां तथाप्रकारां मांसप्रधानादिकां पुरः सङ्खडिं पश्चात्सङ्खडिं वा ज्ञात्वा तत्प्रतिज्ञया नाभिसन्धारयेद्गमनाय । साम्प्रतमपवादमाह- स भिक्षुरध्वनि क्षीणो ग्लानोत्थितस्तपश्चरणकर्षितो वाऽवमौदर्यं प्रेक्ष्य दुर्लभद्रव्यार्थी वा स यदि पुनरेवं जानीयात् - मांसादिकमित्यादि पूर्ववदालापको यावदन्तराले 'से' तस्य- भिक्षोर्गच्छतो मार्गा अल्पप्राणा अल्पबीजा अल्पहरिता इत्यादि । व्यत्ययेन पूर्ववदालापकः तदेवमल्पदोषां सङ्खडिं ज्ञात्वा मांसदोषपरिहरणसमर्थः सति कारणे तत्प्रतिज्ञयाऽभिसन्धारयेद्गमनायेति ॥ 22 ॥ पिण्डाधिकारेऽनुवर्त्तमाने भिक्षगोचरमधिकृत्याह भिक्खू वा 2 गाहावति जाव पविसित्तुकामे से ज्जं पुण जाणेज्जा, खीरिणीओ गावीओ खीरिज्जमाणीओ पेहाए, असणं वा 4 उवसंखडिज्जमाणं पेहाए, पुरा अप्पजूहिते । सेवं णच्चा णो गाहावतिकुलं पिंडवायपडियाए णिक्खमेज्ज वा पविसेज्ज वा । ॥ 2/1/1/4 ॥ // 29 //
Page #70
--------------------------------------------------------------------------
________________ // 2/1/1/4 // // श्रीआचाराङ्ग प्रदीपिका ॥ PR से त्तमायाए एगंतमवक्कमेज्जा, एगंतमवक्कमित्ता अणावायमसंलोए चिट्ठज्जा । अह पुण एवं जाणेज्जा, खीरिणीओ 28 मह गावीओ खीरियाओ पेहाए, असणं वा 4 उवक्खडितं पेहाए, पुरा पहिते । सेवं णच्चा ततो संजयामेव गाहावतिकुलं पिंडवातपडियाए णिक्खमेज्ज वा पविसेज्ज वा॥ (सू.23) स भावभिक्षुर्गृहपतिकुलं प्रविष्टकामः सन्नथ पुनरेवं जानीयाद, यथा क्षीरिण्यो गावोऽत्र दुह्यन्ते ताश्च दुह्यमानाः प्रेक्ष्य तथाऽशनादिकं चतुर्विधमप्याहारमुपसंस्क्रियमाणं प्रेक्ष्य तथा 'अप्पजूहितेऽत्ति सिद्धेऽप्योदनादिके पुरा - पूर्वमन्येषामदत्ते सति प्रवर्तनाधिकरणापेक्षी पूर्वत्र च प्रकृतिभद्रकादिः कश्चिद् यतिं द्रष्ट्वा श्रद्धावान् बहुतरं दुग्धं ददामीति वत्सकपीडां कुर्यात् त्रसेयुर्वा दुह्यमाना गावस्तत्र संयमात्मविराधना, 8 अर्धपक्वौदने च पाकार्थं त्वरयाऽधिकं यत्नं कुर्यात्ततः संयमविराधना, तदेवं ज्ञात्वा स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया ने प्रविशेन्नापि निस्स्क्रामेदिति। __यच्च कुर्यात्तदाह 'से तमायाएऽत्ति स-भिक्षुस्तम् अर्थं गोदोहनादिकम् आदाय-ज्ञात्वा तत एकान्तमपक्रामेद्, अपक्रम्य च गृहस्थानामनापातेऽसंलोके च तिष्ठेत्, तत्र तिष्ठन्नथ पुनरेवं जानीयाद् यथा क्षीरिण्यो गावो दुग्धा इत्यादि पूर्ववत् व्यत्ययेनालापका नेया यावन्निष्कामेत् प्रविशेद्वा । / 23 / / पिण्डाधिकार एवेदमाह - ॥ 30 ॥ 1 पूर्वव्यत्य - बृ.|
Page #71
--------------------------------------------------------------------------
________________ // 2/1/1/4 // // श्रीआचाराङ्ग प्रदीपिका ॥ 48 भिक्खागा णामेगे एवमाहंसु समाणा वा वसमाणा वा गामाणुगामं दूइज्जमाणे-खुड्डाए खलु अयं गामे, संणिरुद्धाए, 18 णो महालए, से हंता भयंतारो बाहिरगाणि गामाणि भिक्खायरियाए वयह । संति तत्थेगतियस्स भिक्खुस्स पुरेसंथुया वा पच्छासंथुया वा परिवसंति, तंजहा गाहावती वा गाहावतिणीओ वा गाहावतिपुत्ता वा गाहावतिधूताओ वा गाहावतिसुण्हाओ 40 वा धातीओ वा दासा वा दासीओ वा कम्मकरा वा कम्मकरीओ वा । तहप्यगाराई कुलाई पुरेसंथुयाणि वा पच्छासंथुयाणि 40 वा पुव्वामेव भिक्खायरियाए अणुपविसिस्सामि, अविय इत्थ लभिस्सामि पिंडं वा लोयं वा खीरं वा दहिं वा णवणीतं वा घयं वा गुलं वा तेल्लं वा महुं वा मज्जं वा मंसं वा संकुलिं वा फाणितं वा पूर्व वा सिहरिणिं वा, तं पुव्वामेव भोच्चा पिच्चा पडिग्गहं च संलिहिय संमज्जिय ततो पच्छा भिक्खूहिं सद्धिं गाहावतिकुलं पिंडवातपडियाए पविसिस्सामि वा णिक्खमिस्सामि वा । माइट्ठाणं संफासे । णो एवं करेज्जा । से तत्थ भिक्खूहिं सद्धिं कालेण अणुपविसित्ता तत्थिरातियरेहिं कुलेहिं सामुदाणियं एसितं वेसितं पिंडवातं पडिगाहेत्ता आहारं आहारेज्जा। एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं । / (सू.24) / ॥ श्रीपिण्डैषणाध्ययनस्य चतुर्थ उद्देशकः स्माप्त्ः॥ 'भिक्खागा णामेगेऽत्ति भिक्षाशीला भिक्षुका नामैके साधवः के चनैवमुक्तवन्तः, किम्भूता इत्याह - समाना इति ॥ 31 ॥
Page #72
--------------------------------------------------------------------------
________________ // 2/1/1/4 // // श्रीआचाराङ्ग प्रदीपिका ॥ जवाबलक्षीणतयैकस्मिन्नेव क्षेत्रे तिष्ठन्तः वसमाना:- मासकल्पविहारिणः, त एवम्भूताः प्राघूर्णकान् ग्रामानुग्रामं दूयमानान् गच्छत एवमूचुःयथा क्षुल्लकोऽयं ग्रामोऽल्पगृहभिक्षादौ वा, संनिरुद्धः- सूतकादिना, नो महान् - अतिशयेन क्षुल्लकः, ततो हन्त ! इत्यामन्त्रणं, यूयं भगवन्तः- पूज्या बहिआमेषु भिक्षाचर्यार्थं व्रजतेत्येवं कुर्यात्, यदिवा तत्रैकस्य वास्तव्यस्य भिक्षोः पुरः संस्तुताः- भ्रातृव्यादयः, पश्चात्संस्तुताःश्वशुरकुलसम्बद्धाः' परिवसन्ति, तान् स्वनामग्राहमाह- गृहपतिर्वेत्यादि सुगमं यावत्तथाप्रकाराणि कुलानि पुरःपश्चात्संस्तुतानि पूर्वमेव - भिक्षाकालादहमेतेषु भिक्षार्थं प्रवेक्ष्यामि, अपि चैतेषु स्वजनादिकुलेष्वभिप्रेतं लप्स्ये, 'पिंडं वाऽपिण्डं - शाल्योदनादि, 'लोय' 88 मितीन्द्रियानुकूलं रसाधुपेतं, तथा क्षीरं वेत्यादि सुगमं यावत् सिहरिणीं वा, नवरं मद्यमांसे छेदसूत्राभिप्रायेण व्याख्येये, 'संकुलिं वा' तीलमयीं, 'phANiya'ti उदकेन द्रवीकृतो गुडःक्वथितो ['क्वथितो] वा, शिखरिणी - मार्जिता, तल्लब्धं पूर्वमेव भुक्त्वा पेयं च पीत्वा पतद्ग्रहं संलिह्य निरवयवं कृत्वा संमृज्य च वस्त्रादिनाऽऽर्द्रतामपनीय तत पश्चादुपागते भिक्षाकाले प्राधूर्णकं भिक्षुभिः सार्धं गृहपतिकुलं 9-0 पिण्डपातप्रतिज्ञया प्रवेक्ष्यामि, निष्क्रमिष्यामीत्यभिसन्धिना मातृस्थानं संस्पर्शेदसावतः प्रतिषिध्यते - नैवं कुर्यात् । 88 कथं च कुर्यादित्याह - 'से तत्थ भिक्खूहिति स भिक्षुस्तत्र ग्रामादौ प्राधूर्णकभिक्षुभिः सार्धं कालेन भिक्षावसरेण प्राप्तेन 88 गृहपतिकुलमनुप्रविश्य तत्रेतरेतरेभ्य-उच्चावचेभ्यः कुलेभ्यः सामुदानिकं भिक्षापिण्डमेषणीयम् - उद्गमादिदोषरहितं वैषिकं केवलवेषावाप्तं धात्रीदूतनिमित्तादिपिण्डदोषरहितं पिण्डपातं - भैक्षं 2 प्रतिगृह्य प्राघूर्णकादिभिः सह ग्रासैषणादिदोषरहितमाहारयेद्, एतत्तस्य भिक्षोः सामग्र्यम् - सम्पूर्णो भिक्षुभाव इति । / 24 ॥ | ॥ श्री पिण्डैषणाध्ययनस्य चतुर्थोद्देशकप्रदीपिका समाप्ता । | 1स्तुताश्च - मु.| 2 भैक्ष्यम् - पा.| ॥ 32 ॥
Page #73
--------------------------------------------------------------------------
________________ // 2/1/1/5 // ||shriipinnddaissnnaadhyyne pnycmoddeshkH|| // श्रीआचाराङ्ग प्र्दीपिका॥ उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोदेशके पिण्डग्रहणविधिरभिहितः, अत्रापि सम एवाभिधीयते से भिक्खू वा 2 जाव पविढे समाणे से ज्जं पुण जाणेज्जा, अग्गपिंडं उक्खिप्पमाणं पेहाए, अग्गपिंडं णिक्खिप्पमाणं 2 4. पेहाए, अग्गपिंडं हीरमाणं पेहाए, अग्गपिंडं परिभाइज्जमाणं पेहाए, अग्गपिंडं परिभुज्जमाणं पेहाए, अग्गपिंडं परिठ्ठविज्जमाणं 10 88 पेहाए, पुरा असिणादि वा अवहारादि वा, पुरा jattha'NNe समण-माहण-अतिहि-किवण-वणीमगा खद्धं खद्धं उवसंकमंति, 88 m से हंता अहमवि खद्धं 2 उवसंकमामि माइट्ठाणं संफासे । णो एवं करेज्जा । / (सू.25) स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयात्तद्यथा-अग्रपिण्डो-निष्पन्नस्य शाल्योदनादेराहारस्य देवताद्यर्थं स्तोकस्तोकोद्धारस्तमुत्क्षिप्यमाणं द्रष्टवा, अन्यत्र निक्षिप्यमाणं, तथा ह्रियमाणं देवतायतनादौ, तथा परिभाज्यमानं स्तोकं स्तोकमन्येभ्यो : 40 दीयमानं, तथा [परि]भुज्यमानं, 'परिठ्ठविज्जमाणं' [परित्यज्यमानं देवतायतनाच्चतुर्दिक्षु क्षिप्यमाणं, तथा 'पुरा असिणादि व' त्ति 4.0 8 पुरा-पूर्वमन्ये श्रमणादयो येऽमुमग्रपिण्डमशितवन्तः, तथा पूर्वमपहृतवन्तो- व्यवस्थयाऽव्यवस्थया वा गृहितवन्तः, तदभिप्रायेण पुनरपि पूर्वमिव वयमत्र लप्स्यामह इति यत्राग्रपिण्डादौ श्रमणादयः 'खद्धं खद्धं ति त्वरितं त्वरितमुपसङ्क्रामन्ति, स भिक्षुरेतदपेक्ष्य कश्चिदेवं 4 ॥ 33 ॥
Page #74
--------------------------------------------------------------------------
________________ // 2/1/1/5 / // श्रीआचाराङ्ग प्रदीपिका ॥ कुर्याद्-आलोचयेद, यथा हन्तेति-वाक्योपन्यासार्थः, अहमपि त्वरितमुपसङक्रमामि, एवं च कुर्वन् भिक्षुर्मातृस्थानं संस्पृशेदतो नैवं कुर्यात् ॥ 25 ॥ साम्प्रतं भिक्षाटनविधिप्रदर्शनार्थमाह से भिक्खू वा 2 जाव समाणे अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा, सति परक्कमे संजयामेव परक्कमेज्जा, णो उज्जुयं ग्च्छेज्जा। केवली बूया-आयाणमेतं । से तत्थ परक्कममाणे पयलेज्ज वा पवडेज्ज वा, से तत्थ पयलमाणे वा पवडमाणे वा तत्थ से काए उच्चारेण वा पासवणेण वा खेलेण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएण वा उवलित्ते सिया । तहप्पगारं कायं णो अणंतरहियाए पुढवीए, णो ससणिद्धाए पुढवीए, णो ससरक्खाए पुढवीए, णो चित्तमंताए सिलाए, णो चित्तमंताए लेलूए, कोलावासंसि वा दारुए जीवपतिट्ठिते सांडे सपाणे जाव ससंताणए णो आमज्जेज्ज वा, पमज्जेज्ज वा, संलिहेज्ज वा णिल्लिहेज्ज वा उव्वलेज्ज वा उव्वदृज्ज वा आतावेज्ज वा पयावेज्ज वा। से पुव्वामेव अप्पससरक्खं तणं वा पत्तं वा कटुं वा सक्करं वा जाएज्जा, जाइत्ता से तमायाए एगंतमवक्कमेज्जा, 2 PttA अहे झामथंडिल्लंसि वा जाव अण्णतरंसि वा तहपागारंसि पडिलेहिय 2 पमज्जिय 2 ततो संजयामेव आमज्जेज्ज वा 4जाव पयावेज्ज वा ॥ (सू.26) ॥ 34 ॥
Page #75
--------------------------------------------------------------------------
________________ // 2/1/1/5 // ___sa भिक्षुर्भिक्षार्थं प्रविष्टः सन्मार्ग प्रत्युपेक्षेत, तत्र यदि अन्तरा-अन्तराले 'से' तस्य- भिक्षोर्गच्छत एतानि स्युः, तद्यथा- 'वप्पाणि 48 ॥ श्रीआचाराङ्ग वा' वप्राः- समुन्नता भूभागा ग्रामान्तरे वा केदाराः, परिखा वा प्राकारा वा गृहस्य पत्तनस्य वा, तथा तोरणानि वा, तथाऽर्गला वा, प्रदीपिका ॥ अर्गलपाशका वा - यत्रार्गलाऽग्राणि निक्षिप्यन्ते,' एतानि चान्तराले ज्ञात्वा 'सति परक्कमेऽत्ति प्रक्रम्यतेऽनेनेति प्रक्रमो - मार्गस्तस्मिन्नन्यस्मिन् सति संयत एव तेन पराक्रमेत - गच्छेत्, नैवर्जुना गच्छेत् । किमिति ? यतः केवली ब्रूयाद् - आदानं कर्मादानमेतत् संयमात्मविराधनातः, तामेव दर्शयति, - 'से तत्थ परक्कममाणे' त्ति स - भिक्षुस्तत्र तस्मिन् वप्रादियुक्ते मार्गे पराक्रममाण:- गच्छन् विषमत्वान्मार्गस्य कदाचित् प्रचलेत्- कम्पेत प्रस्खलेद्वा तथा प्रपतेद्वा, [सा तत्र प्रस्खलन् प्रपतन् वा षण्णां कायानामन्यतमं विराधयेत्, 'तत्थ से काए' त्ति तत्र से' तस्य कायः-शरीरमुच्चारेण वा प्रस्रवणेन वा श्लेष्मणा वा सिद्धानकेन वा वान्तेन वा पित्तेन वा पूतेन वा शुक्रेण वा शोणितेन वोपलिप्तः स्यादत एवम्भूतेन यथा न गन्तव्यम् अथ मार्गान्तराभावात्तेनैव गतः प्रस्खलितः सन् कर्दमाद्युपलिप्तकायो नैवं कुर्यात्, तदेव दर्शयति-तहप्पगारं kArya'ti स यतिस्तथाप्रकारम् अशुचिकर्दमाद्युपलिप्तकायमनन्तर्हितया- अव्यवहितया पृथिव्या तया सस्निग्धया - आर्द्रया - सरजस्कया वा, चित्तवत्या- सचित्तया ऋ शिलया, तथाचित्तवता लेलुना - पृथिवीशकलेन, एवं कोलाघुणास्तदावासभूते दारुणि जीवप्रतिष्ठिते साण्डे सप्राणिनि यावत्सन्तानके TR मनो- नैव सकृदामृज्यान्नापि पुनः पुनः प्रमृज्यात्, कर्दमादि शोधयेत्, तया तत्रस्थ एव 'संलिहेज्ज वा' न संलिखेत्, नोद्वर्तनादिनोबलेत्, नापि तदेवेषच्छुष्कमुद्वर्त्तयेत्, नापि तत्रस्थ एव सकृदातापयेत्, पुनः पुनः वा प्रतापयेत् । 00000000000000000 // 35 // 1 निक्षिपन्ते - बृ.|
Page #76
--------------------------------------------------------------------------
________________ // 2/1/1/5 // 48 यत्कुर्यात्तदाह-'से puvvAmeva'tti स-भिक्षुः पूर्वमेव-तदनन्तरमेवाल्प[स]रजस्कं तृणादि याचेत तेन चैकान्तस्थण्डिले स्थितः सन् 88 / श्रीआचाराङ्ग गात्रं प्रमृज्यात्-शोधयेत्, शेषं सुगमम् । / 26 ॥ प्रदीपिका ॥ किञ्च से भिक्खू वा 2 जाव पविढे समाणे से ज्जं पुण जाणेज्जा गोणं वियालं पडिपहे पेहाए, महिसं वियालं पडिपहे पेहाए, 6 एवं मणुस्सं आसं हत्थिं सीहं वग्धं विगं दीवियं रिच्छं तरच्छं परिसरं सियालं बिरालं सुणयं कोलसुणयं कोकतियं चित्ताचेल्लडयं वियालं पडिपहे पेहाए सति परक्कमे संजयामेव परक्कमेजा, णो उज्जुयं ग्च्छेज्जा। से भिक्खू वा 2 जाव समाणे अंतरा से ओवाए वा खाणुं वा कंटए वा घसी वा भिलुगा वा विसमे वा विज्जले वा - प्रियाव्ज्जेज्जा। सति परक्कमे संजयामेव, णो उज्जुयं ग्च्छेज्जा॥ (सू.27) स भिक्षुर्भिक्षार्थं प्रविष्टः सन् पथ्युपयोगं कुर्यात्, तत्र च यदि पुनरेवं जानीयाद्यथाऽत्र किञ्चिद्वादिकमास्ते, तन्मार्ग सन्धानं गां - PR बलीवर्द, व्यालं-दृप्तं दुष्ट, पन्थानं प्रति प्रतिपथः [थ तस्मिन् प्रत्युपेक्ष्य, शेषं सुगम, यावत्सति पराक्रमे - मार्गान्तरे संयत एव तेन 28 म प्रक्रमेत्, नो ऋजुना पथा, आत्मविराधनासम्भवात्, नवरं 'विगं' ति वृकं, द्वीपिनं - चित्रकं, 'रिच्छंति ऋक्षं, 'परिसरं ति सरभं, 'कोलसुणयं' महासूकर, 'kokaMtiya'ti श्रुगालाकृतिर्लोमटको रात्रौ को को इत्येवं रारटीति, 'cittAcellaDaya'ti आरण्यो जीवविशेषस्तम् । 4.6 प्रतिपथि प्रेक्ष्यान्यथा गच्छेत् । ॥ 36 ॥
Page #77
--------------------------------------------------------------------------
________________ तथा स भिक्षुर्भिक्षार्थं प्रविष्टः सन् मार्गोपयोगं दद्यात्, तत्रान्तराले यद्येतत्पर्यापद्येत स्यात्, तद्यथा - अपातः- गर्तः स्थाणुर्वा कण्टको । श्रीआचाराङ्ग वा घसी नाम-स्थलादधस्तादवतरणं 'bhiluga'tti स्फुटितकृष्णभूराजिः, विषमं - निम्नोन्नतं, विज्जलं-कर्दमः, तत्रात्मसंयमविराधनासम्भवात् 6 ॥ 2/1/1/5 ॥ प्रदीपिका ॥ पराक्रमे-मार्गान्तरे सति ऋजुना पथा न गच्छेत् । / 27 ॥ से भिक्खू वा 2 गाहावतिकुलस्स दुवारबाहं कंटगबोंदियाए पडिपिहितं पेहाए तेसिं पुव्वामेव उग्गहं अणणुण्णविय 4.0 अपडिलेहिय अप्पमज्जिय णो अवंगुणेज्ज वा पविसेज्ज वा णिक्खमेज्ज वा । तेसिं पुत्वामेव उग्गहं अणुण्णविय पडिलेहिय 1) 82 पमज्जिय 2 ततो संजयामेव अवंगुणेज्ज वा णिक्खमेज्ज वा ॥ (सू.28) 88 स भिक्षुर्भिक्षार्थं प्रविष्टः सन् गृहपतिकुलस्य 'दुवारबाहंति द्वारभागस्तं कण्टकशाखया पिहितं प्रेक्ष्य येषां तद्गृहं तेषां पूर्वमेव 88 अननुज्ञाप्य - अयाचित्वा, तथा अप्रत्युपेक्ष्य चक्षुषा, अप्रमृज्य च रजोहरणादिना, 'णो avaMguNejja'tti नैवोद्धाटयेद्, उद्घाट्य च न प्रविशेन्नापि निष्कामेत्, दोषदर्शनात्, तथाहि-गृहपतिःप्रद्वेषं गच्छेत्, नष्टे च वस्तुनि साधुविषया शङ्कोत्पद्येत, उद्घाटद्वारे चान्यत्पश्वादि प्रविशेदित्येवं च संयमात्मविराधना । सति कारणेऽपवादमाह -'तेसिं puvvAmeva'tti स भिक्षुर्येषां तद्गृहं तेषां सम्बन्धिनमवग्रहम् 8.8 अनुज्ञाप्य-याचित्वा प्रत्युपेक्ष्य प्रमृज्य च च गृहोद्घाटनादि कुर्यात्, [एतदुक्तं भवति-] स्वतो द्वारमुद्धाट्य न प्रवेष्टव्यमेव, यदि 4.3 TR पुनर्लानाचार्यादिप्रायोग्यं तत्र लभ्यते, वैद्यो वा तत्रास्ते, दुर्लभं वा द्रव्यं तत्र भविष्यत्यवमौदर्ये वा सत्येभिः कारणैरुपस्थितैः स्थगितद्वारि AR मह व्यवस्थितः सन् शब्दं कुर्यात्, स्वयं वा यथाविध्युद्धाट्य प्रवेष्टव्यम् । / 28 / / तत्र प्रविष्टस्य विधिमाह ॥ 37 ॥
Page #78
--------------------------------------------------------------------------
________________ // 2/1/1/5 // श्रीआचाराङ्ग प्रदीपिका ॥ 8 से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा, समणं वा गामपिंडोलगं वा अतिहिं वा पुव्वपविट्ठ पेहाए णो तेसिं 28 संलोए सपडिदुवारे चित्त्त्थ्ज्जा। से तमादाए एगंतमवक्कमेज्जा, 2 [त्ता] अणावायमसंलोए चिट्ठज्जा । से से परो अणावातमसंलोए चिट्ठमाणस्स म असणं वा 4 आहट्ट दलएज्जा, से सेवं वदेज्जा-आउसंतो समणा ! इमे भे असणे वा 4 सव्वजणाए णिसट्टे, तं भुंजह व णं परियाभाएह व णं । तं चेगतिओ पडिगाहेत्ता तुसिणीओ उवेहेज्जा-अवियाई एयं ममामेव सिया। माइट्ठाणं संफासे । णो एवं 9.0 48 क्रेज्जा। से तमायाए तत्थ गच्छेज्जा, 2 [त्ता से पुव्वामेव आलोएज्जा आउसंतो समणा । इमे भे असणे वा 4 सव्वजणाए 8.3 णिसट्टे, तं भुंजह व णं परिभाएह व णं । से णमेवं वदंतं परो वदेज्जा - आउसंतो समणा ! तुमं चेव णं परिभाएहि । से तत्थ ? परिभाएमाणे णो अप्पणो खद्धं 2 डायं 2 ऊसढं 2 रसियं 2 मणुण्णं 2 णिद्ध 2 लुक्खं 2 / से तत्थ अमुच्छिते अगिद्धे अगढिए 20 अणज्झोववण्णे बहुसममेव प्रिभाएज्जा। से णं परियाभाएमाणं परो वदेज्जा-आउसंतो समणा ! मा णं तुमं परिभाएहि, सव्वे वेगतिया भोक्खामो वा पाहामो वा । / से तत्थ भुंजमाणे णो अप्पणा खद्धं खद्धं जाव लुक्खं । से तत्थ अमुच्छिए 4 बहुसममेव भुंजेज्ज वा पाएज्ज वा । / 48 (सू.29) स भिक्षुर्गामादौ भिक्षार्थं प्रविष्टो यदि पुनरेवं विजानीयाद्यथाऽत्र गृहे श्रमणादिः कश्चित्प्रविष्टः, तं च पूर्वप्रविष्टं प्रेक्ष्य 18 ॥ 38 ॥
Page #79
--------------------------------------------------------------------------
________________ / श्रीआचाराङ्ग प्र्दीपिका। दातृप्रतिग्राहकासमाधानान्तरायभयान्न तदालोके तिष्ठेत्, नापि तन्निर्गमद्वारं प्रतिग्राहकासमाधानान्तरायभयात् । / / 2/1/1/5 ॥ PR किन्तु स भिक्षुस्तं श्रमणादिकं भिक्षार्थमुपस्थितम् आदाय - ज्ञात्वेकान्तमपक्रामेत्, अपक्रम्य चान्येषां चानापाते - विजनेऽसंलोके च संतिष्ठेत्, तत्र च तिष्ठतः 'सेऽतस्य- भिक्षोश्चतुर्विधमप्याहारमाहृत्य दद्यात्, प्रयच्छंश्चैतद् ब्रूयाद् - यथा यूयं बहवो भिक्षार्थमुपस्थिता अहं च व्याकुलत्वान्नाहारं विभजितुमलमतो हे आयुष्मन्तः ! श्रमणाः!' अयमाहारश्चतुर्विधोऽपि भेऽयुष्मभ्यं सर्वजनार्थं मया निसृष्टो - दत्तस्तत्साम्प्रतं स्वरुच्या तमाहारमेकत्र वा भुञ्जध्वं परिभजध्वं वा-विभज्य वा गृह्णीत, - तदेवंविध आहार उत्सर्गतो न गाह्यः, दुर्भिक्षे वाऽध्वाननिर्गतादौ वा द्वितीयपदे कारणे सति गृह्णीयाद्, गृहीत्वा च नैवं कुर्यात्, तद्यथा - तमाहारं गृहीत्वा तूष्णीको गच्छन्नेवमुत्प्रेक्षेत1 यथा ममैवायमेकस्य दत्तोऽपि चायमल्पत्वान्ममैवैकस्य स्याद्, एवं च मातृस्थानं संस्पृशेद्, अतो नैवं कुर्यात् । / यथा च कुर्यात्तथा दर्शयति-स भिक्षुस्तमाहारं गृहीत्वा तत्र श्रमणाद्यन्तिके गच्छेद्गत्वा च सः पूर्वमेव-आदावेव तेषामाहारम् आलोकयेद्दर्शयेत्, इदं च ब्रूयाद्-यथा भो आयुष्मन्तः ! श्रमणादयः ! अयमशनादिक आहारो 'भे' युष्मभ्यं सर्वजनार्थमविभक्त एव गृहस्थेन निसृष्टो-दत्तस्तद्यूयमेकत्र भुञ्जध्वं' विभजध्वं वा, 'से' अथैनं साधु ब्रुवाणं कश्चिच्छ्रमणादिरेवं ब्रूयाद्-यथा भो आयुष्मन् ! श्रमण ! त्वमेवास्माकं परिभाजय, नैवं तावत्कुर्यात्, अथ सति कारणे कुर्यात् तदाऽनेन विधिनेति दर्शयति-से तत्थ परिभाएमाणेऽत्ति स पूस भिक्षुर्विभाजयन्नात्मनः खलु 2' प्रचुरं 2 'डायत्ति शाकम्, 'UsaDhaM'ti उत्सृत वर्णादिगुणोपेतं , शेषं सुगमं यावद्रूक्षमिति न गृह्णीयात् । 78 म से तत्थ अमुच्छितेत्ति अपि च स-भिक्षुस्तत्र आहारेऽमूर्च्छितोऽगृद्धोऽनाहतोऽनध्युपपन्नः, बहुसमं-सर्वमत्र' समं परिभाजयेत् । तं च है ॥ 39 ॥ 1ष्मन् ! श्रमण ! - हे. / 2 भुध्वम् - बृ. / 3 भुङ्ग्ध्व m - बृ. / 4 उच्छ्रितम् - बृ. / 5 सर्वत्र - पा. /
Page #80
--------------------------------------------------------------------------
________________ // 2/1/1/5 // 18 साधु परिभाजयन्तं कश्चिदेवं ब्रूयाद्, यथा- आयुष्मन् ! श्रमण ! मा परिभाजय, किन्तु सर्व एव चैकत्र वयं भोक्ष्यामहे पास्यामो वा, तत्र 48 / श्रीआचाराङ्ग परतीर्थिकैः सार्धं न भोक्तव्यं, स्वयूथ्यैश्च पार्श्वस्थादिभिः सह, साम्भोगिकैः सहाप्यालोचनां दत्वा भुञ्जानानामयं विधिः, तद्यथा- 'से न प्रदीपिका ॥ तत्थ भुंजमाणे' इत्यादि सुगमम् ॥ 29 ॥ इहानन्तरसूत्रे बहिरालोकस्थानं निषिद्धं, साम्प्रतं तत्प्रवेशप्रतिषेधार्थमाह - से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा, समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुव्वपविढे पेहाए णो ते उवातिक्कम्म पविसेज्ज वा ओभासेज्ज वा । से त्तमायाए एगंतमवक्कमेज्जा, 2 [ त्ता] अणावायमसंलोए चित्त्त्थ्ज्जा। अह पुणेवं जाणेज्जा पडिसेहिए वदिण्णे वा, तओ तम्मि णिवट्टिते संजयामेव पविसेज्ज वा ओभासेज्ज वा । एतं खलु तस्स भिक्खूस्स वा भिक्खुणीए वा सामग्गियं । / (सू.30) ॥shriipinnddaissnnaadhyynsy पञ्चमोद्देशकः समाप्तः । / स भिक्षुआमादौ प्रविष्टः सन् यदा पुनरेवं जानीयात् तद्यथा- अत्र गृहपतिकुले श्रमणादिकः प्रविष्टः, तं च पूर्वप्रविष्टं श्रमणादिकं प्रेक्ष्य ततो न तान् श्रमणादीन् पूर्वप्रविष्टानतिक्राम्य प्रविशेत्, नाऽपि तस्थ एव अवभाषेत-दातारं याचेत, अपि च- स तम् आदायज्ञात्वैकान्तमपक्रामेद् अनापाताऽसंलोके तिष्ठेत्तावद्यावच्छ्रमणादिके प्रतिषिद्धे पिण्डे वा तस्मै दत्ते, ततस्तस्मिन्निवृत्ते-गृहान्निर्गते सति ततः संयत एव प्रविशेदवभाषेत वा। ॥ 40 ॥
Page #81
--------------------------------------------------------------------------
________________ // 2/1/1/6 // एवं च तस्य भिक्षोः सामयम् - सम्पूर्णो भिक्षुभाव इति ॥ 30 ॥ ॥ श्रीआचाराङ्ग ॥ श्रीपिण्डेषणाध्ययनस्य पञ्चमोद्देशकप्रदीपिका समाप्ता । / प्रदीपिका ॥ ॥shriipinnddaissnnaadhyyne sssstthoddeshkH|| पञ्चमोद्देशके श्रमणाद्यन्तरायतया गृहप्रवेशो निषिद्धः, षष्ठेऽप्यपरप्राण्यन्तरायप्रतिषेधार्थमाह से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा, रसेसिणो बहवे पाणा घासेसणाए संथडे संणिवतिए पेहाए, तं जहा-कुक्कुडजातियं वा सूयरजातियं वा, अग्गपिंडसि वा वायसा संथडा संणिवतिया पेहाए, सति परक्कमे संजया णो उज्जुयं गच्छेज्जा । / (सू.31)॥ स भिक्षुर्भिक्षार्थं प्रविष्टः सन् यदि पुनरेवं जानीयात्, तद्यथा - बहवः प्राणाः-प्राणिनः रसैषिणः - रसान्वेषिणः, ते तदर्थिनः सन्तः पश्चाद् ग्रासा) क्वचिद्रथ्यादौ निपतितास्तांश्चाहारार्थं संस्कृ(स्तृ)तान् - घनान् प्रेक्ष्य ततस्तदभिमुखं न गच्छेदिति सम्बन्धः, तांश्च स्वनामग्राहमाह - कुक्कुटजातिकं वेत्यनेन पक्षिजातिरुद्दिष्टा, सूकरजातिकं वेत्यनेन चतुष्पदजातिर्गृहीता, अग्रपिण्डे वा-काकपिण्ड्यां वा TR बहिःक्षिप्तायां वायसाः संनिपतिता भवेयुः, तांश्च द्रष्ट्याग्रतः, सति पराक्रमे- अन्यस्मिन् मार्गान्तरे संयतः-सम्यगुपयुक्तः ऋजुस्तदभिमुखं न पूर m गच्छेद्, यतस्तत्र गच्छतोऽन्तरायदोषो भवति । / 31 / / ॥ 41 // 1 चिप्र(द्र)सादौ - पा.
Page #82
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ साम्प्रतं गृहपतिकुलं प्रविष्टस्य साधोर्विधिमाह - / ॥ 2/1/1/6 // से भिक्खू वा 2 जाव समाणे णो गाहावतिकुलस्स दुवारसाहं अवलंबिय 2 चिट्ठज्जा, णो गाहावतिकुलस्स दगछड्डणमत्तए चिडेज्जा, णो गाहावतिकुलस्स चंदणिउयए चिट्ठज्जा, णो गाहावतिकुलस्स असिणाणस्स वा वच्चस्स वा संलोए सपडिदुवारे, चिट्ठज्जा, णो गाहावतिकुलस्स आलोयं वा थिग्गलं वा संधिं वां दगभवणं वा बाहाओ पगिज्झिय 2 अंगुलियाए वा उद्दिसिय 2 ओणमिय 2 उण्णमिय 2 न्निज्झाएज्जा। णो गाहावतिं अंगुलियाए उद्दिसिय 2 जाएज्जा, णो गाहावतिं अंगुलियाए 40 88 चालिय 2 जाएज्जा, णो गाहावतिं अंगुलयाए तज्जिय 2 जाएज्जा, णो गाहावतिं अंगुलियाए उक्खुलंपिय 2 जाएज्जा, णो 88 गाहावतिं वंदिय 2 जाएज्जा, णो व णं फरुसं व्देज्जा॥ (सू.32)| स भिक्षुर्भिक्षार्थं गृहपतिकुलं प्रविष्टः सन्नैतत्कुर्यात्, तद्यथा-नो गृहपतिकुलस्य द्वारशाखाम् अवलम्ब्य [2] पौनःपुन्येन भृशं दूर वाऽवलम्ब्य च तिष्ठेद्, यतः सा जीर्णत्वात्पतेद् दुष्प्रतिष्ठितत्वाद्वा चलेत् ततश्च संयमात्मविराधनेति, 'दगछड्डणमत्तएऽत्ति उदकप्रतिष्ठापनमात्रके-उपकरणधावनोदकप्रक्षेपस्थाने प्रवचनजुगुप्साभयान्न तिष्ठेत्, 'चंदणिउयएऽत्ति आचमनोदकप्रवाहभूमौ न तिष्ठेद्, 8.8 दोषः पूर्वोक्त एव, तथा स्नानवर्चःसंलोके तत्प्रतिद्वारे वा न तिष्ठेत्, यत्र स्थितैः स्नान-वर्चःक्रिये कुर्वन् गृहस्थः समवलोक्यते तत्र न तिष्ठेत्,88 दोषश्चात्र दर्शनाशङ्कया निःशङ्कतक्रियाया अभावेन निरोधप्रद्वेषसम्भवात्, तथा नैव गृहपतिकुलस्यालोकस्थानं - गवाक्षादिकम्, 'thiggalaM'ti 20 म प्रदेशपतितसंस्कृतं, 'संधिं' ति चौरखातं भित्तिसन्धिं वा, उदकभवनं-उदकगृहं, सर्वाण्येतानि भुजां प्रगृह्य [2 ] पौनःपुन्येन प्रसार्यम 881 भुजम् परिगृह्य - पा.| ॥ 42 ॥
Page #83
--------------------------------------------------------------------------
________________ // 2/1/1/6 // प्र्दीपिका॥ 48 तथाऽङ्गुल्योद्दिश्य तथा कायमवनम्योन्नम्य च न निध्यापयेत् - न प्रलोकयेन्नाऽप्यन्यस्मै प्रदर्शयेत्, तत्र हि हतनष्टादौ शङ्कोत्पद्येत । अपि 88 च स भिक्षुहपतिकुलं प्रविष्टःसन्नैव गृहपतिमङ्गुल्याऽत्यर्थमुद्दिश्य नो याचेत, तथा चालयित्वा2 तथा तर्जयित्वा 2 भयमपदर्थ्य तथा कण्डूयन कृत्वा तथा गृहपात वान कण्डूयनं कृत्वा तथा गृहपतिं वन्दित्वा - वाग्भिः स्तुत्वा प्रशंस्य नो याचेत, अदत्ते च नैव तं गृहपतिं परुषं वदेद्, यथा - यक्षस्त्वं परगृहं 8 4 रक्षसि, कुतस्ते दानं ? वातैव भद्रिका भवतो न पुनरनुष्ठानम् ॥ 32 ॥ अह तत्थ कंचि भुंजमाणं पेहाए तंजहा-गाहावतियं वा जाव कम्मकरिं वा से पुव्वामेव आलोएज्जा - आउसो ति वा 8 भइणी ति वा दाहिसि मे एत्तो अण्णतरं भोयणजातं ? से सेवं वदंतस्स परो हत्थं वा मत्तं वा दव्विं वा भायणं वा सीतोदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्जा वा पधोएज्ज वा । से पुव्वामेव आलोएज्जा-आउसो ति वा भगिणी *ति वा मा एतं तुम हत्थं वा मत्तं वा दव्विं वा भायणं वा सीतोदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेहि वा पधोवाहि वा, अभिकंखसि मे दातुं एमेव दलयाहि । से सेवं वदंतस्स परो हत्थं वा 4 सीतोदगवियडंण वा उसिणोदगवियडेण वा उच्छोलेत्ता पधोइत्ता आहट्ट द्लेज्जा। तहप्पगारेणं पुरेकम्मकतेणं हत्थेण वा 4 असणं वा 4 अफासुयं जाव णो प्द्दिगाहेज्जा। अह पुणेवं जाणेज्जा-णो उदउल्लेण, ससणिद्धेण । सेसं तं चेव । ॥ 43 ॥ 1 भद्रका - पा.|
Page #84
--------------------------------------------------------------------------
________________ // श्रीआचारान प्रदीपिका ॥ CFCF एवं ससरक्खे मट्टिया ऊसे हरियाले हिंगुलुए मणोसिला अंजणे लोणे गेरुय वण्णिय सेडिय सोरट्ठिय पिट्ठकुक्कुस उक्कुट्ट असंसण । अह पुणेवं जाणेज्जा णो असंसट्टे, संसट्टे । तहप्पगारेण संसद्वेण हत्थेण वा 4 असणं वा 4 फासूयं जाव पडिगाहेज्जा । अह पुण एवं जाणेज्जा असंसट्टे, स्ण्स्त्त्त्ते। तहप्पगारेण संसद्वेण हत्थेण वा 4 असणं वा 4 फासूयं जाव पडिगाहेज्जा । / (सू. 33) / / - भिक्षु गृहपतिले प्रविष्टः सन् कञ्चन गृहपत्यादिकं भुञ्जानं प्रेक्ष्य भिक्षुः पूर्वमेवालोचयेद् यथा गृहपतिस्तद्भार्या वा यावत् कर्मकरी वा भुङ्क्ते, इति पर्यालोच्य स्वनामग्राहमाह तद्यथा- 'आउसोत्ति' अमुक इति गृहपते ! भगिनि ! इति वैत्याद्यामन्त्र्य दास्यसि मेऽस्मादाहारजातादन्यतरद्भोजनजातमित्येवं याचेत, तच्च न वर्तते कर्तुं, कारणे वा सत्येवं वदेत् 'से' तस्य भिक्षोरेवं वदतो याचमानस्य परो गृहस्थः कदाचिद्धस्तं मात्रं दर्वी भाजनं [वा] शीतोदकविकटेन अप्कायेन, उष्णोदक विकटेनौष्णोदकेनाप्रासुकेनात्रिदण्डोद्वृत्तेन पश्चाद्वा सचित्तीभूतेन 'उच्छोलेज्जत्ति सकृदुदकेन प्रक्षालनं कुर्यात्, 'पधोएज' त्ति प्रकर्षेण वा हस्तादेर्धावनं कुर्यात्, स भिक्षुर्हस्तादिकं पूर्वमेव प्रक्षाल्यमानमालोचयेद्, दत्तावधानो भवेत्, तच्च प्रक्षाल्यमानमालोच्यामुक इत्येवं स्वनामग्राहं निवारयेद्, यथा- मैवं कृथास्त्वमिति, यदि पुनरसौ गृहस्थो हस्तादिकं सचित्तोदकेन प्रक्षाल्य दद्यादप्रासुकमिति ज्ञात्वा न प्रतिगृह्णीयात् । 1 मात्रं वा पा. / अथासौ भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं जानीयात्, तद्यथा-नो-नैव साधुभिक्षादानार्थं पुरः- अग्रतः कृतं प्रक्षालनादिकं ॥ 2/1/1/6 ॥ 1188 11
Page #85
--------------------------------------------------------------------------
________________ // 2/1/1/6 / मी प्रदीपिका ॥ 8 कर्म-क्रिया यस्य हस्तादेः स तथा tenodakAi~Na गलद्विन्दुना, एतदुक्तं भवति साधुभिक्षार्थं नैव हस्तादिकं प्रक्षालितं किन्तु तथाप्रकार एव 48 स्वतः kuto'pyanuSThAnAdudakAi~Na हस्तेन, एवं मात्रादिना गलद्विन्दुना दीयमानं चतुर्विधमप्याहारमनेषणीयमिति मत्वा नो गृह्णीयात् । तु अथ पुनरेवं विजानीयात्, तद्यथा-नैव udakAi~Na- गलद्विन्दुना हस्तादिना दद्यात्, किन्तु सस्निग्धेन- शीतोदकस्तिमितेन हस्तादिना ह दीयमानं न प्रतिगृह्णीयात्, एवमिति प्राक्तनं न्यायमतिदिशति, यथोदकस्निग्धेन हस्तेन न ग्राह्यं तथाऽन्येन रजसाऽपि । र एवं मृत्तिकाद्यप्यायोज्यम्, उष:-क्षारमृत्तिका, हरितालहिगुलकमनःशिलाऽञ्जनलवणगेरुकाः प्रतीताः, सचित्ताश्च खनिविशेषोत्पत्तेः, वर्णिका-पीतमृत्तिका, से टिका-खटिका, सौराष्ट्रिका-तुबरिका, पिष्टम्-अच्छटिततन्दुलचूर्णः, कुक्कुसाः- प्रतीताः, 'ukkuTu'tti 40 8 पीलुपर्णिकादेरुदूखलचूर्णितमार्द्रपर्णचूर्णमित्येवमादिना सस्निग्धेन हस्तादिना दीयमानं न गृह्णीयात्, इत्येवमादिना त्वसंसृष्टेन तु गृह्णीयात् । ___ अथ पुनरेवं जानीयान्नोऽसंसृष्टः, किं तर्हि संसृष्टस्तज्जातीयेनाहारादिना तेन संसृष्टेन हस्तादिना प्रासुकमेषणीयमिति गृह्णीयात्, अत्र 4.8 पूरचाष्टौ भङ्गाः, त्द्य्था। "संसट्टेयर हत्थो मत्तो विय दव्वसावसेसयरं । एएसु अट्ठभंगा नियमा गहणं तु एएसु ॥ 1 ॥ " दातुः सम्बन्धी हस्तः संसृष्टोऽसंसृष्टो वा भवति, येन च कृत्वा भिक्षां ददाति तदपि मात्र संसृष्टमसंसृष्टं वा द्रव्यमपि र सावशेषमितरद्वाऽसावशेषम् । एतेषां त्रयाणामपि पदानां संसृष्टहस्त - संसृष्टमात्र - सावशेषद्रव्यरूपाणां सप्रतिपक्षाणां परस्परं संयोगतोऽष्टौ म भङ्गा भवन्ति, ते चामी ॥ 45 ॥
Page #86
--------------------------------------------------------------------------
________________ // 2/1/1/6 / / / श्रीआचाराङ्ग प्रदीपिका ॥ संसृष्टो हस्तः, संसृष्टं मात्रं, सावशेषं द्रव्यम् 1 / संसृष्टो हस्तः, संसृष्टं मात्रं, निरवशेषं द्रव्यम् 2 / संसृष्टो हस्तः, असंसृष्टं मात्रं, सावशेषं द्रव्यम् 3 / संसृष्टो हस्तः, असंसृष्टं मात्रं, निरवशेषं द्रव्यम् 4 / असंसृष्टो हस्तः, संसृष्टं मात्र, सावशेषं द्रव्यम् 5 / असंसृष्टो हस्तः, संसृष्टं मात्र, निरवशेषं द्रव्यम् 6 / असंसृष्टो हस्तः, असंसृष्टं मात्रं, सावशेषं द्रव्यम् 7 / असंसृष्टो हस्तः, असंसृष्टं मात्र, निरवशेषं द्रव्यम् 8 / एतेषु चाष्टसु भङ्गकेषु मध्ये नियमान्निश्चयेनोजस्सु- विषमेषु भङ्गेषु प्रथम-तृतीय-पञ्चम-सप्तमेषु ग्रहणमादानं कर्त्तव्यं, न समेषुऋ द्वितीयचतुर्थषष्ठाष्टमरूपेषु । इयं चात्र भावना-इह हस्तो मात्र द्वे वा स्वयोगेन संसृष्टे भवतः असंसृष्टे वा, न तद्वशेन पश्चात्कर्म सम्भवति, किं तर्हि ? द्रव्यवशेन, तथाहि-यत्र द्रव्यं सावशेषं तत्रैते साध्वर्थं खरण्टितेऽपि न दात्री प्रक्षालयति भूयोऽपि परिवेषणसम्भवात्, यत्र तु - निरवशेषं द्रव्यं तत्र साधुदानानन्तरं नियमतस्तद्रव्याधारस्थाली हस्तं मात्रं प्रक्षालयति, ततो द्वितीयादिषु भङ्गेषु द्रव्ये निरवशेषे ॥ 46 ॥
Page #87
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ पश्चात्कर्मसम्भवान्न कल्पते, प्रथमादिषु तु पश्चात्कर्मासम्भवात् कल्पते, तत्र प्रथमो भङ्ग एको गच्छनिर्गतानामपि कल्पते, शेषास्तु भङ्गाः सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पते । 'अह पुण evaM'ti अथ पुनरसौ भिक्षुर्जानीयात्, तद्यथा - उदकादिनाऽसंसृष्टो हस्तादिस्ततो गृह्णीयात्, यदिवा तथाप्रकारेण दातव्यजातीयेन संसृष्टो हस्तादिस्तेन तथा प्रकारेण हस्तादिना दीयमानमाहारादिकं प्रासुकमेषणीयमितिकृत्वा प्रतिगृह्णीयात् ॥ 33 ॥ भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा - पिहुयं वा बहुरयं वा जाव चाउलपलंबं वा अस्संजए भिक्खुपडियाए ऽचित्तमंताए सिलाए जाव मक्कडासंताणाए कोहिंसु वा कोट्टेति वा कोट्टिस्संति वा उप्फणिंसु वा 3 / तहप्पगारं पिहूयं वा जाव चाउलपलंबं वा अफासुयं जाव णो पडिगाहेज्जा । / (सू. 34 ) / / स भिक्षुर्भिक्षार्थं गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं जानीयात्, तद्यथा- पृथुकं शाल्यादिलाजान्, 'बहुरयं 'ति पहुंकं, 'चाउलपलंबं 'ति अर्धपक्वशाल्यादिकणादिकमित्येवमादिकम्, असंयतः- गृहस्थः भिक्षुप्रतिज्ञया भिक्षुमुद्दिश्य चित्तमत्यां शिलायां तथा सबीजायां सहरितायां साण्डायां यावन्मर्कटसन्तानोपेतायाम् अकुट्टिसुः कुट्टितवन्तः कुट्टन्ति कुट्टिष्यन्ति वा, छान्दसत्वाद्बहुवचनं, तच्च पृथुकादिकं सचित्तमचित्तं वा चित्तमत्यां शिलायां कुट्टयित्वा 'उप्फणिंसु' त्ति साध्वर्थं वाताय दत्तवन्तो ददति दास्यन्ति वा, तदेवं पृथुकादि ज्ञात्वा लाभे सति न प्रतिगृह्णीयात् ॥ 34 ॥ भिक्खू वा 2 व समाणे से ज्जं पुण जाणेज्जा- बिलं वा लोणं उब्भियं वा लोणं अस्संजए भिक्खुपडियाए ॥ 2/1/1/6 ॥ 1180 11
Page #88
--------------------------------------------------------------------------
________________ // 2/1/1/6 // O 8 चित्तमंताए सिलाए जाव संताणाए भिंदिसु वा भिंदंति वा भिंदिस्संति वा रुचिंसु वा 3, बिलं वा लोणं उब्भियं वा लोणं 78 ॥ श्रीआचाराङ्ग 98 अफासुयं जाव णो पडिगाहेज्जा ॥ (सू.35)॥ F प्रदीपिका ॥ स भिक्षुर्यदि पुनरेवं जानीयात्, तद्यथा बिलमिति खनिविशेषोत्पन्नं लवणम्, अस्य चोपलक्षणा [र्थत्वा] t सैन्धवसौवर्चलादिकमपि द्रष्टव्यम्, तथोद्भिजं समुद्रोपकण्ठे क्षारोदकसम्पर्काद्यदुद्भिद्यते लवणम्, अस्याप्युपलक्षणार्थत्वा] t क्षारोदकसेकाद्यद्भवति रुमकादिकं 4 तदपि ग्राह्यं, तदेवम्भूतं लवणं पूर्वोक्तविशेषणविशिष्टायां शिलायामभैत्सुः - कणिकाकारं कुर्युः, तथा साध्वर्थमेव भिन्दन्ति वा भेत्स्यन्ति 40 वा तथा श्लक्ष्णतरार्थं 'रुचिंसु वत्ति पिष्टवन्तः पिंषन्ति पेक्ष्यन्ति वा, तदपि लवणमेवंप्रकारं ज्ञात्वा नो गृह्णीयात् । / 35 ॥ 88 से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा-असणं वा 4 अगणिणिक्खित्तं, तहप्पगारं असणं वा 4 अफासुयं 88 जाव नो प्द्दिगाहेज्जा। केवली बूया-आयाणमेतं । अस्संजए भिक्खुपडियाए उस्सिंचमाणे वा निस्सिंचमाणे वा आमज्जमाणे वा पमज्जमाणे 8 मवा उतारेमाणे वा उयत्तमाणे अगणिजीवे हिंसेज्जा । अह भिक्खूणं पुव्वोवदिट्ठा एसा पतिण्णा, एस हेतू, एस कारणं, म - एसुवदेसे - जं तहप्पगारं असणं वा 4 अगणिणिक्खित्तं अफासुयं अणेसणिज्जं लाभे संते णो प्द्दिगाहेज्जा। एतं खलु तस्स भिक्खूस्स भिक्खुणीए वा सामग्गियं ॥ (सू.36) / ॥ 48 ॥ 1थोद्भिज्जम् - बृ. / 2 दिकमपि - पा. /
Page #89
--------------------------------------------------------------------------
________________ / / श्रीआचाराङ्ग प्रदीपिका ॥ ॥ श्रीपिण्डैषणाध्ययनस्य षष्ठोद्देशकः समाप्तः । / / / 2/1/1/7 // स भिक्षुर्गृहपतिकुलं प्रविष्टश्चतुर्विधमप्याहारमग्नावुपरि निक्षिप्तं तथा प्रकारं ज्वालासम्बद्धं लाभे सति न प्रतिगृह्णीयात् । अत्रैव दोषमाह-केवली ब्रूयादादानं- कर्मादानमेतदिति तथाहि-असंयतः-गृहस्थो भिक्षुप्रतिज्ञया तत्राग्न्युपरिव्यवस्थितमाहारम् उत्सिञ्चन् - आक्षिपन् निःसिञ्चन् - दत्वोद्धरितं प्रक्षिपन्, तथा आमार्जयन् - सकृद्धस्तादिना शोधयन्, प्रकर्षणामार्जयन् - शोधयन्, 'उत्तारेमाणे वा' अवतारयन् प्रवर्तयन् - तिरश्चीनं कुर्वन्नग्निजीवान् हिंस्यात् । अह भिक्खूणं ति अथ अनन्तरं भिक्षूणां-साधूनां पूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेतत्कारणमयमुपदेषः यत्तथाप्रकारमग्निसम्बद्धमशनाद्यग्निनिक्षिप्तमप्रासुकमनेषणीयमिति ज्ञात्वा लाभे 8.8 सति न प्रतिगृह्णीयात् । एतद् भिक्षोः सामग्यम् - समग्रो भिक्षुभावः । / 36 ॥ ॥ श्रीपिण्डैषणाध्ययनस्य षष्ठोद्देशकप्रदीपिका समाप्ता । / ॥shriipinnddaissnnaadhyyne sptmoddeshkH|| षष्ठोद्देशके संयमविराधनाऽभिहिता, इह तु संयमात्मदातृविराधना, तया च विराधनया प्रवचनकुत्सेत्येतदत्र प्रतिपाद्यते - से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा - असणं वा 4 खंधसि वा थंभंसि वा मंचंसि वा मालंसि वा 8.3 ॥ 49 ॥ 1 तत्राप्युपरि पा.|
Page #90
--------------------------------------------------------------------------
________________ / श्रीआचाराङ्ग प्रदीपिका ॥ फूलपासादसि वा हम्मियतलंसि वा अण्णयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि उवणिक्खित्ते सिया। तहप्पगारं मालोहडं 28 असणं वा 4 अफासुयं जाव नो प्द्दिगाहेज्जा। / / 2/1/1/7 ॥ ह केवली बूया-आयाणमेतं । अस्संजए भिक्खुपडियाए पीढं वा फलगं वा णिस्सेणिं वा उदूहलं वा अवहट्ट उस्सविय द्रुहेज्जा । से तत्थ द्रुहमाणे पयलेज्ज वा पवडेज्ज वा । से तत्थ पयलमाणे वा पवडमाणे वा हत्थं वा पादं वा बाहुं वा उरुं वा 2 उदरं वा सीसं वा अण्णतरं वा कार्यसि इंदियजायं लूसेज्ज वा, पाणाणि वा 4 अभिहणेज्ज वा, वत्तेज्ज वा, लेसेज्ज वा, 48 संधसेज्ज वा, संघट्टेज्ज वा, परियावेज्ज वा, किलामेज्ज वा, ठाणाओ ठाणं संकामेज्ज वा । तं तहप्पगारं मालोहडं असणं 88 वा 4 लाभे संते णो प्द्दिगाहेज्जा॥ से भिक्खू वा 2 जाव समाणे से जं पुण जाणेजा- असणं वा 4 कोट्ठिगातो वा कोलेजातो वा अस्संजए भिक्खुपडियाए ? उकुज्जिय अवौज्जिय ओहरिय आहटु दलएज्जा । तहप्पगारं असणं वा 4 मालोहडं ति णच्चा लाभे संते णो प्द्दिगाहेज्जा॥ (सू.37)॥ स भिक्षुर्भिक्षार्थं प्रविष्टः सन् यदि पुनरेवं चतुर्विधमप्याहारं जानीयात् तद्यथा- स्कन्धे-अर्धप्राकारे, स्तम्भे- शैलदारुमयादौ, मञ्चके वा, माले वा, प्रासादे वा, हर्म्यतले वा, अन्यतरस्मिन्वा तथाप्रकारेऽन्तरीक्षजाते स आहार उपनिक्षिप्तो-व्यवस्थापितो भवेत्, तं च 4 PR तथाप्रकारमाहारं मालाहृतमिति ज्ञात्वा लाभे सति न प्रतिगृह्णीयात् । ॥ 50 ॥
Page #91
--------------------------------------------------------------------------
________________ // 2/1/1/7 // 18 केवली ब्रूयात् - यत आदानमेतदिति, तथाहि - असंयतो - गृहस्थो भिक्षुप्रतिज्ञया साधुदानार्थं पीठं वा फलकं वा निश्रेणिं वा 18 श्रीआचक उदूखलं वाऽऽहत्य-ऊर्ध्वं व्यवस्थाप्यारोहेत्, स तत्रारोहन् प्रचलेद्वा, प्रपतेद्वा, स तत्र प्रचलन् प्रपतन् वा हस्तादिकं काये इन्द्रियजातं प्रदीपिका । / lUseja'tti विराधयेत्, तथा प्राणिनो भूतानि जीवान् सत्वानभिहन्याद्, वित्रासयेद्वा लेषयेद्वा - संश्लेषं वा कुर्यात्, तथा सङ्घर्षं वा * कुर्यात्, सङ्घट्ट वा कुर्यात्, एतच्च कुर्वंस्तान् परितापयेद्वा क्लामयेद्वा स्थानात्स्थानं सङ्कामयेद्वा, तदेतज्ज्ञात्वा यदाहारजातं तथाप्रकार मालाहृतं तल्लाभे सति नो प्र्तिगृह्न्नीयादिति। से भिक्खू वा' इत्यादि - स भिक्षुर्यदि पुनरेवम्भूतमाहारं जानीयात्, तद्यथा - कोष्ठिकातः- मृन्मयकुशूलसंस्थानायाः तथा 2'कोलेज्जातो वा' अधोवृत्तखाताकाराद् असंयतः भिक्षुप्रतिज्ञया साधुमुद्दिश्य कोष्ठिकातः 'उक्कुज्जियं त्ति ऊर्ध्वकायमुन्नम्य ततः कुब्जीभूय, तथा 'कोलेजाओ avaujiya'ti अधोऽवनम्य, तथा 'ohariya'tti तिरश्चीनो भूत्वाऽऽहारमाहृत्य दद्यात्, तच्च भिक्षुस्तथाप्रकारमधोमालाहृतमितिकृत्वा लाभे सति न प्रतिगृह्णीयात् । / 37 / / अधुना पृथिवीकायमधिकृत्याह से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा असणं वा 4 मट्टिओलित्तं । तहप्पगारं असणं वा 4 जाव लाभे संते । L) णो प्द्दिगाहेज्जा। केवली बूया - आयाणमेयं । अस्संजए भिक्खुपडियाए मट्टिओलितं असणं वा उब्भिंदमाणे पुढवीकार्य समारंभेज्जा, ॥ 51 ॥ म
Page #92
--------------------------------------------------------------------------
________________ // 2/1/1/7 // तह तेउ-वाउ-वणस्सति-तसकायं समारंभेज्ज्जा पुणरवि ओलिंपमाणे पच्छाकम्मं करेज्जा । अह भिक्खूणं पुव्वोवदिट्ठा 4 ॥ श्रीआचाराङ्ग मजं तहप्पगारं मट्टिओलितं असणं वा 4 लाभे संते णो प्द्दिगाहेज्जा। प्र्दीपिका॥ ह से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा असणं वा 4 पुढविक्कायपतिट्ठितं । तहप्पगारं असणं वा 4 अफासुयं जाव णो प्द्दिगाहेज्जा। __ से भिक्खू वा 2 से ज्जं पुण जाणेज्जा असणं वा 4 आउकायपतिट्ठितं तं चेव । एवं अगणिकायपतिद्वितं लाभे संते णो* पडिगाहेज्जा । केवली बूया-आयाणमेयं । अस्संजए भिक्खुपडियाए अगणिं उस्संकिय निस्संकिय ओहरिय आहटु दलएज्जा 40 44 / अह भिक्खूणं पुव्वोवदिट्ठा 4 जाव णो पडिगाहेज्जा ॥ (सू.38)॥ 88 स भिक्षुः प्रविष्टः सन् यदि पुनरेवं जानीयात्, तद्यथा-पिठरकादौ मृत्तिकयाऽवलिप्तमाहारं, तथाप्रकारमित्यवलिप्तं केनचित्परिज्ञाय 88 र पश्चात्कर्मभयाच्चतुर्विधमप्याहारं लाभे सति न प्रतिगृह्णीयात् । यतः केवली ब्रूयात्कर्मादानमेतदिति, तदेव दर्शयति - असंयतः- गृहस्थो भिक्षुप्रतिज्ञया मृत्तिकोपलिप्तमशनादिकम् - अशनादिभाजनं 1 तच्चोद्भिन्दन् पृथिवीकार्य समारभेत, स एव केवल्याह, तथा तेजोवायुवनस्पतित्रसकायं समारभेत, दत्ते सत्युत्तरकालं पुनरपि शेषरक्षार्थं तद्भाजनमवलिम्पन् पश्चात्कर्म कुर्यात् । अथ भिक्षूणां पूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेतत्कारणमयमुपदेशः यत्तथाप्रकारं मृत्तिकोपलिप्तमशनादिजातं लाभे सति नो प्रतिगृह्णीयात् । ॥ 52 ॥
Page #93
--------------------------------------------------------------------------
________________ // 2/1/1/7 // प्रदीपिका ॥ स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवम्भूतमशनादि जानीयात्, तद्यथा- सचित्तपृथिवीकायप्रतिष्ठितं - म पृथिवीकायोपरिव्यवस्थितमाहारं विज्ञाय पृथिवीकायसङ्घट्टनादिभयाल्लाभे सत्यप्रासुकमनेषणीयञ्च ज्ञात्वा न प्रतिगृह्णीयात् । / एवमप्कायप्रतिष्ठितमग्निकायप्रतिष्ठितं लाभे सति न प्रतिगृह्णीयाद्, यतः केवली ब्रूयादादानमेतदिति । तदेव दर्शयति-असंयतो#गृहस्थो भिक्षुप्रतिज्ञयाऽग्निकायमुल्कादिना 'ussaMkiya'tti प्रज्वाल्य (निषिच्य) 'ohariya'tti अग्निकायोपरिव्यवस्थित पिठरादिकमाहारभाजनमपवृत्त्य तत आहृत्य-गृहीत्वाऽऽहारं दद्यात्, तत्र भिक्षूणामेषा पूर्वोपदिष्टा प्रतिज्ञा यदेतत्तथाभूतमाहारं नो प्रतिगृह्णीयात् । 48 ॥ 38 ॥ से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा-असणं वा 4 अच्चुसिणं अस्संजए भिक्खुपडियाए सूवेण वा विहुयणेण वा तालियंटेण वा पत्तेण वा साहाए वा साहाभंगेण वा पेहुणेण वा पेहुणहत्थेण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा फुमेज्ज वा वीएज्जा वा । से पुव्वामेव आलोएज्जा-आउसोत्ति वा भगिणि त्ति वा मा एतं तुमं असणं वा 4 अच्चुसिणं सुवेण वा जाव फुमाहि वा वीयाहि वा, अभिकंखसि मे दाउं एमेव दलयाहि । से सेवं वदंतस्स परो सूवेण वा जाव वीइत्ता आहटु दलएज्जा, तहप्पगारं असणं वा 4 अफासुयं जाव णो पडिगाहेज्जा । / (सू.39)| स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं जानीयाद्, यथाऽत्युष्णमोदनादिकमसंयतो - गृहस्थः भिक्षुप्रतिज्ञया शीतीकरणा) / 8 सूर्पण वा वीजनेन वा तालवृन्तेन वा मयूरपिच्छकृतव्यजनेन, तथा शाखया शाखाभङ्गेन पल्लवेनेत्यर्थः, तथा बर्हेण बर्हकलापेन वा, तथा 18 म वस्त्रेण वा वस्त्रकर्णेन वा हस्तेन वा मुखेन वा तथाप्रकारेणाऽन्येन वा केनचित् 'फुमेज्जत्ति मुखवायुना शीतीकुर्याद् हस्तादिभिर्वा न ॥ 53 ॥
Page #94
--------------------------------------------------------------------------
________________ // 2/1/1/7 // वीजयेत्, स भिक्षुः पूर्वमेव आलोकयेद् दत्तोपयोगो भवेत्, तथाकुर्वाणं च दृष्ट्वैतद्वदेत्, तद्यथा-अमुक ! इति वा भगिनि! इति वा । ॥ श्रीआचाराङ्ग AR इत्यामन्त्र्य मैवं कृथा यद्यभिकाङ्क्षसि मे दातुं तत एवंस्थितमेव ददस्व, अथ पुनः स परो-गृहस्थः से - तस्य भिक्षोरेवं वदतोऽपि सूर्पण वा प्रदीपिका । / यावन्मुखेन वा वीजयित्वाऽऽहृत्य तथाप्रकारमशनादिकं दद्यात् स च साधुरनेषणीयमिति मत्वा न प्रतिगृह्णीयात् ॥ 39 ॥ . पिण्डाधिकार एव एषणादोषमधिकृत्याह__ से भिक्खू वा 2 समाणे से ज्जं पुण जाणेज्जा वणस्सतिकायपतिट्टितं । तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा वणस्सतिकायपतिट्ठितं अफासुयं लाभे संते णो पडिगाहेज्जा । एवं तसकाए वि । / (सू.40)॥ ____sa भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयाद्-वनस्पतिकायप्रतिष्ठितं, तच्चतुर्विधमप्याहारं न गृह्णीयाद्, एवं त्रसकायसूत्रमपि 92 नेयम् । एवमपरेप्येषणादोषा ज्ञ्यात्व्याः॥ 40 ॥ साम्प्रतं पानकाधिकारमुद्दिश्याह से भिक्खू वा जाव समाणे से ज्जं पुण पाणगजायं जाणेज्जा, तं जहा-उस्सेइमं वा 1 संसेइमं वा 2 चाउलोदगं वा 3 अण्णतरं वा तहप्पगारं पाणगजातं अधुणाधोतं अणंबिलं अवुक्कंतं अपरिणतं अविद्धत्थं अफासुयं जाव णो पडिगाहेज्जा । 0 अह पुणेवं जाणेज्जा चिराधोतं अंबिलं वुक्कंतं परिणतं विद्धत्थं फासुयं जाव पडिगाहेज्जा । ॥ 54 ॥ 1 आलोचयेद् पा. / 2 वीजित्वा - पा. / 3 परिगृ - पा.| 4 स्स्त्थित्च्तु-बृ.|
Page #95
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ भिक्खू वा 2 व समाणे से ज्जं पुण पाणगजातं जाणेज्जा, तं जहा तिलोदगं वा 4 तुसोदगं वा 5 जवोदगं वा 6 आयामं वा 7 सोवीरं वा 8 सुद्धवियर्ड वा 9, अण्णतरं वा तहप्पगारं पाणगजातं पुव्वामेव आलोएजा आउसो तिवा भगिणि त्ति वा दाहिसि मे एत्तो अण्णतरं पाणगजातं ? से सेवं वदंतं परो वदेज्जा आउसंतो समणा ! तुमं चेवेदं पाणगजातं पडिग्गहेण वा उस्सिंचियाणं ओयत्तियाणं गिण्हाहि । तहप्पगारं पाणगजातं सयं वा गेण्हेज्जा, परो वा से देज्जा, फासूयं लाभे संते par3इगाहेज्जा । / (सू. 41 ) / / स भिक्षुर्गृहपतिकुलं पानकार्थं प्रविष्टः सन् यत्पुनरेवं जानीयात्, तद्यथा- 'उस्सेइमं' पिष्टोत्स्वेदनार्थमुदकं 1 'संसेइमं' तिलधावनोदकं, 2 यदिवाऽरणिकादिसंस्विन्नप्रधावनोदकं 2, तत्र प्रथमद्दितीयोदके प्रासुके एव, तृतीयचतुर्थे तु मिश्र, कालान्तरेण परिणते भवतः, 'चाउलोदगं' ति तन्दुलधावनोदकम् 3, अत्र च त्रयोऽनादेशाः, तद्यथा बुद्बुदापगमो वा 1, भाजनलनबिन्दुशोषो वा 2, तन्दुलपोको वा 3, आदेशस्त्वयम् उदकस्वच्छीभावः, तदेवमाद्युदकम् अनाम्लं सस्वादादचलितमव्युत्क्रान्तमपरिणतमविध्वस्तमप्रासुकं यावन्न प्रतिगृह्णीयात् । एतद्विपरीतं तु ग्राह्यम्, 'अहे' त्यादि सुगमम् । 59e9 पुनः पानकाधिकार एव विशेषार्थमाह-स भिक्षुर्गृहपतिकुलं प्रविष्टो यत्पुनः पानकजातमेवं जानीयात्, तद्यथा-तिलोदकं-तिलैः केनचित्प्रकारेण प्रासुकीकृतं 4, तुषैर्वा 5, यवैर्वा 6, तथा आचाम्लं - अवश्यानं 7, सौवीरम् आरनालं 8, शुद्धविकटं प्रासुकमुदकम् 9, अन्यद्वा तथाप्रकारं द्राक्षापानकादि पानकजातं - पानीयसामान्यं पूर्वमेवावलोकयेत् पश्येत्, तच्च द्रष्टवा तं गृहस्थममुक ! इति वा भगिनि ! इति वेत्यामन्त्र्यैवं ब्रूयाद्यथा दास्यसि मे किञ्चित्पानकजातं 1 स परस्तं भिक्षुमेवं ब्रूयाद्-यथा आयुष्मन् ! त्वमेवेदं पानकजातं ॥ 2/1/1/7 ॥ ॥ 55 //
Page #96
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ 48 स्वकीयेन पतद्ग्रहेण टोप्परिकया कटाहेन वोत्सिञ्च्यापवृत्त्य वा पानकभाण्डकं गृहाण, स एवमभ्यनुज्ञातः स्वयं गृह्णीयात् परो वा तस्मै 78 दद्यात्, एवं लाभे सति प्रतिगृह्णीयात् ॥ 41 / / 6 ॥ 2/1/1/7 // किञ्च__ से भिक्खू वा जाव समाणे से ज्जं पुण पाणगं जाणेज्जा- अणंतरहिताए पुढवीए जाव संताणए उद्धटु उद्धटु णिक्खित्ते सिया । अस्संजते भिक्खुपडियाए उदउल्लेण वा ससणिद्धेण वा सकसाएण वा मत्तेण वा सीतोदएण वा संभोएत्ता आह? दलएज्जा । तहप्पगारं पाणगजायं अफासुर्य लाभे संते णो प्द्दिगाहेज्जा। एतं खलु तस्स भिक्खुस्स वा 2 सामग्गियं ॥ (सू.42)॥ ॥ श्रीपिण्डैषणाध्ययनस्य सप्तमोद्देशकः समाप्तः । / स भिक्षुर्यत्पुनरेवं जानीयात् तत्पानकं सचित्तेष्वव्यवहितेषु पृथिवीकायादिषु तथा मर्कटसन्तानके वाऽन्यतो भाजनादुद्वृत्योद्वृत्य ? निक्षिप्तं व्यवस्थापितं स्यात्, यदि वा स एवासंयतो-गृहस्थः भिक्षुप्रतिज्ञया भिक्षुमुद्दिश्य उदकार्टेण-गलद्विन्दुना सस्निग्धेन-गलदुदकबिन्दुना सकषायेण-सचित्तपृथिव्याद्यवयवगुण्डितेन मात्रेण-भाजनेन शीतोदकेन वा 'संभोएत्ता' मिश्रयित्वाऽऽहत्य दद्यात्, तथाप्रकारं पानकजातमप्रासुकमनेषणीयमिति मत्वा न परिगृह्णीयात् । एतत्तस्य भिक्षोःसामग्र्यम्-समग्रो भिक्षुभावः ॥ 42 ॥ ॥ श्रीपिण्डैषणाध्ययनस्य सप्तमोद्देशकप्रदीपिका समाप्ता । / ॥ 56 ॥ 1प्रिगृ-पा.|
Page #97
--------------------------------------------------------------------------
________________ / श्रीआचाराङ्ग प्रदीपिका ॥ ॥ 2/1/1/8 ॥ ( ||shriipinnddaissnnaadhyyne assttmoddeshkH|| ) सप्तमोद्देशके पानकविचारः कृतः, अष्टमेऽपि तद्गतमेव विशेषमाह से भिक्खू वा 2 जाव समाणे से ज्जं पुण पाणगजातं जाणेजा, तं जहा-अंबपाणगं वा 10 अंबाडगपाणगं वा 114 कविट्ठपाणगं वा 12 मातुलुंगपाणगं वा 13 मुद्दियापाणगं वा 14 दालिमपाणगं वा 15 खजूरपाणगं वा 16 णालिएरपाणगं तु वा 17 करीरपाणगं वा 18 कोलपाणगं वा 19 आमलगपाणगं वा 20 चिंचापाणगं वा 21 अण्णतरं वा तहप्पगारं पाणगजातं साट्ठियं सकणुयं सबीयगं अस्संजए भिक्खुपडियाए छव्वेण वा दूसेण वा वालगेण वा आवीलियाण परिपीलियाण परिस्साइयाण आहटु दलएज्जा । तहप्पगारं पाणगजायं अफासुयं लाभे संते णो पडिगाहेज्जा ॥ (सू.43)| स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवम्भूतं पानकं जानीयात्, तद्यथा-'अंबपाणगं वेऽत्यादि सुगम, नवरं 'मुद्दिया' द्राक्षा 4. कोलानि-बदराणि, एतेषु पानकेषु द्राक्षाबदराम्बिलिकादि-कतिचित्पानकानि तत्क्षणमेव संमद्य क्रियन्ते, अपराणि त्वाम्राटकादिपानकानि 8 द्वित्रादिदिनसन्धानेन विधीयन्त इत्येवम्भूतं पानकजातं तथाप्रकारमन्यदपि सास्थिकं सहास्थिना कुलकेन यद्वर्तते, तथा सह कणुकेन त्वगाद्यवयवेन यद्वर्तते, सह बीजेन यद्वर्तते तत्सबीजं, तदेवम्भूतं पानकजातम् असंयतः-गृहस्थो भिक्षुमुद्दिश्य - साध्वर्थं द्राक्षादिकमामद्य 92 4.4 पुनर्वंशत्वनिष्पादितच्छब्बकेन वा, तथा दूसं-वस्त्रं तेन वा, 'वालगेण वा गवादिवालनिष्पन्नचालनकेन सुधरिकागृहकेन 1.6 ॥ 57 ॥
Page #98
--------------------------------------------------------------------------
________________ PA 14 वेत्यादिनोपकरणजातेनास्थ्याद्यपनयनार्थं सकृदापीड्य पुनः पुनः परिपीड्य, तथा परिश्राव्य निर्गाल्याहृत्य च साधुसमीपं दद्यादिति, श्रीआचाराङ्ग एवंप्रकारं पानकजातमुद्गमदोषदुष्टं सत्यपि लाभे न प्रतिगृह्णीयात् । / 43 ॥ / ॥ 2/1/1/8 // प्रदीपिका ॥ फूल पुनरपि भक्तपानकविशेषमधिकृत्याह 2 से भिक्खू वा 2 जाव पविढे समाणे से आगंतारेसु वा आरामागारेसु वा गाहावतिकुलेसु वा परियावसहेसु वा 8 माण्णगंधाणि वा पाणगंधाणि वा सुरभिगंधाणि वा अग्घाय अग्घाय से तत्थ आसायपडियाए मुच्छिए गिध्धे गढिए अज्झोववण्णेम 'अहो गंधो, अहो गंधोऽणो गंधमाघाएजा ॥ (सू.44)॥ 2 स भिक्षुः 'आगंतारेसु वत्ति पत्तनाद्बहिर्गृहेषु तेष्वागत्यागत्य पथिकादयस्तिष्ठन्ति, आरामगृहेषु, गृहपतिगृहेषु वा, पर्यावसथेष्विति 4. भिक्षुकादिमठेषु वा, इत्येवमादिष्वन्नपानगन्धान सुरभीनाघ्रायाघ्राय स भिक्षुस्तेष्वास्वादप्रतिज्ञया मूर्च्छितो गृध्धो ग्रथितोऽध्युपपन्नः सन्नहो! 8गन्धः अहो ! गन्ध इत्येवमाद्यादरवान् न गन्धं जिघृक्षेत् । / 44 / / 88 पुनरप्याहारमधिकृत्याह __ से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा सालुयं वा विरालियं वा सासवणालियं वा, अण्णतरं वा तहप्पगारं आमगं असत्थपरिणतं अफासुयं जाव नो प्द्दिगाहेज्जा। से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा पिप्पलिं वा पिप्पलिचुण्णं वा मिरियं वा मिरियचुण्णं वा सिगंबेरं ॥ 58 / /
Page #99
--------------------------------------------------------------------------
________________ // 2/1/1/8 // वा सिंगबेरचुण्णं वा, अण्णतरं वा तहप्पगारं आमगं असत्थपरिणयं अफासुयं जाव नो प्द्दिगाहेज्जा। 6 / श्रीआचाराङ्ग से भिक्खू वा 2 जाव समाणे से ज्जं पुण पलंबजातं जाणेज्जा, तं जहा-अंबपलंबं वा अंबाडगपलंबं वा तालपलंबं vA88 प्रदीपिका ॥ झिज्झिरिपलंबं वा सुरभिपलंबं 7 वा सल्लैपलंबं वा, अण्णतरं वा तहप्पगारं पलंबजातं आमगं असत्थपरिणतं अफासुयं 0 अणेसणिज्जं जाव लाभे संते णो प्द्दिगाहेज्जा। # से भिक्खू वा 2 जाव समाणे से ज्जं पुण पवालजातं जाणेज्जा, तं जहा - आसोत्थपवालं वा णग्गोहपवालं वा पिलंखुपवालं वा णिपूरपवालं वा सल्लैपवालं वा, अण्णतरं वा तहप्पगारं पवालजातं आमगं असत्थपरिणतं अफासुयं - 44 अणेसणिज्जं जाव णो प्द्दिगाहेज्जा। से भिक्खू वा 2 जाव समाणे से ज्जं पुण सरडु जायं जाणे ज्जा, तं जहा-सरडुयं वा सरडुयं वा कविट्ठसरडुयं 4.3 वा दालिमसरडुयं वा बिल्लसरडुयं वा, अण्णतरं वा तहप्पगारं सरडुयजातं आमं असत्थपरिणतं अफासुयं जाव 28 णो प्द्दिगाहेज्जा। ___se भिक्खू वा 2 जाव समाणे से ज्जं पुण असोढमंथं जातं जाणेज्जा, तं जहा-उंबरमंथु वा णग्गोहमंथु वा पिलक्खुमंथु ह वा आसोट्ठमंथु वा, अण्णतरं वा तहप्पगारं मथुजातं आमयं दुरुक्कं साणुबीयं अफासुयं जाव णो पडिगाहेज्जा । / (सू.45)॥ सुगम, सालुकमिति जलजः कन्दः, 'विरालियं वा' स्थलजः कन्दः, 'सासवणालियं वा' सर्षपकन्दल्यः । ॥ 59 ॥
Page #100
--------------------------------------------------------------------------
________________ // 2/1/1/8 // श्रीमान प्रदीपिका ॥ 18 8 स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनर्जानीयात् पिप्पली वा पिप्पलीचूर्णं वा मरिचं वा मरिचचूर्णं वा श्रृङ्गबेरं वा श्रृङ्गबेरचूर्णं : वाऽन्यद्वा तथाप्रकारमामलगादि आमम् - अपक्वं आ वा, अशस्त्रोपहतं अप्रासुकं च न प्रतिगृह्णीयात् । सुगम, नवरं 'palaMba'tti फलसामान्यं, झिज्झिरी-वल्लीपलाशः, सुरभिः- शतारिति । गतार्थं, नवरम् 'Asottha'tti अश्वत्थः- न्यग्रोधो वटः, 'pilaMkhu'tti पिप्परी, 'Nipura'tti- नन्दीवृक्षः । पुनरपि फलविशेषमधिकृत्याह- 'से bhikkhu'tti 'सरडुयं' अबध्धास्थिफलम् । 'दुरुक्कं' ईषत्पिष्टं, 'साणुबीयं' अविध्वस्तयोनीबीजम् ॥ 45 / / से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा आमडागं वा पूतिपिण्णागं वा मधुं वा मजं वा सप्पिं वा खोलं वा पूर पुराणगं, इत्थ पाणा अणुप्पसूता, एत्थ पाणा जाता, एत्थ पाणा संवुड्ढा, एत्थ पाणा अवुक्कंता, एत्थ पाणा अपरिणता, इत्थ पाणा अविद्धत्था, णो पडिगाहेज्जा । / (सू.46) स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा- 'आमडागं वे ति आमपत्रम् - अरणिकतन्दुलीयकादि तच्चार्धपक्कमपक्वं वा, पूतिपिण्णागं' 4. कुथितखलं, मधुमद्ये प्रतीते, सर्पिः-घृतं, खोलं-मद्याधःकर्दमः, एतानि पुराणानि न ग्राह्याणि, यत एतेषु प्राणिनोऽनुप्रसूता, जाताः, 8.3 18 संवृध्धा, अव्युत्क्रान्ता, अपरिणताः-अविध्वस्ताः, एकार्थिकानि चैतानि किञ्चिद्भेदाद्वा भेदः । / 46 ॥ ॥ 60 //
Page #101
--------------------------------------------------------------------------
________________ // 2/1/1/8 // से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा उच्छुमेरगं वा अंककरेलुयं वा णिक्खारगं वा कसेरुगं वा सिंघाडगं । श्रीआचाराङ्ग 48वापू वा पूतिआलुगं वा, अण्णतरं वा तहप्पगारं आमं असत्थपरिणयं जाव णो प्द्दिगाहेज्जा। प्रदीपिका ॥ से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा उप्पलं वा उप्पलणालं वा भिसं वा भिसमुणालं वा पोक्खलं वा पोक्खलथिभगं वा, अण्णतरं वा तहप्पगारं जाव णो पडिगाहेज्जा । / (सू.47) 'ucchumeragaM'ti अपनीतत्वगिक्षुगण्डिका, 'अंककरेलुयं वा' इत्येवमादीन् वनस्पतिविशेषान् जलजान् अन्यद्वा तथाप्रकारमामम् अशस्त्रोपहतं नो प्रतिगृह्णीयात् । स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-उत्पलं नीलोत्पलादिनालं तस्यैवाधारः, 'भिसं पद्मकन्दमूलं, 'भिसमुणालं' पद्मकन्दोपरिवर्तिनी लता, 'pokkhalaM'padmakesaraM, 'पोक्खलथिभगं' पद्मकन्दः, अन्यद्वा तथाप्रकारमामम् अशस्त्रोपहतं लाभे सति न प्र्तिगृह्न्नीयात्। / से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा अग्गबीयाणि वा मूलबीयाणि वा खंधबीयाणि वा पोरबीयाणि वा 4 अग्गजायाणि वा मूलजायाणि वा खंधजायाणि वा पोरजायाणि वा णण्णत्थ तक्कलिमत्थएण वा तक्कलिसीसेण वा 8 णालिएरिमत्थएण वा खजूरिमत्थएण वा तालमत्थएण वा अण्णतरं वा तहप्पगारं आमं असत्थपरिणयं जाव णो प्द्दिगाहेज्जा॥ 6 से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा उच्छु वा काणं अंगारिगं संमटुं वैदूमितं वेत्तग्गगं वा कंदलिऊसुगं, -PvA अण्णतरं वा तहप्पगारं आमं असत्थपरिणयं जाव णो प्द्दिगाहेज्जा। ॥ 61 ॥
Page #102
--------------------------------------------------------------------------
________________ // 2/1/1/8 // श्रीआचाराङ्ग प्रदीपिका ॥ से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा लसुणं वा लसुणपत्तं वा लसुणणालं वा लसुणकंदं वा लसुणचोयगं वा, अण्णतरं वा तहप्पगारं आमं असत्थपरिणतं जाव णो प्द्दिगाहेज्जा। म से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा अच्छियं वा कुंभीपक्कं तेंदुर्ग वा वेलुगं वा कासवणालियं वा, अण्णयरं वा तहप्पगारं आमं असत्थपरिणतं जाव णो प्द्दिगाहेज्जा। से भिक्खू वा 2 जाव समाणे से ज्जं पुण जाणेज्जा कणं वा कणकुंडगं वा कणपूयलिं वा चाउलं वा चाउलपिढे वा - तिलं वा तिलपिटुं वा तिलप्पपडगं वा, अण्णतरं वा तहप्पगारं आमं असत्थपरिणतं जाव लाभे संते णो प्द्दिगाहेज्जा॥ एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं । / (सूय48) ॥shriipinnddaissnnaadhyynsy अष्टमोद्देशकः समाप्तः । / स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा- अग्रबीजानि- जपाकुसुमादीनि, मूलबीजानि, - जात्यादीनि, स्कन्धबीजानि- शल्लक्यादीनि, 90 4. पर्वबीजानि-इक्ष्वादीनि, तथा अग्रजातानि मूलजातानि स्कन्धजातानि पर्वजातानि, 'NaNNattha'tti नान्यस्मादग्रादेरानीयान्यत्र प्ररोहितानि 8. किन्तु तत्रैवाग्रादौ जातानि, तथा 'तक्कलिमत्थएण वा' तक्कली-कन्दली तन्मध्यवर्ती गर्भः, तथा कन्दलीशीर्ष-कन्दलीस्तबकः, एवं मनालिकेरादेरपिं द्रष्टव्यं, तत्तथाप्रकारमन्यद्वा आममशस्त्रपरिणतं न प्रतिगृह्णीयात् । स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-इखं वा 'kANaM'ti व्याधिविशेषात् सच्छिद्रं, 'aMgAriMga'virvaNIbhUtaM, सम्मिश्रं-स्फुटितत्वक्, ॥ 62 ॥
Page #103
--------------------------------------------------------------------------
________________ // 2/1/1/9 // 'वैदूमितं' वृकैः श्रृगालैर्वा ईषद्भक्षितं, न ह्येतावता न्ध्राद्युपद्रवेण तत्प्रासुकं भवतीति सूत्रोपन्यासः, तथा वेत्राग्रं 'कंदलीऊसुगं' / श्रीआचाराङ्ग 8 कन्दलीमध्यं, तथाऽन्यदप्येवंप्रकारमामम् - अशस्त्रोपहतं न प्रतिगृह्णीयात् । प्र्दीपिका॥ ह सुगम, नवरं coyaga'tti कोशिकाकारा लशुनस्य बाह्या त्वक्, सा च यावत्सार्दा तावत्सचित्तेति । 'acchiya'ti वृक्षविशेषफलं, teMdugaM'TembaruyaM, 'वेलुयं बिल्वं, 'कासवणालियं वा' श्रीपर्णीफलं, कुम्भीपक्कशब्दः 4 प्रत्येकमभिसम्बध्यते, yadacchikaphalAdiga"dAvaprAptapAkakAlameva बलात्पाकमानीयते तदामम् - अपरिणतं न प्रतिगृह्णीयात् । / कणं शाल्यादेः कणिकास्तत्र कदाचिन्नाभिः सम्भवेत्, कणिककुण्ड-कणिकाभिर्मिश्राः कुक्कुसाः, 'kaNapUyaliM'ti कणिकाभिर्मिश्राः पूपलिकाः, अत्रापि मन्दपक्कादौ नाभिः स्म्भाव्य्ते। शेषं सुगमं, यावत्तस्य भिक्षोः सामग्र्यम्-सम्पूर्णो भिक्षुभाव इति ॥ 48 ॥ ॥ श्रीपिण्डैषणाध्ययनस्य अष्टमोद्देशकप्रदीपिका समाप्ता । / ॥shriipinnddaissnnaadhyyne nvmoddeshkH|| ) अष्टमोद्देशकेऽनेषणीयपिण्डपरिहार उक्तः, नवमेऽपि प्रकारान्तरेण स एवाभिधीयतेइह खलु पाईणं वा पडीणं वा दाहिणं वा उदीणं वा संतेगतिया सड्ढा भवंति गाहावती वा जाव कम्मकरी वा । तेसिं च 5 ॥ 63 ॥
Page #104
--------------------------------------------------------------------------
________________ // 2/1/1/9 // पणं एवं वुत्तपुव्वं भवति- जे इमे भवंति समणा भगवंतो सीलमंता वयमंता गुणमंता संजता संवुडा बंभचारी उवरया मेहुणातो 88 / श्रीआचराङ्ग 984 धम्मातो णो खलु एतेसिं कप्पति आधाकम्मिए असणे वा पाणे वा खाइमे वा साइमे वा भोत्तए वा पातए वा। से जं पुण इमं । प्रदीपिका ॥ अम्हं अप्पणो अट्ठाए णिट्ठितं, तंजहा-असणं वा 4, सव्वमेयं समणाणं णिसिरामो, अवियाई वयं पच्छा वि अप्पणो अट्ठाए 40 असणं वा 4 चेतिस्सामो । एयप्पगारं णिग्योसं सोचा णिसम्म तहप्पगारं असणं वा 4 अफासुयं अणेसणिजं जाव लाभे संते 10 38 णो पडिगाहेज्जा ॥ (सू.49) 48 इहेति वाक्योपन्यासे, खलु:- वाक्यालङ्कारे, प्रज्ञापकाद्यपेक्षया प्राच्यादौ दिशि सन्ति-विद्यन्ते पुरुषास्तेषु च केचन श्रद्धालवो 88 भवेयुस्ते च श्रावकाः प्रकृतिभद्रका वा, ते चामी-गृहपतिर्यावत्कर्मकरी वा, तेषां चेदमुक्तपूर्वं भवति-य इमे श्रमणाः- साधवो, भगवन्तः, शीलवन्तः- अष्टादशशीलाङ्गसहस्रधारिणः, व्रतवन्तः-रात्रिभोजनविरमणषष्ठपञ्चमहाव्रतधारिणः, गुणवन्तः- पिण्डशुद्ध्याद्युत्तरगुणोपेताः, संयता:- इन्द्रियनोइन्द्रियसंयमवन्तः, संवृताः- पिहिताश्रवद्वाराः, ब्रह्मचारिणः- नवविधब्रह्मगुप्तिगुप्ताः, उपरता मैथुनाद्धर्मात् - अष्टादशविकल्पब्रह्मोपेताः, एतेषां च न कल्पते आधाकर्मिकमशनादि भोक्तुं पातुं वा, अतो यदात्मार्थमस्माकं निष्ठितं-सिध्धमशनादि 4 तत्सर्वमेतेभ्यः श्रमणेभ्यः 'णिसिरामोऽत्ति प्रयच्छामः, अपि च - वयं पश्चादात्मार्थमशनाद्यन्यत् चेतयिष्यामः- निष्पादयिष्यामः, तदेवं साधुरेवं निर्घोषं-ध्वनिं स्वत एव श्रुत्वाऽन्यतो वा कुतश्चित् निशम्य तथाप्रकारमशनादि पश्चात्कर्मभयादप्रासुकमनेषणीयं मत्वा लाभे सति न प्रतिगृह्णीयात् । / 49 / / से भिक्खू वा 2 जाव समाणे गामाणुगामं दूइज्जमाणे, से ज्जं पुण जाणेज्जा गाम वा जाव रायहाणिं वा, इमंसि खलु ॥64 ॥
Page #105
--------------------------------------------------------------------------
________________ / / श्रीआचाराङ्ग प्रदीपिका ॥ 48 गामंसि वा जाव रायहाणिंसि वा संतेगतियस्स भिक्खुस्स पुरेसंथुया वा पच्छासंथुया वा परिवसंति, तं जहा- गाहावती वा 48 जाव कम्मकरी वा । तहप्पगाराई कुलाई णो पुवामेव भत्ताए वा पाणाए वा णिक्खमेज्ज वा पविसेज्ज वा। ॥ 2/1/1/9 ॥ है केवली बूया-आयाणमेतं । पुरा पेहा एतस्स परो अट्ठाए असणं वा 4 उवकरेज्ज वा उवक्खडेज्ज वा । अह भिक्खूणं, *पुव्वोवदिट्ठा 4 जं णो तहप्पगाराई कुलाई पुव्वामेव भत्ताए वा पाणाए वा पविसेज्ज वा णिक्खमेज्ज वा। 2 सेत्तमायाए एगंतमवक्कमेज्जा, एगंतमवक्कमित्ता अणावायमसंलोए चिट्ठज्जा, से तत्थ कालेणं अणुपविसेज्जा, 2 [त्ता तत्थितरातिरेहिं कुलेहिं सामुदाणियं एसितं वेसियं पिंडवायं एसित्ता आहारं आहारेज्जा॥ - अह सिया से परो कालेण अणुपविट्ठस्स आधाकम्मियं असणं वा 4 उवकरेज्ज वा उवक्खडेज्ज वा । तं चेगतिओ तुसिणीओ उवेहेज्जा, आहडमेयं पच्चाइक्खिस्सामि । मातिट्ठाणं संफासे । णो एवं करेज्जा । से पुव्वामेव आलोएजा-4 आउसो ति वा भइणी ति वा णो खलु मे कप्पति आहाकम्मियं असणं वा 4 भोत्तए वा पायए वा, मा उवकरेहिं, मार म उव्क्ख्द्देहि। से सेवं वदंतस्स परो आहाकम्मियं असणं वा 4 उवक्खडेत्ता आहटु दलएज्जा । तहप्पगारं असणं वा 4 अफासुयं लाभे संते णो पडिगाहेज्जा ॥ (सू.50) स भिक्षुः पुनरेवं जानीयात्, तद्यथा-ग्रामं वा यावद्राजधानी वा, अस्मिंश्च ग्रामादौ सन्ति-विद्यन्ते कस्यचिद्भिक्षोः पूर्वसंस्तुताः ॥ 65 ॥
Page #106
--------------------------------------------------------------------------
________________ // 2/1/1/9 // 48 पितृव्यादयः, पश्चात्संस्तुता वा-श्वशुरादयः, ते च तत्र बद्धगृहाः प्रबन्धेन प्रतिवसन्ति, ते चामी -गृहपतिर्वा यावत्कर्मकरी वा, तथाप्रकाराणि 18 श्रीआचाराङ्ग 48 कुल च कुलानि भक्तपानाद्यर्थं न प्रविशेन्नापि निष्क्रामेत् । / प्रदीपिका ॥ केवली ब्रूयात् - कर्मोपादानमेतत्, किमिति ? यतः पूर्वमेवैतत्प्रत्युपेक्षेत-पर्यालोचयेत्, यथैतस्य भिक्षोःकृते पर:#गृहस्थोऽशनाद्यर्थमुपकुर्यात् - ढौकयेदुपकरणजातं, 'uvakkhaDeja'tti तदशनादि पचेद्वेति । अथानन्तरं भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादि, * यथा - नो तथाप्रकाराणि स्वजनसम्बन्धीनि कुलानि पूर्वमेव - भिक्षाकालादारत एव भक्ताद्यर्थं प्रविशेद्वा निष्क्रामेद्वा । यद्विधेयं तदर्शयति - 'से त्तमायाए' सः - साधुरेतत् स्वजनकुलमादाय - ज्ञात्वा केनचित् स्वजनेनाज्ञात एवैकान्तमपक्रामेद्, अपक्रम्य च स्वजनाद्यनापातेऽनालोके च तिष्ठेत्, स च तत्र स्वजनसम्बध्धग्रामादौ कालेन-भिक्षावसरेणानुप्रविशेत्, अनुप्रविश्य च पूल इतरेतरेभ्यः कुलेभ्य:- स्वजनरहितेभ्यः 'esitaM'ti उद्गमादिदोषरहितं, 'वेसियं' वेषमात्रावाप्तमुत्पादनादिदोषरहितं, पिण्डपातं - भिक्षाम् । एषित्वा - अन्विष्य एवम्भूतं ग्रासैषणादोषरहितमाहारयेत् । अथ कदाचिदेवं स्यात्, सः परः-गृहस्थः काले नानु प्रविष्टस्यापि भिक्षोराधाकर्मि कमशनादि विदध्यात्, तच्च कश्चित्साधुस्तूष्णींभावनोत्प्रेक्षेत, किमर्थम् ? आहृतमेव प्रत्याख्यास्यामीति, एवं च मातृस्थानं संस्पृशेत्, न चैवं कुर्यात्, यथा च 2 48 कुर्यात्तदर्शयति - 'से puvvAmeva'tti स पूर्वमेव आलोकयेद् - दत्तोपयोगो भवेत्, द्रष्ट्वा चाहारं संस्क्रियमाणमेवं वदेद् - यथा अमुक! 4.3 इति वा भगिनिः इति वा न खलु मम कल्पत आधाकर्मिक आहारो भोक्तुं वा पातुं वाऽतस्तदर्थं यत्नो न विधेयः । अथैवं वदतोऽपि पर आधाकर्मादि कुर्यात्ततो लाभे सति न प्रतिगृह्णीयात् । / 50 ॥ ॥ 66 //
Page #107
--------------------------------------------------------------------------
________________ / श्रीआचाराङ्ग प्रदीपिका ॥ क्वा 2 समाणे से ज्जं पुण जाणेज्जा, मंसं वा मच्छं वा भज्जिज्जमाणं पेहाए तेल्लपूयं वा आएसाए उवक्खडिज्जमाणं पेहाए णो खद्धं खद्धं उवसंकमित्तु उवसंकमित्तु ओभासेज्जा णण्णत्थ गिलाणाए । / (सू. 51 ) स साधुर्यदि पुनरेवं जानीयात्, तद्यथा मांसं वा मत्स्यं वा भज्यमानं पच्यमानं तैलप्रधानं वा पूपं, आदेश:- प्राघूर्णकस्तदर्थं संस्क्रियमाणमाहारं प्रेक्ष्य लोलुपतया नो नैव 'खध्धं खध्धं' शीघ्रं शीघ्रमुपसङ्क्रम्यावभाषेत - याचेत, अन्यत्र ग्लानादिकार्यात् ॥ 51 ॥ सेभिक्खू वा 2 जाव समाणे अण्णतरं भोयणजातं पडिगाहेत्ता सुब्धिं सुब्भिं भोच्चा दुब्भिं दुब्धिं परिट्ठवेति । मातिट्ठाणं संफासे । णो एवं करेज्जा । सुब्धिं वा दुब्भिं वा सव्वं भुंजे, ण छड्डुए । / (सू. 52 ) भिक्षुरन्यतरद्भोजनजातं परिगृह्य सुरभि सुरभि भक्षयेत्, दुर्गन्धं दुर्गन्धं परित्यजेत्, मातृस्थानं चैवं संस्पृशेत्, तच्च न कुर्यात् । यथा च कुर्यात्तथा च दर्शयति सुरभि वा दुर्गन्धं वा सर्वं भुञ्जीत न परित्यजेदिति ॥ 52 ॥ भिक्खू वा 2 जाव समाणे अण्णतरं वा पाणगजायं पडिगाहेत्ता पुप्कं पुप्कं आवीत्ता कसायं कसायं परिवेति । माइट्ठाणं संफासे । णो एवं करेज्जा पुष्कं पुप्फे ति वा कसायं कसाए ति वा सव्वमेयं भुंजेज्जा, नो वं (व) किंचिवि परिट्ठवेज्जा । / (सू. 53 ) ॥ 2/1/1/9 // // 67 //
Page #108
--------------------------------------------------------------------------
________________ | श्रीआचाराङ्ग प्रदीपिका ॥ सुगम, नवरं वर्णगन्धोपेतं पुष्पं, तद्विपरीतं कषायं, दोषश्चानन्तरसूत्रयोराहारगार्ध्यात् सूत्रार्थहानिः कर्मबन्धश्चेति ॥ 53 / / 6 ॥ 2/1/1/9 // से भिक्खू वा 2 बहुपरियावण्णं भोयणजायं पडिगाहेत्ता साहम्मिया तत्थ वसंति संभोइया समणुण्णा अपरिहारिया, अदूर्ग्या। तेसिं अणालोइया अणामंतिया परिहवेति । मातिट्ठाणं संफासे । णो एवं करेज्जा ॥ ह से तमादाए तत्थ गच्छेज्जा, 2 [त्ता से पुव्वामेव आलोएज्जा-आउसंतो समणा! इमे मे असणे वा 4 बहुपरियावण्णे, तं भुंजह व णं [परिभाएह व ण । से सेवं वदंतं परो वदेजा-आउसंतो समणा ! आहारमेतं असणं वा 4 जावतियं 2 सरति - तावतियं 2 भोक्खामो वा पाहामो वा। सव्वमेयं परिसडति सव्वमेयं भोक्खामो वा पाहामो वा । / (सू. 54) 2 स भिक्षुर्बह्वशनादि पर्यापन्नं-लब्धं परिगृह्य बहुभिर्वा प्रकारैराचार्यग्लानप्राघूर्णकाद्यर्थं दुर्लभद्रव्यादिभिः पर्यापन्नमाहारजातं परिगृह्य 88 तद्बहुत्वाद्भोक्तुमसमर्थः, तत्र च साधर्मिकाः साम्भोगिका-एकसामाचारीकाः समनोज्ञा अपरिहारिका इत्येतेषु सत्स्वदूरगतेषु वा ताननापृछ्य 88 ऋप्रमादितया परिष्ठापयेत् - परित्यजेत्, एवं च मातृस्थानं संस्पृशेत्, नैवं कुर्यात् । यच्च कुर्यात्तद्दर्शयति-स भिक्षुस्तदधिकमाहारजातं परिगृह्य तत्समीपं गच्छेद्, गत्वा च पूर्वमेवालोकयेत् - दर्शयेत्, एवं ब्रूयादायुष्मन् ! श्रमण ! ममैतदशनादि बहुपर्यापन्नं नाहं भोक्तुमलमतो यूयं किञ्चिद् भुध्वं, तस्य चैवं वदतः स परो ब्रूयाद् - यावन्मानं भोक्तुं शक्नुमस्तावन्मानं भोक्ष्यामहे पास्यामो वा, सर्व वा परिशटति-उपयुज्यते तत्सर्वं भोक्ष्यामहे पास्याम्ः॥ 54 ॥ ॥ 68 ॥ से भिक्खू वा 2 से ज्जं पुण जाणेज्जा असणं वा 4 परं समुद्दिस्स बहिया णीहडं तं परेहिं असमणुण्णातं असमणिसिटुं
Page #109
--------------------------------------------------------------------------
________________ 1/10/ // श्रीआचाराङ्ग प्रदीपिका ॥ अफासुयं जाव णो पडिगाहेज्जा । तं परेहिं समणुण्णातं समणिसटुं फासुर्य लाभे संते जाव प्द्दिगाहेज्जा। एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं ॥ (सू. 55) ॥shriipinnddaissnnaadhyynsy नवमोद्देशकः स्माप्त्ः॥ स पुनर्यदेवम्भूतमाहारजातं जानीयात्, तद्यथा-परं चारभटादिकमुद्दिश्य गृहान्निष्क्रान्तं यच्च परैर्यदि भवान् कस्मैचिद्ददाति तदा ददात्वित्येवमनुज्ञातं नेतुर्दातुर्वा स्वामित्वेनानिसृष्टं वा तद् बहुदोषदुष्टत्वादप्रासुकमनेषणीयमिति ज्ञात्वा न प्रतिगृह्णीयात्, तद्विपरीतं तु गृह्न्नीयादिति। एतत्तस्य भिक्षोः सामग्यम् - सम्पूर्णो भिक्षुभाव इति । / 55 ॥ | ॥ श्रीपिण्डैषणाध्ययनस्य नवमोद्देशकप्रदीपिका समाप्ता । / ॥shriipinnddaissnnaadhyyne dshmoddeshkH|| नवमोद्देशके पिण्डग्रहणविधिः प्रतिपादितः दशमे तु साधारणादिपिण्डावाप्तौ वसतौ गतेन साधुना यद्विधेयं तद्दर्शयितुमाहसे एगतिओ साहारणं वा पिंडवातं पडिगाहेत्ता ते साहम्मिए अणापुच्छित्ता जस्स इच्छइ तस्स तस्स खद्धं खद्धं दलाति । / / 69 ॥ 1 उक्तो नवमोऽधुना दशम आरभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके पिण्डग्रहणविधिः प्रतिपादितः, इह तु-मु. /
Page #110
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ 69 मातिट्ठाणं संफासे । णो एवं करेज्जा । से त्तमायाए तत्थ गच्छेज्जा, गच्छित्ता पुव्वामेव एवं वदेज्जा आउसंतो समणा ! संति मम पुरेसंथुया वा पच्छाया वा, तंजहा-आयरिए वा उवज्जझाए वा पवत्ती वा थेरे वा गणी वा गणधरे वा गणावच्छेइए वा, अवियाई एतेसिं खध्धं खध्धं दाहामि, से सेवं वदंतं परो वदेज्जा- कामं खलु आउसो ! अहापज्जत्तं निसिराहि । जावैयं 2 परो वदति तावैयं 2 णिसिरेज्जा । सव्वमेतं परो वदति सव्वमेयं णिसिरेज्जा ॥ (सू. 56 ) सः भिक्षुरेकतरः कश्चित् साधारणं बहूनां सामान्येन वा दत्तं पिण्डपातं परिगृह्य तत्साधर्मिकाननापृच्छ्य यस्मै यस्मै रोचते तस्मै तस्मै स्वमनीषिकया 'खध्धं खध्धं' ति प्रभूतं प्रभूतं प्रयच्छति, एवञ्च मातृस्थानं संस्पृशेत्, नैवं कुर्यात् । - यद्विधेयं तदाह-सः- भिक्षुस्तम् एषणीणं केवलवेषावाप्तं पिण्डमादाय तत्र - आचार्याद्यन्तिके गच्छेत्, गत्वा चैवं वदेद्, यथाआयुष्मन् ! श्रमण ! सन्ति - विद्यन्ते मम पुरः संस्तुताः - यदन्तिके प्रव्रजितस्तत्सम्बन्धिनः पश्चात्संस्तुता वा यदन्तिकेऽधीतं श्रुतं वा तत्सम्बन्धिनो वाऽन्येऽत्रावासिताः, तद्यथा - आचार्यो वा अनुयोगधरः 1, उपाध्यायः अध्यापकः 2, प्रवृत्तिर्यथायोगं वैयावृत्त्यादौ साधूनां प्रवर्त्तकः 3, संयमादौ सीदतां साधूनां स्थिरीकरणात्स्थविर : 4, गच्छाधिपो गणी 5, यस्त्वाचार्यदेशीयो गुर्वादेशात् साधुगणं गृहीत्वा पृथाग्विहरति स गणधरः 6, गणावच्छेदकस्तु गच्छकार्यचिन्तकः 7, 'अवियाई' ति इत्येवमादीनुद्दिश्यैतद्वदेद् यथाऽहमेतेभ्यो युष्मदनुज्ञया 'खध्धं खध्धं' प्रभूतं प्रभूतं दास्यामि, तदेवं विज्ञप्तः सन् परः आचार्यादिर्यावन्मात्रं समनुजानीते तावन्मात्रमेव निसृजेत् दद्यात् सर्वानुज्ञया । 1 वाऽन्यत्रावासिताः बृ । ॥ 2/1/1/10 ॥ / / 70 / /
Page #111
--------------------------------------------------------------------------
________________ 1 सर्व वा दद्यात् ॥ 56 ॥ ॥ 2/1/1/10 // श्रीआचाराङ्ग 88 se egaio मणुण्णं भोयणजाएण पडिगाहेत्ता पंतेण भोयणेण पलिच्छाएति 'मामेतं दाइणं संतं दटूयं सयमायए, taM88 प्रदीपिका ॥ जहा-] आयरिए वा जाव गणावच्छेइए वा' णो खलु मे कस्सइ किंचि वि दातव्वं सिया । माइट्ठाणं संफासे । णो एवं म क्रेज्जा। से त्तमायाए तत्थ गच्छेज्जा, 2 [त्ता) पुव्वामेव उत्ताणए हत्थे पडिग्गहं कटु इमं खलु इमं खलु त्ति आलोएज्जा । णो 4. किंचि वि विन्निगूहेजा। से एगतिओ अण्णतरं भोयणजातं पडिगाहेत्ता भद्दयं भद्दयं भोच्चा विवण्णं विरसमाहरति । मातिट्ठाणं संफासे । णो एवं 90 48 करेज्जा ॥ (सू. 57) सुगमं, यावन्नैवं कुर्यात्, यच्च कुर्यात्तद्दर्शयति- सः भिक्षुः तं- पिण्डमादाय तत्र - आचार्याद्यन्तिकं गच्छेत्, गत्वा च सर्व 8. 28 यथाऽवस्थितमेव दर्शयेत्, न किञ्चिदवगृहयेत् - प्रच्छादयेत् । साम्प्रतमटतो' मातृस्थानप्रतिषेधमाह-सः - भिक्षुरेकतरः कश्चित् अन्यतरत् - वर्णाद्युपेतं भोजनजातं परिगृह्याटन्नेव रसगृध्नुतया भद्रकं भद्रकं भुक्त्वा यद्विवर्णम् - अन्तप्रान्तादिकं तत् प्रतिश्रये समाहरति - आनयति, एवञ्च मातृस्थानं 1 द्यन्तिके - बृ. / 2 मदृष्टतो - पा.| ॥ 71 ॥
Page #112
--------------------------------------------------------------------------
________________ संस्पृशेत्, न चैवं कुर्यादिति ॥ 57 ॥ ॥ 2/1/1/10 // // श्रीआचाराङ्ग प्रदीपिका ॥ किञ्च से भिक्खू वा 2 से ज्जं पुण जाणेज्जा अंतरुच्छुयं वा उच्छुगंडियं वा उच्छुचोयगं वा उच्छुमेरगं वा उच्छुसालगं वा -PucchuDAlagaM वा संबलिं वा संबलिथालिगं वा, अस्सिं खलु पडिग्गाहियंसि अप्पे भोयणजाते बहूज्झियधम्मिए, तहप्पगारं 4.अंतरुच्छुयं वा जाव संबलिथालिगं वा अफासुयं जाव णो प्द्दिगाहेज्जा। क से भिक्खू वा 2 से ज्ज पुण जाणेज्जा बहुअट्ठियं वा मंसं मच्छं वा बहुकंटगं, अस्सिं खलु पडिग्गाहितंसि अप्पे 90 भोयणजाते बहूज्झियधम्मिए, तहप्पगारं बहुअट्ठियं मंसं वा मच्छं वा बहुकंटगं लाभे संते णो प्द्दिगाहेज्जा। से भिक्खू वा 2 जाव समाणे सिया णं परो बहुअट्ठिएण मंसेण मच्छेण वा उवणिमंतेज्जा-आउसंतो समणा ! 4- अभिकंखसि बहुअट्ठियं मंसं पडिगाहेत्तए । एतप्पगारं णिग्योसं सोच्चा णिसम्म से पुव्वामेव आलोएज्जा-आउसो ति वा 88 भइणी ति वा णो खलु मे कप्पति बहुअट्ठियं मंसं प्द्दिगाहित्ते। अभिकंखसि मे दाउं, जावतितं तावतितं पोग्गलं दलयाहि, 1 मा अत्त्त्थियाई। ॥ 72 ॥
Page #113
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ से सेवं वदंतस्स परो अभिहट्टु अंतो पडिग्गहंसि बहुअट्ठियं मंसं परियाभाएत्ता णिहट्टु दलएज्जा । तहप्पगारं पडिग्गहगं परहत्थंसि वा परपायंसि वा अफासुयं अणेसणिज्जं जाव लाभे संते जाव णो पडिगाहेज्जा । सेय आहच्च पडिगाहिते सिया, तं णो हि त्ति var3अज्जा नो अणिहि त्ति वैज्जा, णो अणह त्ति वएज्जा से तमादाय एगंतमवक्कमेज्जा, 2 [त्ता] अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे जाव संताणए मंसगं मच्छगं भोच्चा अट्ठियाई कंटए गहाय से त्तमायाए एगंतमवक्कमेज्जा, 2 [त्ता] अहे झामथंडिल्लंसि वा जाव पमज्जिय पमज्जिय परिट्ठवेज्जा । (सू. 58) स भिक्षुर्यत्पुनरेवम्भूतमाहारजातं जानीयात्, तद्यथा- 'अंतरुच्छुयं' ति इक्षुपर्वमध्यम्, 'उच्छुगंडियं' सपर्वेक्षुशकलं, 'चोयगं' पीलितेक्षुच्छोदिका, ' मेरगं' अग्रं, 'सालगं' दीर्घशाखा, 'डालगं' शाखैकदेशः, 'संबलिं 'ति मुद्गादीनां विध्वस्ता फलिः, 'saMbalithAlagaM'ti वल्लादिफलीनां पाकः, अत्रैवम्भूते परिगृहीतेऽप्यन्तरिक्ष्वादिकेऽल्पमशनीयं बहु परित्यजनधर्मकमिति मत्वा न 'प्र्तिगृह्न्नीयात्। मांसस्योपादानं क्वचिल्लूताद्युपशमनार्थं सद्वैद्योपदेशतो बाह्यपरिभोगतः फलवद् दृष्टं, भुजिश्चात्र बहिः परिभोगार्थे नाभ्यवहारार्थे पदातिभोगवत् । सुगमम् ॥ 58 ॥ ॥ 2/1/1/10 // || 13 ||
Page #114
--------------------------------------------------------------------------
________________ 28 से भिक्खू वा 2 जाव समाणे सिया से परो अवहटु अंतो पडिग्गहए बिडं वा लोणं वा उब्भियं वा लोणं परियाभाएत्ता 8 श्रीआचागणीहटु दलएज्जा । तहप्पगारं पडिग्गहगं परहत्थं सि वा परपायंसि वा अफासुयं जाव अणेसणिज्जं जाव णो 5 ॥2/1/1/10 ॥ _प्रदीपिका ॥ 8 प्द्दिगाहेज्जा। से य आहच्च पडिग्गाहिते सिया, तं च णातिदूरगते जाणेज्जा, से तमायाए तत्थ गच्छेज्जा, 2 [त्ता] पुव्वामेव , आलोएज्जा-आउसो ति वा भइणी ति वा इमं किं ते जाणता दिण्णं उदाहु अजाणता? से य भणेज्जा-णो खलु मे जाणता दिण्णं, अजाणया दिन्नं, कामं खलु आउसो ! इदाणिं णिसिरामि, तं भुंजह व णं परियाभाएह व णं । तं परेहिं समणुण्णायं 44 समणुसिटुं ततो संजतामेव जेज्ज वा पिएज्ज वा। जं च णो संचाएति भोत्तए वा पायए वा, साहम्मिया तत्थ तत्थ वसंति संभोइया समणुण्णा अपरिहारिया अदूरगया तेसिं 90 8. अणुप्पदातव्वं ते सिया । णो जत्थ साहम्मिया सिया जहेव बहुपरियावण्णे कीरति तहेव कायव्वं सिया। एतं खलु तस्स भिक्खुस्स 2 सामग्गियं । / (सू. 59) ॥shriipinnddaissnnaadhyynsy दशमोद्देशकः समाप्तः । / स भिक्षुर्ग्रहादौ प्रविष्टः, तस्य च स्यात्-कदाचित् पर:-गृहस्थः 'अवहट्ट अंतोऽति अन्तः प्रविश्य पतद्ग्रहे-काष्ठच्छब्बकादौ ग्लानाद्यर्थं ॥ 74॥
Page #115
--------------------------------------------------------------------------
________________ खण्डादियाचने सति 'बिडं वा लोणं' खनिविशेषोत्पन्नम्, उद्भिज्जम् वा लवणाकराद्युत्पन्नं, 'परियाभाएत्ता' दातव्यद्रव्यात्क ॥ श्रीआचाराङ्ग18 गृहित्वा, ततो निःसृत्य दद्यात्, तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत् । 88 ॥ 2/1/1/11 // प्रदीपिका । / ___ तच्च आहच्च' सहसा प्रतिगृहीतं भवेत्, तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लवणादिकमादाय तत्समीपं गच्छेद्, गत्वा च 10 48 पूर्वमेव तल्लवणादिकमालोकयेत् - दर्शयेत्, एतच्च ब्रूयाद् - अमुक ! इति वा भगिनि ! इति, एतच्च लवणादिकं त्वया जानता 88 दत्तमजानता ? एवमुक्तः सन् पर एवं वदे - यथा पूर्वं मयाऽजानता दत्तं, साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तम्, एतत्परिभोगं कुरुध्वं, तदेवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा । यच्च न शक्नोति भोक्तुं पातुं वा तत्साधर्मिकादिभ्यो दद्यात्, तदभावे बहुपर्यापन्नविधिं प्राक्तनं विदध्यात् । एतत्तस्य भिक्षोः सामग्यमिति । / 59 / / ॥ श्रीपिण्डैषणाध्ययनस्य दशमोद्देशकप्रदीपिका स्माप्ता॥ ॥ 75 ॥
Page #116
--------------------------------------------------------------------------
________________ // 2/1/1/11 // (||shriipinnddaissnnaadhyyne ekaadshoddeshkH|| ) // श्रीआचाराङ्ग18 दशमोद्देशके लब्धस्य पिण्डस्य विधिरुक्तः, एकादशेऽपि विशेषतः स एवोच्यते - 1. प्रदीपिका ॥ भिक्खागा णामेगे एवमाहंसु ते समाणे वा वसमाणे वा गामाणुगाम दूइज्जमाणे मणुण्णं भोयणजातं लभित्ता-से य: एभिक्खू गिलाइ, से हंदह णं तस्साहरह, से य भिक्खू णो भुंजेज्जा तुमं चेव णं भुंजेज्जासि । से ऽएगतितो bhokkhAmi'tti कटु पलियंचिय 2 आलोएज्जा, तंजहा-इमे पिंडे, इमे लोए, इमे तित्तए, इमे कडुयए, इमे कसाए, इमे अंबिले, इमे महुरे, णो - खलु एत्तो किंचि गिलाणस्स सदति त्ति । माइट्ठाणं संफासे । णो एवं करेज्जा । तहाठितं आलोएज्जा जहाठितं गिलाणस्स 43 सदति त्ति, तं [जहा] - तित्तयं तित्तए ति वा, कडुयं 2, कसायं 2, अंबिलं 2, महुरं 2 ॥ (सू. 60) भिक्षामटन्तीति भिक्षाटाः-साधवः, नामैति [शब्दः सम्भावनायां, वक्ष्यमाणमेषां] सम्भाव्यते, एके केचन एवमाहुः-साधुसमीपमागत्य 8 वक्ष्यमाणमुक्तवन्तः, ते च साधवः समाना वा-साम्भोगिका भवेयुः, वाशब्दादसाम्भोगिका वा, तेऽपि च वसन्तः-वास्तव्या अन्यतो वा 8 ग्रामादेः समागता भवेयुः, तेषु च कश्चित्साधुग्लायति, तत्कृते तान् साम्भोगिकादींस्ते भिक्षाटा मनोज्ञभोजनलाभे सत्येवमाहुरिति सम्बन्धः, 'से haMdaha'tti एतन्मनोज्ञमाहारजातं 'हंदह' - गृह्णीत यूयं तस्य-ग्लानस्य आहरत-तस्मै प्रयच्छत, ग्लानश्चेन्न भुङ्क्ते तदा ग्राहक एवाभिधीयते4. त्वमेव भुक्ष्व, स च भिक्षुग्लानार्थमाहारं तेभ्यो गृहीत्वा तत्राऽध्युपपन्न एक एवाहं भोक्ष्य इतिकृत्वा तस्य ग्लानस्य 'paliyaMciya'tti 4.0 मनोज्ञं गोपित्वा 2 वातादिरोगमुद्दिश्य तस्यालोकयेद् - दर्शयति, तद्यथा - अग्रतो ढौकयित्वा वदति-अयं पिण्डो भवदर्थं साधुना दत्तः, किन्त्वयं 'लोएऽत्ति रुक्षः, तिक्तः, कटुः, कषायोऽम्लो, मधुरो वेत्यादिदोषदुष्टत्वान्नातः किञ्चिद्गलानस्य सदतीति, एवञ्च मातृस्थानं । / 76 ॥
Page #117
--------------------------------------------------------------------------
________________ 88 संस्पृशेत्, न चैतत्कुर्यात् तथा दर्शयति- 'तहाठितंति तथावस्थितमेव ग्लानस्यालोकयेत्, मातृस्थानपरित्यागेन यथाऽवस्थितमेव ब्रूयात्, 8 ॥ श्रीआचाराङ्ग शेषं सुगमम् ॥ 60 ॥ प्र्दीपिका॥ भिक्खागा णामेगे एवमाहंसु समाणे वा वसमाणे वा गामाणुगामं दूइज्जमाणे [वा मणुण्णं भोयणजातं लभित्ता-से यन भिक्खू गिलाइ, से हंदह णं तस्साहरह, से य भिक्खू णो भुंजेज्जा आहरेज्जासि णं । णो खलु मे अंतराए आहरिस्सामि । इच्चेयाई आयतणाई उवातिक्क्म्म्। (सू. 61) भिक्षादाः-साधवो मनोज्ञमाहारं लब्ध्वा समनोज्ञांस्तांश्च वास्तव्यान् प्राघूर्णकान् वा ग्लानमुद्दिश्यैवमूचुः एतन्मनोज्ञमाहारजातं गृह्णीत यूयं ग्लानाय नयत, स चेन्न भुङ्क्ते ततोऽस्मदन्तिकमेव ग्लानाद्यर्थम् आहरेत् - आनयेत्, स चैवमुक्तः सन्नेवं वदेद्-9 यथाऽन्तरायमन्तरेणाहरिष्यामीति प्रतिज्ञायाहारमादाय ग्लानान्तिकं गत्वा प्राक्तनान् भक्तादिदोषानुद्धाट्य ग्लानायादत्वा स्वत एव लौल्याद्भुक्त्वा ततस्तस्य साधोर्निवेदयति, यथा शूलं वैयावृत्त्यकालपर्याप्त्यादिकमन्तरायिकमभूदतोऽहं तद् ग्लानभक्तं गृहीत्वा नायात OM इत्यादि मातृस्थानं संस्पृशेत् । ____एतद्दर्शयति-इत्येतानि -पूर्वोक्तान्यायतनानि- कर्मोपादानस्थानानि उपातिक्रम्य- सम्यक् परिहृत्य मातृस्थानपरिहारेण ग्लानाय वा दद्याद्दातृसाधुसमीपं वाऽऽहरेत् । / 61 / / / / 77 // 1 कालापर्या बृ । 2 मातृसंस्थानं - बृ।
Page #118
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ /1/11 ॥ पिण्डाधिकार एव सप्तपिण्डैषणा अधिकृत्य सूत्रमाहाह भिक्खू जाणेज्जा सत्त पिंडेसणाओ सत्त पान्नेस्न्नाओ। (1) तत्थ खलु इमा पढमा पिंडेसणा-असंसढे हत्थे असंसट्टे मत्ते । तहप्पगारेण असंसद्रुण हत्थेण वा मत्तएण वा असणं वा 4 सयं वा णं जाएज्जा परो वा से देज्जा, फासुयं पडिगाहेज्जा । पढमा पिण्द्देस्न्ना। (2) अहावरा दोच्चा पिंडेसणा-संसट्टे हत्थे संसट्टे मत्ते, तहेव दोच्चा पिण्द्देस्न्ना। (3) अहावरा तच्चा पिंडेसणा-इह खलु पाईणं वा 4 संतेगतिया सड्ढा भवंति गाहावती वा जाव कम्मकरी वा तेसिं च णं अण्णतरेसु विरूवरूवेसु भायणजातेसु उवणिक्खित्तपुव्वे सिया, तं जहा-थालंसि वा पिढरगंसि वा सरगंसि वा परगंसि वा वरगंसि वा । अह पुणेवं जाणेज्जा असंसट्टे हत्थे संसट्टे मत्ते, संसट्टे वा हत्थे असंसढे मत्ते । से य पडिग्गहधारी सिया पाणिपडिग्गहए वा, से पुव्वामेव आलोएज्जा - आउसो ति वा भगिणी ति वा एतेण तुमं असंसद्रुण हत्थेण संसट्टेण मत्तेण संसटेण वा हत्थेण असंसटेण मत्तेण अस्सिं पडिग्गहगंसि वा पाणिंसि वा णिहटु ओवित्तु दलयाहि । तहप्पगारं भोयणजातं सयं वा णं जाएज्जा परो वा से देज्जा, फासुर्य एसणिज्जं जाव लाभे संते पडिगाहेज्जा । तच्चा पिण्द्देस्न्ना। - (4) अहावरा चउत्था पिंडेसणा-से भिक्खू वा 2 से ज्जं पुण जाणेज्जा पिहुयं वा जाव चाउलपलंबं वा, अस्सिं खलु पडिग्गहियंसि अप्पे पच्छाकम्मे अप्पे पज्जवजाते । तहप्पगारं पिहुयं वा जाव चाउलपलंबं वा सयं वा णं जाएज्जा जाव ॥ 78 ॥
Page #119
--------------------------------------------------------------------------
________________ 18 पडिगाहेज्जा । चउत्था पिण्द्देस्न्ना। / / श्रीआचाराङ्ग (5) अहावरा पंचमा पिंडेसणा-से भिक्खू वा 2 जाव समाणे उग्गहियमेव भोयणजातं जाणेज्जा, तं जहा-सरावंसि vaa44॥2/1/1/11 / प्रदीपिका ॥ ह डिंडिमंसि वा कोसगंसि वा । अह पुणेवं जाणेज्जा - बहु परियावण्णे पाणीसु दगलेवे । तहप्पगारं असणं वा 4 सयं वा णं जाएज्जा जाव प्द्दिगाहेज्जा। पंचमा पिण्द्देस्न्ना। (6) अहावरा छट्ठा पिंडेसणा-से भिक्खू वा 2 पग्गहियमेव भोयणजायं जाणेज्जा जं च सयट्ठाए पग्गहियं जं च परट्ठाए पग्गहियं तं पादपरियावण्णं तं पाणिपरियावण्णं फासुयं जाव पडिगाहेज्जा । छट्ठा पिण्द्देस्न्ना। (7) अहावरा सत्तमा पिंडेसणा-से भिक्खू वा 2 जाव समाणे बहूज्झितधम्मियं भोयणजायं जाणेज्जा जं ca'NNe बहवे दुपय-चउप्पय-समण-माहण-अतिहि-किवण-वणीमगा णावखंति तहप्पगारं उज्झितधम्मियं भोयणजायं सयं वा णं जाएज्जा परो वा से देज्जा जाव फासुयं पडिगाहेज्जा । सत्तमा पिंडेसणा । इच्चेयाओ सत्त पिण्द्देस्न्नाओ। अहावराओ सत्त पाणेसणाओ । तत्थ खलु इमा पढमा पाणेसणा-असंसटे हत्थे असंसढे मत्ते । तं चेव भाणियव्वं, णवरं चउत्थाए णाणत्तं, से भिक्खू वा 2 जाव समाणे से ज्जं पुण पाणगजातं जाणेज्जा, तं जहा-तिलोदगं वा तुसोदगं वा जवोदगं वा आयाम वा सोवीरं वा सुध्धवियर्ड वा, अस्सिं खलु पडिग्गाहितंसि अप्पे पच्छाकम्मे, तहेव जाव पडिगाहेज्जा ॥ 1 / / 79 ॥ 88 (सू. 62)
Page #120
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ अथ-अनन्तरं भिक्षुर्जानीयात्, सप्त पिण्डैषणाः सप्त पानैषणाश्च, tAzcemAH"asaMsaTThA 1 संसट्ठा 2 उद्धडा 3 अप्पलेवा 41 उग्गहिआ 5 पग्गहिया 6 उज्झियधम्मा 7 उ सत्तमिया ॥ " [प्रव.सारो. 739] 802/1/1/11 // अत्र च द्वये साधवो गच्छान्तर्गता गच्छविनिर्गताच, तत्र गच्छान्तर्गतानां सप्तानामपि ग्रहणमनुज्ञातं, गच्छनिर्गतानां पुनराद्ययोर्द्वयोरग्रहः,8 pnycsvbhigrhH| तत्राद्यां तावदर्शयति-तत्र-तासु मध्ये इमा प्रथमा पिण्डैषणा, तद्यथा-असंसृष्टो हस्तोऽसंसृष्टं च मात्रं, द्रव्यं पुनः सावशेषं वा र स्यान्निरवशेष वा, तत्र निरवशेषे पश्चात्कर्मदोषस्तथाऽपि गच्छस्य बालाद्याकुलत्वात्तन्निषेधो नास्ति, अत एव सूत्रे तच्चिन्ता न कृता, शेषं सुग्म्म्। अथाऽपरा द्वितीया पिण्डैषणा, संसृष्टो हस्तः संसृष्टं मात्रकमित्यादि सुगमम् । अथाऽपरा तृतीया पिण्डैषणा, तद्यथा इह खलु प्रज्ञापकापेक्षया प्राच्यादिषु दिक्षु सन्ति केचित् श्रद्धालवः गृहपत्यादयः कर्मकरीपर्यन्ताः, 1 तेषां च गृहेष्वन्यतरेषु नानाप्रकारेषु भाजनेषु पूर्वमुत्क्षिप्तमशनादि स्यात्, भाजनानि स्थाल्यादीनि सुबोध्यानि, नवरं 'सरगं' सरकाभिः कृतं 4.0 सूर्यादि, 'परगं' वंशनिष्पन्नं छब्बकादि, 'varagaM'maNyAdimayaM महार्घमूल्यं, शेषं सुगमं यावत्परिगृह्णीयात् । अत्र च संसृष्टासंसृष्टसावशेषद्रव्यैरष्टौ भङ्गास्तेषु चाष्टमो भङ्गः संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यमित्येवंरूपो गच्छनिर्गतानामपि कल्पते, शेषास्तु भङ्गा गच्छान्तर्गतानां । / 80 ॥ 1 प्रवचनसारोद्धारे-'संसट्ठ 1 मसंसट्ठा 2 उद्धड 3 तह अप्पलेविया 4 चेव्|'
Page #121
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पते । अथापरा चतुर्थी पिण्डैषणाऽल्पलेपा नाम, सा यत्पुनरेवमल्पलेपं जानीयात्, तद्यथा - पृथुकमिति भुग्नशाल्याद्यपगततुषं यावत्तदुलपलम्बमिति भुग्नशाल्यादितन्दुलानत्र च पृथुकादिके गृहीतेऽप्यल्पं पश्चात्कर्मादि, तथाऽल्पं पर्यायजातमल्पं तुषादि त्यजनीयमित्येवंप्रकारम्, अन्यदपि वल्लचणकादि यावत्परिगृह्णीयात् । अथाऽपरा पञ्चमी पिण्डेषणाऽवगृहीता नाम, तद्यथा स भिक्षुर्यावदुपहतमेव भोक्तुकामस्य भाजनस्थितमेव भोजनजातं ढौकितं 'जानीयात्, तत्पुनर्भाजनं दर्शयति, तद्यथा शरावं प्रतीतं, डिण्डिमं कांस्यभाजनं, कोशकं प्रतीतं, तेन च दात्रा कदाचित् पूर्वमेवोदकेन हस्तो मात्रकं वा धौतं स्यात्, तथा निषिद्धं ग्रहणम्, अथ पुनरेवं जानीयाद्बहुपर्यापन्नः- परिणतः पाण्यादिषूदकलेपः, तत एवं ज्ञा यावद्गृह्णीयात् । अथाषष्ठी पिण्डैषणा प्रगृहीता नाम- स्वार्थं परार्थं वा पिठरकादेरुध्धृत्य चटुकादिनोत्क्षिप्ता परेण गृहीता प्रव्रजिताय सा प्रकर्षेण गृहीता तां तथाभूतां प्राभृतिकां पात्रपर्यापन्नां वा पात्रस्थितां [ वा], पाणिपर्यापन्नां वा हस्तस्थितां वा यावत्प्रतिगृह्णीयात् । अथापरा सप्तमी पिण्डेषणा उज्झितधर्मिका नाम, सा च सुगमा । एवं पानैषणा अपि नेया भङ्गकाश्चायोज्याः, नवरं चतुर्थ्या नानात्वं, स्वच्छत्वाच्च तस्या अल्पलेपत्वं, ततश्च संसृष्टाद्यभावः, 1 मिति भग्न- मु । > ॥ 2/1/1/11 // // 81 //
Page #122
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ आसां चैषणानां यथोत्तरं विशुद्धितारतम्यादेष एव क्रमः ॥ 62 ॥ इच्चेतासिं सत्तण्हं पिंडेसणाणं सत्तण्हं पाणेसणाणं अण्णयरं पडिवज्जमाणे णो एवं वदेज्जा- मिच्छा पडिवण्णा खलु एते भयंतारो, अहमेगे सम्मा पडिवण्णे । जे एते भयंता एताओ पडिमाओ पडिवज्जित्ताणं विहरंति जो य अहमंसि एवं पडिमं पडिवज्जित्ताणं विहरामि सव्वे विउ जिणाणा उवट्ठिता अण्णोण्णसमाहीए एवं च णं विहरति । एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं । / (सू. 63) ॥ श्रीपिण्डेषणाध्ययनं प्रथमं समाप्तम् । / इत्येतासां सप्तानां पिण्डैषणानां पानैषणानां [वा] अन्यतरां प्रतिपद्यमानो नैतद्वदेत, तद्यथा- मिथ्याप्रतिपन्नाः- न सम्यक् पिण्डैषणाद्यभिग्रहवन्तो भगवन्तः - साधवः, अहमेवैकः सम्यक्प्रतिपन्नो, यतो मया विशुद्धः पिण्डैषणाभिग्रहः कृत एभिश्च न तथा, इत्येव पिण्डैषणाभिग्रहवन्तो न दूष्याः । य एते भगवन्तः- साधव एताः प्रतिमाः- पिण्डैषणाद्यभिग्रहविशेषान् प्रतिपद्य-गृहीत्वा ग्रामानुग्रामं विहरन्ति, यां चाहं प्रतिमां प्रतिपद्य विहरामि, सर्वेऽप्यते जिनाज्ञायां समुत्थिता:- अभ्युद्यतविहारिणः संवृत्ताः, ते चाऽन्योन्यसमाधिना यो यस्य गच्छान्तर्गतादेः 1 एभिश्च न इ बृ. / 2 नू गृहीत्वा प्रतिपद्य ग्रा पा । 4 ॥ 2/1/1/11 // // 82 //
Page #123
--------------------------------------------------------------------------
________________ 6 // 2/1/2/1 // समाधिरभिहितः, तद्यथा-सप्तापि गच्छवासिना, गच्छनिर्गतानां द्वयोरग्रहः, पञ्चस्वभिग्रह, इत्यनेन विहरन्ति, ते सर्वेऽपि जिनाज्ञां । ॥ श्रीआचाराङ्ग नातिल्व्न्ते। प्रदीपिका ॥ पू एतत्तस्य भिक्षोर्भिक्षुण्या वा सामग्र्यम्- सम्पूर्णो भिक्षुभावो यदात्मोत्कर्षवर्जनमिति ॥ 63 / / ॥ इति श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालङ्कारश्रीजिनहंससूरिविरचितायां श्रीआचाराङ्ग-प्रदीपिकायां द्वितीये श्रुतस्कन्धे प्रथमायां चूलिकायां प्रथमं पिण्डैषणाध्ययनं समाप्तम् । / ॥अथ् द्वितीयं shyyaissnnaakhymdhyynm|| उक्तं प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तराध्ययने धर्माधारशरीरपरिपालनार्थमादावेव पिण्डग्रहणविधिरुक्तः, स च गृहीतः सन्नवश्यमल्पसागारिके प्रतिश्रये भोक्तव्य अतस्तद्गतगुणदोषनिरूपणार्थं द्वितीयं शय्यैषणानामकमध्ययनं निरूप्यते, अस्य चोद्देशार्थाधिकारो यथा तत्र प्रथमोद्देशके वसतेराधाकर्मादयो दोषाः गृहस्थादिसंसक्तप्रत्यपायश्च चिन्त्यते इत्ययमर्थाधिकारः 1 / द्वितीयोद्देशके शौचवादिदोषा बहुप्रकारा शय्यात्यागश्च प्रतिपाद्यत इत्ययमर्थाधिकारः 2 / तृतीयोद्देशके उद्गमादिदोषपरिहारिणः साधोर्या छलना स्यात्तत्परिहारे यतितव्यं तथा स्वाध्यायानुपरोधिनि समविषमादौ प्रतिश्रये 1 R1 बहुप्रकारः shyyaaN-बृ.| ॥ 83 ॥
Page #124
--------------------------------------------------------------------------
________________ निर्जरार्थिना साधुना स्थातव्यं इत्ययमाधिकारः 3 / ॥ श्रीआचाराङ्ग अथ सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम् - / / 2/1/2/1 ॥ प्रदीपिका ॥ 48 से भिक्खू वा 2 अभिकंखेज्जा उवस्सयं एसित्तए, अणुपविसित्ता गामं वा णगरं वा जाव रायहाणिं वा से ज्जं पुण48 उवस्सयं जाणेज्जा-अस्सिंपडियाए एगं साहम्मियं समुद्दिस्स पाणाई 4 समारंभ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसटुं अभिहडं आहटु चेतेति । तहप्पगारे उवस्सए पुरिसंतरकडे वा अपुरिसंतरकडे वा जाव आसेविते वा 2 णो ठाणं वा 3 चेतेज्जा 9-एवं बहवे साहम्मिया एणं साहम्मिणिं बहवे साह्म्मिन्नीओ। (1) से भिक्खू वा 2 से ज्ज पुण उवस्सयं जाणेज्जा बहवे समण-माहण-अतिहि-किवण-वणीमै पगणिय 2 48 समुद्दिस्स तं चेव भाणियव्वं । (2) से भिक्खू वा 2 से ज्जं पुण उवस्सयं जाणेज्जा-बहवे समण-माहण-अतिहि-किवण-वणीमए समुद्दिस्स पाणाई 4 जाव चेतेति। तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविते णो ठाणं वा 3 चेतेज्जा। अह पुणेवं जाणेज्जा-पुरिसंतरकडे जाव आसेविते । पडिलेहित्ता पमज्जित्ता ततो संजयामेव ठाणं वा 3 चेतेज्जा। से भिक्खू वा 2 से ज्जं पुण उवस्सयं जाणेज्जा अस्संजए भिक्खुपडियाए कडिए वा उक्कंबिए वा छन्ने वा लित्ते वा 1 ॥ 84 ॥ र घट्टे वा मढे वा संमढे वा संपधूविए वा। तहप्पगारे उवस्सए अपुरिसंतरगडे जाव अणासेविए णो ठाणं वा 3 चेतेज्जा।
Page #125
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ अह पुणेवं जाणेज्जा- पुरिसंतरगडे जाव आसेविते, पडिलेहित्ता पमज्जित्ता ततो संजयामेव ठाणं वा 3 चेएज्जा । / (सू. 64) स-भिक्षुरुपाश्रयं-वसतिमेषितुं यद्यभिकाङ्क्षत्ततो ग्रामादिकमनुप्रविशेत्, तत्र च प्रविश्य साधुयोग्यं प्रतिश्रयमन्वेषयेत्, तत्र च यदि साण्डादिकमुपाश्रयं जानीयात्ततस्तत्र स्थानादिकं न विदध्यात्, 'से ज्जं पुण' त्ति सुगमं, नवरं स्थानं कायोत्सर्गः, शय्या संस्तारकः, निषीथिका स्वाध्यायः, एताद्विपरीते तु प्रत्युपेक्ष्य स्थानादीनि कुर्यात् । तदेवाह-'से bhikkhu'tti सुगमम् । साम्प्रतं प्रतिश्रयगतानुद्गमादिदोषानाह - स - भावभिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा- 'अस्सिंपडियाए ऽत्ति एतत्प्रतिज्ञया एतान् साधून् प्रतिज्ञाय उद्दिश्य प्राण्युपमर्देन साधुप्रतिश्रयं कश्चिच्छ्राद्धः कुर्यात् 'एगं साहम्मियं' ति एकं साधर्मिकं साधुं smyguddishy। प्रतिज्ञाय प्राणिनः समारभ्य प्रतिश्रयार्थमुपमर्द्य प्रतिश्रयं कुर्यात्, तथा तमेव साधुमुद्दिश्य क्रीतं मूल्येनावाप्तं, 'पामिच्चं' - अन्यस्मादुच्छिन्नं गृहीतम्, 'acchejjaM'ti भृत्यादेर्बलादाच्छिद्य गृहीतम्, अनिसृष्टं स्वामिनाऽनुत्सङ्कलितम्, अभ्याहृतं निष्पन्नमेवान्यतः समानीतम्, एवम्भूतं प्रतिश्रयम् आहृत्य उपेत्य 'चेतेति' साधवे ददाति, तथाप्रकारे चोपाश्रये पुरुषान्तरकृतादौ स्थानादि न विदध्यात्, एवं बहुवचनसूत्रं नेयम् । साध्वीसूत्रमप्येकवचन- बहुवचनाभ्यां नेयम् । 'से भिक्खु वा' सूत्रद्वयं सुगमम् । 1 ॥ 2/1/2/1 / 1124 11
Page #126
--------------------------------------------------------------------------
________________ 2/1/2/1 // स-भिक्षुर्यदि पुनरेवम्भूतं प्रतिश्रयं जानीयात्, तद्यथा- भिक्षुप्रतिज्ञया असंयतः- गृहस्थः प्रतिश्रयं कुर्यात्, स चैवम्भूतः स्यात्, ॥ श्रीआचाराङ्ग 44 तद्यथा-कटकितः काष्ठादिभिः कुड्यादौ संस्कृतः, 'उक्कंबिएऽत्ति वंशादिकम्ब [दि] भिरवबध्धः, 'छन्ने' दर्भादिभिश्छादितः, लिप्तः । प्रदीपिका ॥ गोमयादिना, घृष्टः-सुधादिखरपिण्डेन, मृष्टः स एव लेपनिकादिना समीकृतः, संमृष्टः- भूमिकर्मादिना संस्कृतः, संप्रधूपितः- दुर्गन्धापनयनाथ धूपादिना धूपितः, तदेवम्भूते प्रतिश्रयेऽपुरुषान्तरस्वीकृते यावदनासेविते स्थानादि न कुर्यात् । पुरुषान्तरकृताऽऽसेवितादौ तु प्रत्युपेक्ष्य स्थानादि कुर्यात्, तदेवाह-'अह puNa'tti सुगमम् ॥ 64 ॥ से भिक्खू वा 2 से ज्जं पुण उवस्सयं जाणेज्जा - अस्संजते भिक्खुपडियाए खुड्डियाओ दुवारियाओ महल्लियाओ कुज्जा जहा पिंडेसणाए जाव संथारगं संथारेज्जा बहिया वा णिण्णक्खु । तहप्पगारे उवस्सए अपुरिसंतरगडे जाव अणासेविए णो ठाणं वा 3 चेतेज्जा। अह पुणेवं जाणेज्जा-पुरिसंतरकडे जाव आसेविते, पडिले हित्ता पमज्जित्ता ततो संजयामेव ठाणं वा 3 चेतेज्जा॥ से भिक्खू वा 2 से ज्जं पुण उवस्सयं जाणेज्जा-अस्संजए भिक्खुपडियाए उदकपसूयाणि वा कंदाणि वा मूलाणि वा पत्ताणि वा पुष्पाणि वा फलाणि वा बीयाणि वा हरियाणि वा ठाणाओ ठाणं साहरति बहिया वा णिण्णक्खु । तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणाओ ठाणं vA 3 cetejjaa। // 86 // 1knnttkit:-paa|
Page #127
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ exe अह पुणेवं जाणेज्जा- पुरिसंतरगडे जाव आसेविए पडिलेहित्ता पमज्जित्ता तओ ठाणं वा 3 चेएज्जा । सेभिक्खू वा 2 से ज्जं पुण उवस्सयं जाणेज्जा अस्संजते भिक्खुपडियाए पीढं वा फलगं वा णिस्सेणिं वा उदूखलं वा ठाणातो ठाणं साहरति बहिया वा णिण्णक्खु । तहप्पगारे उवस्सए अपुरिसंतरकडे जाव णो ठाणं वा 3 चेतेज्जा । अह पुणेवं जाणेज्जा - पुरिसंतरकडे जाव चेतेज्जा । / (सू. 65 ) भिक्षु पुनरेवम्भूतं प्रतिश्रयं जानीयात्, तद्यथा असंयतः - गृहस्थः साधुप्रतिज्ञया लघुद्वारं प्रतिश्रयं महाद्वारं विदध्यात्, तत्रैवम्भूते पुरुषान्तरास्वीकृतादौ न विदध्यात्, पुरुषान्तरस्वीकृतादौ विदध्यादिति, अत्र सूत्रत्रयेऽप्युत्तरगुणा अभिहिताः, एतदोषदुष्टप पुरुषान्तरस्वीकृतादिका कल्पते, मूलगुणदुष्टा तु पुरुषान्तरस्वीकृताऽपि न कल्पते, ते चामी मूलगुणदोषाः "पट्टी वंसो दो धारणाउ चत्तारि मूलवेलीओ"" [ पञ्चवस्तुक - 707, प्रव. सारो. 871, यतिदिनचर्या 191] एतैः पृष्ठवंशादिभिः साधुप्रतिज्ञया या वसतिः क्रियते सा मूलगुणदृष्टा । स भिक्षुर्यं पुनरेवम्भूतं प्रतिश्रयं जानीयात्, तद्यथा-गृहस्थः साधुप्रतिज्ञया उदकप्रसूतानि कन्दादीनि स्थानात् स्थानान्तरं सङ्क्रामयति, बहिर्वा 'णिण्णक्खु' त्ति निस्सारयति तथाभूते प्रतिश्रये पुरुषान्तरास्वीकृते स्थानादि न कुर्यात्, पुरुषान्तरस्वीकृते कुर्यात् । 1 पृष्ठिवंशो द्वे धारणे चतम्रो मूलवेल्यः । ॥ 2/1/2/1 ॥ 112011
Page #128
--------------------------------------------------------------------------
________________ se bhikkhu'tti atra ca त्रसादिविराधना स्यादतः स्थानादि न कुर्यात् । / 65 / / ॥ श्रीआचाराङ्ग 98 से भिक्ख वा 2 से ज्जं पुण उवस्सयं जाणेज्जा, तंजहा-खंधंसि वा मंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंसि44 ॥ 2/1/2/1 / / प्रदीपिका ॥ वा अण्णतरंसि वा तहप्पगारंसि अंतलिक्खजायंसि णण्णत्थ आगाढागाढेहिं कारणेहिं ठाणं वा 3 णो चेएज्जा। से य आहच्च चेतिते सिया, णो तत्थ सीतोदगवियडेण वा उसिणोदगवियडेण वा हत्थाणि वा पादाणि वा अच्छीणि *वा दंताणि वा मुहं वा उच्छोलेज्ज वा पहोलिज्ज वा णो तत्थ उसढे पकरेज्जा, तंजहा- उच्चारं वा पासवणं वा खेलं वा सींघाणं वा वंतं वा पित्तं वा पूर्ति वा सोणियं वा अण्णतरं वा सरीरावयवं । केवली बूया-आयाणमेतं । से तत्थ ऊसटुं पकरेमाणे पयलेज्ज वा पवडेज्ज वा, से तत्थ पयलमाणे वा पवडमाणे वा हत्थं वा जाव सीसं वा अण्णतरं वा कार्यसि इंदियजातं लूसिज्ज वा, पाणाणि वा 4 अभिहणेज्ज वा जाव ववरोवेज्ज वा। अह भिक्खूणं पुव्वोवदिट्ठा 4 जंतहप्पगारे उवस्सए अंतलिक्खजाते णो ठाणं वा 3 चेतेज्जा । / (.66) स भिक्षुर्य पुनरेवम्भूतमुपाश्रयं जानीयात्, तद्यथा -स्कन्धः- एकस्य स्तम्भस्योपर्याश्रयः, मञ्चमालौ प्रतीती. प्रासादो-द्वितीयभूमिका, TR हर्म्यतलं-डायालम्, अन्यस्मिन् वा तथाप्रकारे प्रतिश्रये स्थानादि न विदध्यादन्यत्र तथाविधप्रयोजनात् । स चैवम्भूतः प्रतिश्रयस्तथाविधप्रयोजने सति यद्याहत्य-उपेत्य गृहीतः स्यात्तदानीं यत्तत्र विधेयं तदर्शयति-तत्र शीतोदकादिना । / 88 ॥ 1 तलं-भूमिगृहम् - बृ.|
Page #129
--------------------------------------------------------------------------
________________ 28 हस्तादिधावनं न विदध्यात् तथा न तत्र व्यवस्थितः उत्सृष्टमुत्सर्जनं- त्यागमुच्चारादेः कुर्यात् । ॥ श्रीआचाराङ्ग केवली ब्रूयात् कर्मोपादानमेतदात्मसंयमविराधनातः, स तत्र त्यागं कुर्वन् पतेद्वा' पतंश्चान्यतरं शरीरावयवमिन्द्रियं वा vinaashyet,88॥2/1/2/1|| प्रदीपिका ॥ तथा प्राणिनश्चाभिहन्याद्यावज्जीविताद् व्यपरोपयेत् - प्रच्यावयेत् । अथ भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूतेऽन्तरीक्षजाते प्रतिश्रये स्थानादि न विधेयमिति ॥ 66 ॥ से भिक्खू वा 2 से ज्जं पुण उवस्सयं जाणेज्जा सइत्थियं सखु9 सपसुभत्तपाणं । तहप्पगारे सागारिए उवस्सए णो ठाणं वा 3 चेतेज्जा । ____ आयाणमेयं भिक्खुस्स गाहावतिकुलेण सद्धिं संवसमाणस्स । अलसगे वा विसूइया वा छड्डी वा णं उब्बाहेज्जा, अण्णतरे वा से दुक्खे रोगे आयंके समुप्पज्जेज्जा । अस्संजते कलुणपडियाए तं भिक्खुस्स गातं तेल्लेण वा घएण वा 46 णवणीएण वा वसाए वा अन्भंगेज्ज वा मक्खेज्ज वा, सिणाणेण वा कक्केण वा लोद्धेण वा वण्णेण वा चुण्णेण वा पउमेण 1) वा आघंसेज्ज वा पघंसेज्ज वा.उब्वेलेज्ज वा उव्वटेज्ज वा, सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पहोएज्ज वा सिणावेज्ज वा सिंचेज्ज वा दारुणा वा दारुपरिणामं कट्ट अगणिकार्य उज्जालेज्ज वा पज्जालेज्ज वा उज्जालित्ता पज्जालित्ता कायं आतावेज्ज वा पयावेज्ज वा। ॥ 89 ॥ 1 र्वन् निपते - पा.|
Page #130
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ ॥ 2/1/2/1 ॥ अह भिक्खूणं पुव्वोवदिट्ठा एस पतिण्णा 4 जं तहप्पगारे सागारिए उवस्सए णो ठाणं वा 3 चेतेज्जा ॥ (सू. 67) स भिक्षुर्यं पुनरेवम्भूतमुपाश्रयं जानीयात्, तद्यथा-यत्र स्त्रियं तिष्ठन्ती जानीयात्, 'sakhuTuM'ti सह क्षुदैरवबद्धः सिंहश्वमार्जारादिभिर्यो वर्तते, सह पशूनां भक्तपाने वर्तते यत्तत्सपशुभक्तपानं, तथाप्रकारे सागारिके गृहस्थाकुलप्रतिश्रये स्थानादि न कुर्याद् । यतस्तत्रामी दोषाः, तद्यथा-आदानं कर्मोपादानमेतद्, भिक्षोर्गृहपतिकुटुम्बेन सह संवसतो यतस्तत्र भोजनादिक्रिया निःशङ्का न र सम्भवति, व्याधिविशेषो वा कश्चित्सम्भवेत्, 'अलसगेऽत्ति हस्तपादादिस्तम्भः, विशूचिकाछर्दी प्रतीते, एते व्याधयस्तं साधुमुद्बाधेरन्, अन्यतरद्वा दुःखं रोग:- ज्वरादिः, आतङ्कः-सद्यः प्राणहारी शूलादिस्तत्र समुत्पद्येत, तं च तथाभूतं रोगातङ्कपीडितं दृष्ट्वाऽसंयतः कारुण्येन भक्त्या वा तद्भिक्षुगात्रं तैलादिनाऽभ्यङ्ग्यात् म्रक्षयेद्वा, पुनश्च स्नानं- सुगन्धिद्रव्यसमुदयः, कल्कः- कषायद्रव्यक्वाथः, लो,2 प्रतीतं, वर्णकः- कम्पिल्लकादिः, चूर्णो यवादीनां, पद्मकं-प्रतीतम् इत्यादिना द्रव्येण .ईषत् पुनः पुनर्वा घर्षयेत्, घृष्ट्वा चाभ्यङ्गापनयनार्थमुद्वर्त्तयेत्, ततश्च शीतोदकेन वोष्णोदकेन वा 'uccholejja'tti ईषदुच्छोलनं विदध्यात्, प्रक्षालयेत् पुनः पुनः, स्नानं वा सोत्तमाङ्गं कुर्यात्, दारुणा वा दारूणां परिणामं कृत्वा-सङ्घर्षं कृत्वाऽग्निमुज्वालयेत् प्रज्वालयेद्वा, तथा च कृत्वा साधुकायम् आतापयेत् - सकृत्, प्रतापयेत् - पुन्ःपुन्ः। अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूते सागारिके प्रतिश्रये स्थानादिकं न कुर्यात् ॥ 67 / / / / 90 // 1रबद्धः - पा. 2 रोध्रम् - पा.|
Page #131
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ आयाणमेयं भिक्खुस्स सागारिए उवस्सए संवसमाणस्स । इह खलु गाहावई जाव कम्मकरी वा अण्णमण्णं अक् वा वर्हति वा रुंभंति वा उद्दवेंति वा । अह भिक्खू णं उच्चावयं मणं णियच्छेज्जा- एते खलु अण्णमण्णं अक्कोसंतु वा, मा 'वा अक्कोसंतु, जाव मा वा उद्दवेंतु । अह भिक्खूणं पुव्वोवदिट्ठा 4 जं तहप्पगारे सागारिए उवस्सए णो ठाणं वा 3 चेतेज्जा । / (सू. 68) कर्मोपादानमेतद्भिक्षोः सागारिके प्रतिश्रये वसतो, यतस्तत्र बहवः प्रत्यपायाः सम्भवन्ति, तानेव दर्शयति- इह - इत्थम्भूते प्रति गृहपत्यादयः परस्परत[आक्रोश] आदिकाः क्रियाः कुर्युः, तथा च कुर्वतो दृष्ट्वा स साधुः कदाचिदुच्चावच्चं मनः कुर्यात्, तत्रोच्चं नाम मैवं कुर्वन्तु, अवचं नामैवं कुर्वन्तु, शेषं सुगमम् ॥ 68 ॥ आयाणमेयं भिक्खुस्स गाहावतीहिं सद्धिं । इह खलु गाहावती अप्पणो साट्ठाए अगणिकायं उज्जालेज्ज वा पज्जालेज्ज वा विज्झावेज्ज वा । अह भिक्खू उच्चावयं मणं णियच्छेज्जा- एते खलु अगणिकायं उज्जालेंतु वा मा वा उज्जालेंतु, पज्जालेंतु वा मा वा पज्जालेंतु, विज्झावेंतु वा मा वा विज्झावेंतु । अह भिक्खूणं पुव्वोवदिट्ठा 4 जं तहप्पगारे उस्सए ठाणं वा 3 चेतेज्जा । / (सू. 69 ) सुगमम् ॥ 69 ॥ आयाणमेयं भिक्खुस्स गाहावतीहिं सद्धिं संवसमाणस्स । इह खलु गाहावतिस्स कुंडले वा गुणे vA maNIr3a vA mottie // 2/1/2/1 // // 91 //
Page #132
--------------------------------------------------------------------------
________________ ऋवा हिरण्णे वा सुवण्णे वा कडगाणि वा तुडियाणि वा तिसरगाणि वा पालंबाणि वा हारे वा अध्धहारे वा एगावली vA18 ॥ श्रीआचाराङ्ग मुत्तावली वा कणगावली वा रयणावली वा तरुणियं वा कुमारिं अलंकियभूसियं पेहाए अह भिक्खू उच्चावयं मणं व 44 ॥ 2/1/2/1 ॥ प्रदीपिका ॥ णियच्छेज्जा, एरिसिया वाऽऽसी ण वा एरिसिया इति वा णं बूया, इति वा णं मणं साएज्जा। अह भिक्खूणं पुव्वोवविट्ठा 4 जं तहप्पगारे उवस्सए णो ठाणं वा 3 चेतेज्जा॥ (सू.70) गृहस्थैः सह संवसतो भिक्षोरेते दोषाः, तद्यथा- अलङ्कारजातं दृष्ट्वा कन्यकां वाऽलङ्कृतां समुपलभ्य ईदृशी तादृशी वा शोभनाऽशोभना वा मद्भार्यासदृशी वा तथाऽलङ्कारो वा शोभनोऽशोभन इत्यादिकां वाचं [ब्रूयात] , शोभनाशोभनादौ मनः कुर्यात्, तत्र गुणो-रसना, हिरण्य-दीनारादिद्रव्यजातं, त्रुटितानि-बाहुरक्षिकाः, प्रालम्बः- झूम्बनकं, शेषं सुगमम् । / 70 / / किञ्च आयाणमेतं भिक्खुस्स गाहावतीहिं सद्धिं संवसमाणस्स । इह खलु गाहावतिणीओ वा गाहावतिधूयाओ वा गाहावतिसुण्हाओ वा गाहावतिधातीओ वा गाहावतीदासीओ वा गाहावतिकम्मकरीओ वा, तासिं च णं एवं वुत्तपुव्वं 28 भवति- जे इमे भवंति समणा भगवंतो जाव उवरता मेहुणातो धम्मातो णो खलु एतेसिं कप्पति मेहुणधम्मपरियारणाए आउट्टित्तए, जा य खलु एतेसिं सद्धिं मेहुणधम्मपरियारणाए आउटेज्जा पुत्तं खलु सा लभेज्जा ओयस्सिं तेयस्सिं वच्चस्सिं 1 1. जसस्सिं संपरायियं आलोयदरिसणिज्जं । एयप्पगारं णिग्योसं सोच्चा णिसम्मा तासिं च णं अण्णतरी सड्ढी तं तवस्सिं
Page #133
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ भिक्खुं मेहुणधम्मपरियारणाए आउट्टावेज्जा । अह भिक्खूणं पुव्वोवदिट्ठा 4 जं तहप्पगारे सागारिए उवस्सए णो ठाणं वा 3 चेतेज्जा । एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं ॥ (सू. 71 ) ॥ श्रीशय्यैषणाध्ययनस्य प्रथमोद्देशकः समाप्तः ॥ पूर्वोक्ते गृहे वसतो भिक्षोरमी दोषास्तद्यथा - गृहपतिभार्यादय एवमालोचयेयुः यथैते श्रमणा मैथुनादुपरताः, तदेतेभ्यो यदि पुत्रो भवेत्ततोऽसौ ओजस्वी - बलवान्, तेजस्वी दीप्तिमान्, वर्चस्वी - रूपवान्, यशस्वी - कीर्तिमान्, इत्येवं सम्प्रधार्य तासां च मध्ये एवम्भूतं शब्दं काचित्पुत्रश्रध्धालुः श्रुत्वा तं साधुं मैथुनधर्मासेवनार्थं 'आउट्टावेज्जाऽत्ति अभिमुखं कुर्यात्, एतद्दोषभयात् साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूते प्रतिश्रये स्थानादि न कार्यमिति । एतत्तस्य भिक्षोर्भिक्षुण्या वा सामग्र्यम् सम्पूर्णो भिक्षुभाव इति ॥ 71 ॥ ॥ श्रीशय्यैषणाध्ययनस्य प्रथमोद्देशकप्रदीपिका समाप्ता ॥ ॥ श्रीशय्यैषणाध्ययने द्वितीयोद्देशकः ॥ प्रथमोद्देश सागारिकप्रतिबद्धवसतिदोषाः प्रतिपादिताः, इहापि तथाविधवसतिदोषप्रतिपादनायाह ॥ 2/1/2/2 ॥ ॥ 93 //
Page #134
--------------------------------------------------------------------------
________________ गाहावती नामेगे सुइसमायारा भवंति, भिक्खू य असिणाणए मोयसमायारे से सुगंधे दुग्गंधे पडिकूले पडिलोमे यावि ॥ श्रीआचाराङ्ग 48मवात, भवति, जं पुव्यकम्मं तं पच्छाकम्मं, जं पच्छाकम्मं तं पुव्वकम्मं, ते भिक्खुपडियाए वट्टमाणा करेज्ज वा णो वा क्रेज्जा। R2/1/2/2 ॥ प्र्दीपिका॥ अह भिक्खूणं पुव्वोवदिट्ठा 4 जं तहप्पगारे उवस्सए णो ठाणं वा 3 चेतेज्जा । / (सू.72) म एके-केचन गृहपतयः शुचिः समाचारो येषां ते तथा, ते च भोगित्वाच्चन्दनागरुकुङ्कुमकर्पूरादिसेविनः, भिक्षुश्चास्नानतया भवति, 8 'मोयग' सूत्रं, तत्समाचरणात् स भिक्षुस्तद्गन्धो भवति । तथा दुर्गन्धः, एवम्भूतश्च तेषां गृहस्थानां प्रतिकूलः - अनभिमतः, प्रतिलोमः - तद्गन्धाद्विपरीतगन्धो भवति, तथा 'जं पुव्वकम्मति ते गृहस्थाः साधुप्रतिज्ञया यत्तत्रभोजनस्वाध्यायभूमौ स्नानभोजनादिकं पूर्व कृतवन्तस्तत्तेषामुपरोधात् पश्चात् कुर्वन्ति, यद्वा यत्पश्चात् कृतवन्तस्तत्पूर्वं कुर्वन्ति, एवञ्च साधूनामन्तरायाधिकरणदोषसम्भवः, अथवा त एव साधवो गृहस्थोपरोधाद्यत्पूर्व कर्म-प्रत्युपेक्षणादिकं तत्पश्चात्कुर्युर्विपरीतं वा कालातिक्रमेण कुर्युर्न कुर्युर्वा । / ___ अथ भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाविधे प्रतिश्रये स्थानादिकं न कार्यम् ॥ 72 / / आयाणमेतं भिक्खुस्स गाहावतीहिं सद्धिं संवसमाणस्स । इह खलु गाहावतिस्स अप्पणो सयट्ठाए विरूवरूवे भोयणजाते उवक्खडिते सिया, अह पच्छा भिक्खुपडियाए असणं वा 4 उवक्खडेज्ज वा उवकरेज्ज वा, तं च भिक्खू अभिकंखेज्जा भोत्तए वा पातए वा वियट्टित्तए वा। अह भिक्खूणं पुव्वोवदिट्ठा 4 जं णो तहप्पगारे उवस्सए ठाणं वा 3 चेतेज्जा ॥ (सू. 73) ॥ 94 ॥
Page #135
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ आयाणमेयं भिक्खुस्स गाहावतिणा सद्धिं संवसमाणस्स । इह खलु गाहावतिस्स अप्पणो सयट्ठाए विरूवरूवाई दारुयाई भिण्णपुवाई भवंति, अह पच्छा भिक्खुपडियाए विरूवरूवाई दारुयाई भिंदेज्ज वा किणेज्ज वा पामिच्चेज्ज वा दारुणा वा दारुपरिणामं कट्टु अगणिकायं उज्जालेज्ज वा पज्जालेज्ज वा, तत्थ भिक्खू, अभिकंखेज्जा आतावेत्तए वा पयावेत्तए वा वियट्टित्तए वा । अह भिक्खू पुव्वोवदिट्ठा 4 जं तहप्पगारे उवस्सए णो ठाणं वा 3 चेतेज्जा । / (सू. 74) कर्मोपादानमेतद्भिक्षोर्यद्गृहस्थावबद्धे प्रतिश्रये स्थानं, तद्यथा-गृहपतिना आत्मना स्वार्थं विरूपरूपः - नानाप्रकार आहारः संस्कृतः स्यात्, पश्चात् साधूनुद्दिश्याशनादिपाकं वा कुर्यात्, तदुपकरणादि वा ढौकयेत्, तं च तथाभूतमाहारं साधुर्भोक्तुं पातुं वाऽभिकाङ्क्षेत्, 'वियत्तिए ऽति तत्रैवाहारगृद्ध्या विवर्तितुम् आसितुमाकाङ्क्षेत्, शेषं पूर्ववत् ॥ 73 ॥ काष्ठानिप्रज्वालनसूत्रं सुगमम् ॥ 74 ॥ . से भिक्खू वा 2 उच्चारपासवणेणं उब्बाहिज्जमाणे रातो वा वियाले वा गाहावतिकुलस्स दुवारबाहं अवगूणेज्जा, तेणो य तस्संधिचारी अणुपविसेज्जा, तस्स भिक्खुस्स णो कप्पति एवं वदित्तए-अयं तेणे पविसति वा णो वा पविसति, उवल्लियति वा णो वा उवल्लियै, आयवै वा नो आयवै, वयै वा नो वा वयै, तेण हडं, अण्णेण हडं, तस्स हडं अण्णस्स हडं, अयं तेणे, उवचरए, अयं हंता, अयं एत्थमकासी । तं तवस्सिं भिक्खुं अतेणं तेणमिति संकति । ॥ 2/1/2/2 ॥ 113411
Page #136
--------------------------------------------------------------------------
________________ अह भिक्खूणं पुव्वोवदिट्ठा 4 जाव णो चेतेज्जा । / (सू.75) ॥ श्रीआचाराङ्ग 98 स भिक्षुस्तत्र गृहस्थसंसक्ते प्रतिश्रये वसन्नुच्चारादिना बाध्यमानो विकालादौ प्रतिश्रयद्वारभागमुद्धाटयेत्, तत्र च स्तेनः चौरः 88 ॥ 2/1/2/2 ॥ प्र्दीपिका॥ ह तत्सन्धिचारी- छिद्रतान्वेषी अनुप्रविशेत्, तं च दृष्ट्वा तस्य भिक्स्सोनेव्ण् वक्तुं कल्पते-यथाऽयं चौरः प्रविशति न वेति, तथोपलीयते न वा, तथाऽयमतिपतति न वा, तथा वदति न वदति वा, तेनामुकेनापहृतमन्येन वा, तस्यापहृतमन्यस्य वा, अयं स स्तेनस्तदुपचरको वा, अयं गृहीतायुधः [a] हन्ता अयमत्राकार्षीदित्यादि न वदनीयं, यत एवं तस्य चौरस्य व्यापत्तिः स्यात्, स वा प्रद्विष्टस्तं साधुं व्यापादयेदित्यादयो दोषाः, अभणने तमेव तपस्विनं भिक्षुमस्तेनं स्तेनमित्याशङ्केतेति, शेषं पूर्ववत् । / 75 ॥ पुनरपि वसतिदोषाभिधित्सयाऽऽह से भिक्खू वा 2 से ज्जं पुण उवस्सयं जाणेज्जा, तं जहा-तणपुंजेसु वा पलालपुंजेसु वा सांडे जाव संताणए तहप्पगारे उवस्सए णो ठाणं वा सेज्जं वा णिसीहियं वा चेतेज्जा। ___se भिक्खू वा 2 से ज्जं पुण उवस्सयं जाणेज्जा तणपुंजेसु वा पलालपुंजेसु वा अप्पंडे जाव चेएज्जा ॥ (सू. 76) 8 सुगम, नवरमल्पशब्दोऽभाववाची ॥ 76 ॥ ___साम्प्रतं वसतिपरित्यागमुद्देशकार्थं चाधिकृत्याह ॥ 16 ॥
Page #137
--------------------------------------------------------------------------
________________ ___ से आगंतारेसु वा आरामागारेसु वा गाहावतिकुलेसु वा परियावसहेसु वा अभिक्खणं 2 साहम्मिएहिं ओवयमाणेहिं णो ॥ श्रीआचाराङ्ग 98 ओवतेज्जा । / (सू. 77) . / / 2/1/2/2 // प्रदीपिका ॥ ह है स-साधुः 'AgaMtAresu'tti यत्र ग्रामादेर्बहिरागत्यागत्य पथिकादयस्तिष्ठन्ति तान्यागन्तागाराणि तेषु, आराममध्यगृहाण्यारामागाराणि, पर्यावसथा-मठाः, इत्यादिषु प्रतिश्रयेष्वभीक्ष्णम् - अनवरतं साधर्मि कैः-अपरापरसाधुभिः, अवपतद्भिः4आगच्छद्भिर्मासादिविहारिभिश्छर्दितेषु नावपतेत् - नागच्छेत् तेषु मासकल्पादि न कुर्यात् । / 77 ॥ साम्प्रतं कालातिक्रान्तवसतिदोषमाह से आगंतारेसु वा 4 जे भयंतारो उडुबद्धयं वा वासावासियं वा कप्पं उवातिणित्ता तत्थेव भुज्जो संवसंति अयमाउसो 48 कालातिक्कंतकिरिया वि भवति 1 ॥ (सू. 78) 888 तेष्वारामागारेषु ये भगवन्तः ऋतुबद्धम् शीतोष्णकालयोर्मासकल्पमुपनीय- अतिवाह्य वर्षासु च चतुरो मासानतिवाह्य तत्रैव पुनः 4.3 कारणमन्तरेणासते, अयमायुष्मन् ! कालातिक्रमदोषः सम्भवति, तथा च स्त्र्यादिप्रतिबन्धः स्नेहादुद्मादिदोषसंभवो वाऽतस्तथा स्थानं न T8 कल्पते । / इदानीमुपस्थानदोषमभिधित्सुराह - ॥ 17 ॥ 1 धुभिः, आप - पा.
Page #138
--------------------------------------------------------------------------
________________ से आगंतारेसु वा 4 जे भयंतारो उडुबद्धियं वासावासियं वा उवातिणावित्ता तं दुगुणादुगुणेण अपरिहरित्ता तत्थेव राह भुज्जो संवसंति अयमाउसो उवट्ठाणकिरिया यावि भवति 2 ॥ (सू.79) 88 ॥ 2/1/2/2 प्रदीपिका ॥ ये भगवन्तः-साधव आगन्तागारादिषु ऋतुबद्धं-वर्षां वाऽतिवाह्यान्यत्र मासमेकं स्थित्वा द्विगुणत्रिगुणादिना मासकल्पेनाऽपरिहृत्य द्वित्रैर्मासैर्व्यवधानमकृत्वा पुनस्तत्रैव वसन्ति, अयमेवम्भूतः प्रतिश्रय उपस्थानक्रियादोषदुष्टो भवत्यतस्तत्रावस्थातुं न कल्पते 2 ॥ 79 ॥ ___ इदानीमभिक्रान्तवसतिप्रतिपादनायाह इह खलु पाईणं वा 4 संतेगतिया सड्ढा भवंति, तंजहा- गाहावती वा जाव कम्मकरीओ वा, तेसिं च णं आयारगोयरे णो सुणिसंते भवति, तं सद्दहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहिं बहवे समण-माहण-अतिहि-कीवण-वणीमए समुद्दिस्स 8.8 तत्थ 2 अगारीहिं अगाराइं चेतिताई भवंति, तंजहा-आएसणाणि वा आयतणाणि वा देवकुलाणि वा सहाणि वा पवाणि वा 4.4 पणियगीहाणि वा पणियसालाओ वा जाणगिहाणि वा जाणसालाओ वा सुधाकम्मंताणि वा दब्भकम्मंताणि वा वन्भकम्मंताणि वा गुलकमंताणि वा इंगालकम्मंताणि वा कड्ढकम्मंताणि वा सुसाणकम्मंताणि वा संतिकम्मंताणि वा गिरिकम्मंताणि वा कंदरिकम्मंताणि वा सेलोवट्ठाणकम्मंताणि वा भवणगिहाणि वा । जे भयंतारो तहप्पगाराई आएसणाणि वा जाव भवणगिहाणि 4.) वा तेहिं ओवतमाणेहिं ओवतंति अयमाउसो ! अभिक्कंतकिरिया या वि भवति 3 ॥ (सू. 80) इह प्रज्ञापकाद्यपेक्षया प्राच्यादिषु दिक्षु श्रावकाः प्रकृतिभद्रका वा गृहपत्यादयो भवेयुः, तेषां च साध्वाचारगोचरः 'णो सुणिसंतेऽत्ति है। ॥ 98 ॥
Page #139
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ न सुष्ठु निशान्तः- श्रुतो भवति, साधूनामेवंभूतः प्रतिश्रयः कल्पते नैवंभूत इत्येवं न ज्ञातं [ भवति ], प्रतिश्रयदानफलं च स्वर्गादिकं तैः कुतश्चिदवगतं, तच्छ्रद्दधानैः प्रतीयमानै रोचयद्भिः अगारिभिः गृहस्थैः बहून् श्रमणादीनुद्दिश्य तत्रारामादौ यानशालादीनि स्वार्थं कुर्वद्भिः श्रमणाद्यवकाशार्थं 'चेतिताई' महान्ति कृतानि भवन्ति, तानि चागाराणि स्वनामग्राहं दर्शयति, तद्यथा-आदेशनानि-लोहकारादिशालाः, आयतनानि-देवकुलपार्श्वोपवरकाः, देवकुलानि प्रतीतानि, सभा:- चातुर्वेधादिशालाः, प्रपाः- उदकदानस्थानानि, पण्यगृहाणि - पण्यापणाः, पण्यशालाः- घङ्घशालाः, यानगृहाणि यत्र यानानि तिष्ठन्ति, यानशाला: यत्र यानानि निष्पाद्यन्ते, सुधाकर्मान्तानि यत्र सुधापरिकर्म क्रियते, एवं दर्भवर्ध्रवल्वजाङ्गारकाष्ठक म[ काष्ठ] गृहाणि' द्रष्टव्यानि श्मशानगृहं प्रतीतं, [शून्यागारं विविक्तगृह, शान्तिकर्मगृहं यत्र शान्तिकर्म क्रियते, गिरिगृहं पर्वतोपरिगृहं, कन्दरं गिरिगुहा संस्कृता, शैलोपस्थापनं - पाषाणमण्डपः, तदेवम्भूतानि गृहाणि तैश्चरकब्राह्मणादिभिरभिक्रान्तानि पूर्वं पश्चाद् भगवन्तः - साधवः अवपतन्ति-अवतरन्ति, इयमायुष्मन् ! विनेयामन्त्रणम्, अभिक्रान्तक्रिया वसतिर्भवति, अल्पदोषा चेयम् 3 ॥ 80 ॥ इह खलु पाईणं वा 4 जाव तं रोयमाणेहिं बहवे समण- माहण अतिहि किवण वणीमए समुद्दिस्स तत्थ 2 अगारीहिं अगाराई चेतिताई भवंति, तं जहा आएसणाणि वा जाव गिहाणि वा, जे भयंतारो तहप्पगाराई आएसणाणि वा जाव गिहाणि वा तेहिं अणोवतमाणेहिं ओवयंति अयमाउसो ! अणभिक्कंतकिरिया या वि भवति 4 / / (सू. 81) सुगमं, नवरं चरकादिभिरनासेवितपूर्वा अनभिक्रान्तक्रिया वसतिर्भवति, इयञ्चानभिक्रान्तत्वादेवाकल्पनीयेति 4 ॥ 81 ॥ 1 वल्कनाङ्गा पा. / ॥ 2/1/2/2 ॥ // 99 //
Page #140
--------------------------------------------------------------------------
________________ साम्प्रतं वाभिधानां व्स्तिमाः॥ श्रीआचाराङ्ग इह खलु पाईणं वा 4 संतेगैया सड्ढा भवंति, तंजहा-गाहावती जाव कम्मकरीओ वा, तेसिं च णं एवं वुत्तपुव्वं 14 ॥ 2/1/2/2 ॥ प्रदीपिका ॥ भवति-जे इमे भवंति समणा भगवंतो सीलमंता जाव उवरता मेहुणाओ धम्माओ णो खलु एतेसिं भयंताराणं कप्पति र आधाकम्मिए उवस्सए वत्थए, सेज्जाणिमाणि अम्हं अप्पणो सयट्ठाए चेतिताई भवंति, तं जहा-आएसणाणि वा जाव गिहाणि वा सव्वाणि ताणि समणाणं णिसिरामो, अवियाई वयं पच्छा va'ppaNo सयट्ठाए चेतेस्सामो, तं जहा-आएसणाणि 48 वा जाव गिहाणि वा । एतप्पगारं णिग्योसं सोच्चा णिसम्म जे भयंतारो तहप्पगाराई आएसणाणि वा जाव गिहाणि वा 88 ह उवागच्छंति, 2 [त्ता] इतरातितरेहिं पाहुडेहिं वटुंति, अयमाउसो ! वज्जकिरिया यावि भवति 5 ॥ (सू. 82) सुगम, समुदायार्थस्त्वयम् - गृहस्थैः साध्वाचाराभिज्ञैर्यान्यात्मार्थं गृहाणि निर्वर्तितानि तानि साधुभ्यो दत्वाऽऽत्मार्थं त्वन्यानि कुर्वन्ति, ते च साधवस्तेष्वितरेषूच्चावच्चेषु 'पाहुडेहिंति प्रदत्तेषु गृहेषु यदि वर्तन्ते ततो वर्ण्यक्रियाभिधाना वसतिर्भवति, सा च न कल्पते 5 ॥ 82 ॥ इदानीं महावाभिधानां वसतिमधिकृत्याह इह खलु पाईणं वा 4 जाव तं रोयमाणेहिं बहवे जाव समण समुद्दिस्स तत्थ 2 अगारीहिं अगाराई चेतियाई भवंति, 40 तंजहा-आएसणाणि वा जाव गिहाणि वा जे भयंतारो तहप्पगाराई आएसणाणि वा जाव गिहाणि वा उवागच्छंति, 2 [त्ता] 1.0 ॥ 100 ॥ CSCSISCESES
Page #141
--------------------------------------------------------------------------
________________ इयराइयरेहिं पाहुडेहिं वटुंति, अयमाउसो ! महावज्जकिरिया यावि भवति 6 ॥ (सू. 83) ॥ श्रीआचाराङ्ग सुगम, नवरं श्रमणद्यर्थं निष्पादितायां 'यावन्तिक' वसतौ स्थानादि कुर्वतो महावाभिधाना वसतिर्भवति, अकल्प्या चेयं विशुद्धकोटिश्च 88 प्रदीपिका । / 6 ॥ 83 ॥ इदानीं सावद्याभिधानामधिकृत्याह इह खलु पाईणं वा 4 जाव तं रोयमाणेहिं बहवे समणजाते समुद्दिस्स तत्थ 2 अगारीहिं अगाराइं चेतिताई भवंति, तंजहा-आएसणाणि वा जाव गिहाणि वा, जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव गिहाणि वा उवागच्छंति, 2 [त्ता] 4. इतरातितरेहिं पाहुडेहिं वटुंति, अयमाउसो! सावज्जकिरिया यावि भवति 7 ॥ (सू. 84) सुगम, नवरं निग्रंथ 1 शाक्य 2 तापस 3 गैरिक 4 आजीविकाभिध 5 पञ्चविधश्रमणाद्यर्थमेवैषा कल्पिता, अस्यां च स्थानादि 48 कुर्वतः सावधक्रियाऽभिधाना वसतिर्भवति, अकल्पनीया चेयं विशुद्धकोटिश्चेति 7 ॥ 84 / / महासावधाभिधानामधिकृत्याह इह खलु पाईणं वा 4 जाव तं रोयमाणेहिं एगं समणजातं समुद्दिस्स तत्थ 2 अगारीहिं अगाराइं चेतिताई भवंति, 1 र तंजहा-आएसणाणि वा जाव गिहाणि वा महता पुढविकायसमारंभेणं जाव महता तसकायसमारंभेणं महता संरंभेण महता 88 समारंभेणं महता आरंभेणं महता विरूवरूवेहिं पावकम्मकिच्चेहि, तंजहा-छावणतो लेवणतो संथार-दुवार-पिहणतो, ॥ 101 ॥
Page #142
--------------------------------------------------------------------------
________________ // 2/1/2/2 // सीतोदगए वा परिठ्ठवियपुव्वे भवति, अगणिकाए वा उज्जालियपुव्वे भवति, जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव । / श्रीआचाराङ्ग गिहाणि वा उवागच्छंति इतराइतरेहिं पाहुडेहिं दुपक्खं ते कम्मं सेवंति, अयमाउसो! महासावज्जकिरिया यावि भवति 8 ॥ प्र्दीपिका॥ (सू. 85) ___ इह कश्चिद् गृहपत्यादिरेकं साधर्मिकमुद्दिश्य पृथिवीकायादिसंरम्भसमारम्भैरन्यतरेण वा महता विरूपरूपै:- नानाप्रकारैः पापकर्मकृत्यैः, भर तद्यथा-छादनतो-लेपनतस्तथा संस्तारकार्थं द्वारढक्कनार्थं वा, इत्यादीनि प्रयोजनान्युद्दिश्य शीतोदकं त्यक्तपूर्वं भवेत्, अग्निर्वा प्रज्वालितपूर्वो 42 88 भवेत्, तदस्यां वसतौ स्थानादि कुर्वन्तस्ते विपक्षं कर्मासेवन्ते, तद्यथा-प्रव्रज्यामाधाकर्मिकवसत्यासेवनाद् गृहस्थत्वं रागद्वेषं च ईर्यापथं 38 साम्परायिकं वेत्यादिदोषान्महासावधक्रियाभिधाना वसतिर्भवति 8 / / 85 / / इदानीमल्पक्रियाऽभिधानां वसतिमाह इह खलु पाईणं वा 4 जाव तं रोयमाणेहिं अप्पणो सयट्ठाए तत्थ 2 अगारीहिं अगाराइं चेतिताई भवंति, तंजहा-8 आएसणाणि वा जाव गिहाणि वा महता पुढविकायसमारंभेणं जाव अगणिकाये वा उज्जालियपुव्वे भवति, जे भयंतारो तहप्पगाराई आएसणाणि वा जाव गिहाणि वा उवागच्छंति इतराइतरेहिं पाहुडेहिं एगपक्खं ते कम्मं सेवंति, अयमाउसो ! 1 अप्पसावज्जकिरिया यावि भवति । एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं ॥ (सू. 86) / / 102 ॥
Page #143
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका । / / / 2/1/2/3 // ||shriishyyaissnnaadhyynsy द्वितीयोद्देशकः स्माप्त्ः। सूत्रं सुगम, नवरमल्पशब्दोऽभाववाची 9 / एतत्तस्य भिक्षोः सामग्यम्-सम्पूर्णो भिक्षुभावः । कालाइक्कंतु 1 वट्ठाण 2 अभिकंता 3 चेव अणभिकंता 4 य । वज्जा य 5 महावज्जा 6 सावज्ज 7 मह 8 'प्पकिरिआ 9 य ॥ 1 ॥ [पञ्चवस्तुक-712] एताश्च नव वसतयो यथाक्रमं नवभिरनन्तरसूत्रैः प्रतिपादिताः, आसु चाभिक्रान्ताऽल्पक्रिये योग्ये, शेषास्त्वयोग्या इति ॥ 86 ॥ ॥shriishyyaissnnaadhyynsy द्वितीयोद्देशकप्रदीपिका स्माप्ता॥ / ॥shriishyyaissnnaadhyyne tRtiiyoddeshkH|| उक्तो द्वितीयोद्देशकः, अधुना तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरसूत्रेऽल्पक्रिया शुद्धा वसतिरभिहिता, इहाप्यादिसूत्रेण तद्विपरीतां.दर्शयितुमाह से य णो सुलभे फासुए उंछे अहेसणिजे, णो य खलु सुद्धे इमेहि, तंजहा छावणतो लेवणतो संथार-दुवार-पिहाणतो पिंडवातेसणाओ । से य भिक्खू चरियारते ठाणरते णिसीहियारते सेज्जा-संथार-पिंडवातेसणारते, संति भिक्खुन्नो। एवमक्खाइणो उजुकडा णियागपडिवण्णा अमायं कुव्वमाणा वियाहिता । संतेगतिया पाहुडिया उक्खित्तपुव्वा भवति, एवं 86 103 ॥
Page #144
--------------------------------------------------------------------------
________________ णिक्खित्तपुव्वा भवति, परिभाइयपुव्वा भवति, परिभुत्तपुव्वा भवति, परिवियपुव्वा भवति, एवं वियागरेमाणे स ॥ श्रीआचारावियागरेइ ? हंता भवति ॥ (सू. 87) 8.8 ॥ 2/1/2/3 // प्रदीपिका ॥ / अत्र च कदाचित्साधुर्वसत्यन्वेषणार्थं भिक्षार्थं वा गृहपतिकुलं प्रविष्टः सन् केनचिच्छ्रद्धालुनैवमभिधीयते, तद्यथा प्रचुरान्नपानोऽयं ग्रामोऽतोऽत्र भवतो वसतिं प्रतिगृह्य स्थातुं युक्तमित्येवमभिहितः सन्नेवमाचक्षीत न केवलं पिण्डपातः प्रासुको दुर्लभस्तदवाप्तावपि यत्रासौ भुज्यते स च प्रासुकः आधाकर्मादि दोषारहितः प्रतिश्रयो दुर्लभः, 'उंछे' इति छादनाद्युत्तरगुणदोषरहितः, एतदेव दर्शयति 'अहेसणिज्जेऽत्ति 88 यथाऽसौ मूलोत्तरगुणदोषरहितत्वेनैषणीयो भवति तथाभूतो दुर्लभः, ते चामी मूलोत्तरगुणाः "पट्टीवंसो दो धारणाओ चत्तारि मूल्वेलीओ। मूलगुणेहिं विसुद्धा एसा अहागडा वसही ॥ 1 ॥ वंसगकडणोक्कंपणछायणलेवणदुवारभूमीओ । परिकम्म विप्पमुक्का एसा मूलुत्तरगुणेसु ॥ 2 ॥ दूमिअधूमिअवासिअउज्जोवियबलिकडा अवत्ता य । सित्ता सम्मट्ठावि अ विसोहिकोडीगया वसही ॥ 3 ॥ " [पञ्चवस्तुक 707/ 708/709 प्रव. सारो. 871/872/873 यतिदिनचर्या 191/192/193] 'णो य खलु सुद्धेऽत्ति न चासौ शुद्धो भवत्यमीभिः कर्मोपादानकर्मभिः, तद्यथा छादनतो दर्भादिना, लेपनतो गोमयादिना, PRsaMstArakam - अपवर्तकमाश्रित्य, तथा द्वारमाश्रित्य बृहल्लघुत्वापादनतः, तथा द्वारस्थगनं-कपाटमाश्रित्य, तथा पिण्डपातैषणामाश्रित्य । / 104 ॥ तथाहि कस्मिंश्चित्प्रतिश्रये प्रतिवसतः साधून शय्यातरः पिण्डेनोपनिमन्त्रयेत्, तद्ग्रहे निषिद्धाचरणमग्रहे तत्प्रद्वेषादिसम्भव इत्यादिभिरुत्तरगुणैः
Page #145
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ निशीथिकारताच bhikkhu'tti तत्रमा स्थानादि विधेयं मन शुद्धः प्रतिश्रयो दुरापः, शुद्धे च प्रतिश्रये साधुना स्थानादि विधेयं, मूलोत्तरगुणशुद्धावाप्तावपि स्वाध्यायादिभूमीसमन्वितो विविक्तो दुराप इति दर्शयति 'से य bhikkhu'tti तत्र च भिक्षवः चर्यारताः निरोधासहिष्णुत्वाच्चङ्क्रमणशीलाः, तथा स्थानरताः कायोत्सर्गकारिणः ], मह निशीथिकारताः स्वाध्यायध्यायिनः, शय्या सर्वाङ्गिकी, संस्तारकः अर्धतृतीयहस्तप्रमाणः, तत्र केचिद्रताः ग्लानादिभावात्, तथा लब्धे 14 ॥ 2/1/2 पिण्डपाते ग्रासैषणारतास्तदेवं सन्ति-भवन्ति केचन भिक्षवः एवमाख्यायिनः यथाऽवस्थितवसतिगुणदोषारव्यायिनः 'उज्जुकडा' ऋजवो नियागः संयमो मोक्षो वा तं प्रतिपन्नाः, अमायाविनः, एवंविशिष्टाः साधव व्याख्याताः - प्रतिपादिताः, तदेवं वसतिगुणदोषानाख्याय गतेषु तेषु तैश्च श्रावकैरेवम्भूतैषणीयवसत्यभावे साध्वर्थमादेरारभ्य वसतिः कृता पूर्वकृता वा छादनादिना, संस्कृता भवेत्, पुनश्च तेष्वन्येषु वा साधुषु समागतेषु सन्ति-विद्यन्ते तथाभूताः केचन गृहस्थाः य एवम्भूतां छलनां विदध्युः, तद्यथा 'पाहुडिया' इति प्राभुतिकेव प्रातिका दानार्थं कल्पिता वसतिरिह गृह्यते, सा च तैर्गृहस्थैः उत्क्षिप्तपूर्वा तेषामादौ दर्शिता यथाऽस्यां वसत यूयमिति, निक्षिप्तपूर्वा पूर्वमेवास्माभिरात्मकृते निष्पादिता, 'paribhAiyapuvva'tti पूर्वमेवास्माभिरियं भ्रातृव्यादेः परिकल्पितेत्येवंभूता भवेत्, तथाऽन्यैरपीयं परिभुक्तपूर्वा, तथा पूर्वमेवास्माभिः [इय] परित्यक्ता, यदि च भगवतां नोपयुज्यते ततो वयमेनामपनेष्यामः, इत्येवमादिका छलना साधुना सम्यग् विज्ञाय परिहर्त्तव्या, ननु किमेवं छलनासंभवेऽपि यथाऽवस्थितवसतिगुणदोषादिकं गृहस्थेन पृष्टः साधुर्व्याकुर्वन् - कथयन् सम्यगेव व्याकरोति ? यदिवैवं व्याकुर्वन् सम्यग् व्याकर्ता भवति ? आचार्य आह-हन्त इति शिष्यामन्त्रण सम्यगेव व्याकर्ता भवति ॥ 87 ॥ अथ तथाविधकार्यवशाच्चरकपरिव्राजकादिभिः [सह] संवासे विधिमाह ॥ 105 ॥ 1मन्त्रणे - बृ.|
Page #146
--------------------------------------------------------------------------
________________ 48 से भिक्खू वा 2 से ज्जं पुण उवस्सयं जाणेज्जा - खुड्डियाओ खुड्डदुवारियाओ णितियाओ संणिरुध्धाओ भवंति, 88 श्रीआचारातहप्पगारे उवस्सए राओ वा वियाले वा णिक्खममाणे वा पविसमाणे वा पुराहत्थेण वा पच्छापाएण वा ततो संजयामेव । णिक्खमेज्ज वा पविसेज्ज वा । केवली बूया-आयाणमेतं । जे तत्थ समणाण वा माहणाण वा छत्तए वा मत्तए वा डंडए वा । / 2/1/2/3 ॥ 4 लट्ठिया वा भिसिया वा नालिया वा चेलं वा चिलिमिली वा चम्मए वा चम्मकोसए वा चम्मछेदणए वा दुबध्धे दुणिक्खित्ते 88 अणिकंपे चलाचले, भिक्खू य रातो वा वियाले वा णिक्खममाणे वा पविसमाणे वा पयलेज्ज वा पवडेज्ज वा, से तत्थ रुपयलमाणे वा पवडमाणे वा हत्थं वा पादं वा जाव इंदियजातं वा लूसेज्ज वा पाणाणि वा 4 अभिहणेज्ज वा जाव ववरोवेज्ज वा, अह भिक्खूणं पुव्वोवदिट्ठा 4 जं तहप्पगारे उवस्सए पुराहत्थेण पच्छापादेण ततो संजयामेव णिक्खमेज्ज वा पविसेज्ज वा॥ (सू.88) 2 स भिक्षुर्यः पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-क्षुद्रिका:-लघ्यः क्षुद्रद्वाराः, नीचाः - उच्चस्त्वरहिताः, संनिरुद्धा:-गृहस्थाकुला वसतयो भवन्ति, तस्यां च साधुवसतौ शय्यातरेणान्यासामपि कतिपयदिवसस्थायिनां चरकादीनामवकाशो दत्तो भवेत्, तेषां वा पूर्वस्थितानां पश्चात्साधूनामुपाश्रयो दत्तो भवेत्, तत्र कार्यवशाद्वसता रात्र्यादौ निर्गच्छता प्रविशता वा यथा चरकाद्युपकरणोपघातो न भवति तदवयवोपघातो वा तथा पुरो हस्तकरणादिकया गमनागमनादिक्रियया यतितव्यं, शेषं कण्ठ्यं, नवरं चिलिमिली-यमनिका, चर्मकोश:-पार्णित्रं खल्लकादिः ॥ 88 ॥ इदानीं वसतियाच्चाविधिमाह ॥ 106 ॥
Page #147
--------------------------------------------------------------------------
________________ // श्रीआचारान प्रदीपिका ॥ से आगंतारेसु वा 4 अणुवीयी उवस्सयं जाएज्जा । जे तत्थ ईसरे जे तत्थ समाधिट्ठाए ते उवस्सयं अणुण्णवेज्जा - कामं खलु आउसो ! अहालंदं अहापरिण्णातं वसिसामो, जाव आउसंतो, जाव आउसंतस्स उवस्सए, जाव साहम्मिया, इताव उवस्सयं गिहिस्सामो, तेण परं विहरिस्सामो । / (सू. 89) भिक्षुरागन्तागारादीनि गृहाणि पूर्वोक्तानि तेषु प्रविश्यानुविचिन्त्य च किम्भूतोऽयं प्रतिश्रयः ? कश्चात्रेश्वरः ? इत्येवं पर्यालोच्य च प्रतिश्रयं याचेत, यस्तत्र ईश्वरः - गृहस्वामी यो वा तत्र समधिष्ठाता प्रभुनियुक्तस्तानुपाश्रयमनुज्ञापयेत्, तद्यथा कामं तवेच्छया आयुष्मन् ! त्वया यथापरिज्ञातं प्रतिश्रयं कालतो भूभागतश्च तथैवाधिवत्स्यामः, एवमुक्तः सन् कदाचिद्गृहस्थ एवं ब्रूयाद् - यथा कियत्कालं भवतामिहावस्थानं ? इत्येवं गृहस्थेन पृष्टः साधुरेवं ब्रूयाद् - यथा कारणमन्तरेण ऋतुबद्धे मासमेकं वर्षासु चतुरो मासानवस्थानं, इत्येवमुक्तः कदाचित्परो ब्रूयात् - नैतावन्तं कालं ममात्रावस्थानं वसतिर्वा, तत्र साधुस्तथाभूतकारणसद्भावे एवं ब्रूयाद्- यावत्कालमहा आसते यावद्वा भवत उपाश्रयस्तावत्कालमेवोपाश्रयं गृहीष्यामः, साधुप्रमाणप्रश्ने चोत्तरं दद्याद् यथा समुद्रसंस्थानीयाः सूरयो, नास्ति परिमाणं, यतस्तत्र कार्यार्थिनः केचनागच्छन्त्यपरे कृतकार्या गच्छन्त्यतो यावन्तः साधर्मिकाः समागमिष्यन्ति तावतामयमाश्रयः, साधुपरिमाणं न कथनीयमिति भावार्थः । / 89 / / सेभिक्खू वा 2 जस्सुवस्सए संवसेज्जा तस्स पुव्वामेव णामगोत्तं जाणेज्जा, तओ पच्छा तस्स गिहे णिमंतेमाणस्स वा ) अणिमंतेमाणस्स वा असणं वा 4 अफासुयं जाव णो पडिगाहेज्जा । / (सू. 90) 1 सः बृ. / ॥ 2/1/2/3 ॥ // 107 //
Page #148
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ सुगमं, नवरं साधूनां सामाचार्येषा, यदुत शय्यातरस्य नामगोत्रादि ज्ञातव्यं, तत्परिज्ञानाच्च सुखेनैव प्राघूर्णकादयो भिक्षामटन्तः । शय्यातरगृहप्रवेशं परिहरिष्यन्तीति ॥ 90 ॥ सेभिक्खू वा 2 से ज्जं पुण उवस्सयं जाणेज्जा सागारियं सागाणियं सौदयं, णो पण्णस्स णिक्खमण-विसणाए णो पण्णस्स वायण जाव चिंताए, तहप्पगारे उवस्सए णो ठाणं वा 3 चेतेज्जा । / (सू. 91 ) स भिक्षुर्यं पुनरेवम्भूतं प्रतिश्रयं जानीयात्, तद्यथा ससागारिकं सांग्निकं सोदकं, तत्र स्वाध्यायादिकृते स्थानादि न विधेयम् ॥ 91 ॥ सेभिक्खू वा 2 से ज्जं पुण उवस्सयं जाणेजा गाहावतिकुलस्स मज्झमज्झेणं गंतुं पंथए पडिबध्धं वा, णो पण्णस्स जाव चिंताए, तहप्पगारे उवस्सए णो ठाणं वा 3 चेतेज्जा । / (सू. 92 ) यस्योपाश्रयस्य गृहस्थगृहमध्येन पन्थास्तत्र बह्वपायसम्भवान्न स्थातव्यम् ॥ 92 ॥ सेभिक्खू वा 2 से ज्जं पुण उवस्सपं जाणेज्जा- इह खलु गाहावती वा जाव कम्मकरीओ वा अण्णमण्णं अक्कोति वा जाव उद्दवेति वा णो पण्णस्स जाव चिंताए । से एवं णच्चा तहप्पगारे उवस्सए णो ठाणं वा 3 चेतेज्जा । / (सू. 93) से भिक्खू वा 2 से ज्जं पुण उवस्सयं जाणेज्जा- इह खलु गाहावती वा जाव कम्मकरीओ वा अण्णमण्णस्स गातं । तेल्लेण वा घएण वा णवणीएण वा वसाए वा अब्भंगे [गे] ति वा मक्खे [क्खे] ति वा, णो पण्णस्स जाव चिंताए, तहप्पगारे उवस्सए णो ठाणं वा 3 चेतेज्जा । / (सू. 94 ) ॥ 2/1/2/3 // / / 108 / /
Page #149
--------------------------------------------------------------------------
________________ // 2/1/2/3 // से भिक्खू वा 2 से ज्जं पुण उवस्सयं जाणेज्जा-इह खलु गाहावती वा जाव कम्मकरीओ वा अण्णमण्णस्स गायं ॥ श्रीआचाराङ्गसणाण सिणाणेण वा कक्केण वा लोध्धेण वा वण्णेण वा चुण्णेण वा पउमेण वा आघसंति वा पघंसंति वा उव्वलेति वा उव्वर्टेति । पदीपिकावा , णो पण्णस्स णिक्खमण-पवेसे जाव णो ठाणं वा 3 चेतेज्जा । / (स.95) से भिक्खू वा 2 से ज्जं पुण उवस्सयं जाणेज्जा-इह खलु गाहावती वा जाव कम्मकरीओ वा अण्णमण्णस्स गायं सीतोदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेंति वा पधोवेति वा सिंचंति वा सिणावेंति वा, णो पण्णस्स जाव णो 48 त्थाइ॥ (सू. 96) सुगम, नवरं यत्र प्रातिवेशिकाः प्रत्यहं कलहायमानास्तिष्ठन्ति तत्र स्वाध्यायाधुपरोधान्न स्थेयम् । / 93 / / तैलाद्यभ्यङ्गसूत्रं सुगमम् । / 94 / / कल्काद्युद्वर्तनसूत्रं सुगमम् ॥ 95 ॥ उदकप्रक्षालनसूत्रं सुगमम् । / 96 ॥ इह खलु गाहावती वा जाव कम्मकरीओ वा णिगिणा ठिता णिगिणा उवल्लीणा मेहुणधम्मं विण्णवेति रहस्सियं वा ऋमंतं मंतेति, णो पण्णस्स जाव णो ठाणं वा 3 चेतेज्जा॥ (सू. 97) 01 ॥
Page #150
--------------------------------------------------------------------------
________________ / 2/1/2/3 // 48 यत्र प्रातिवेशिकाः स्त्रियः नग्नाः-मुक्तपरिधाना आसते, तथा उपलीनाः-प्रच्छन्ना मैथुनविषयं किञ्चिद्रहस्यं रात्रिसम्भोगं परस्परं 28 श्रीमानक कथयन्ति, अपरं वा रहस्यमकार्यसम्बद्ध मन्त्रं मन्त्रयन्ते, तथाभूते प्रतिश्रये न स्थानादि विधेयं, यतस्तत्र स्वाध्यायक्षतिचित्तविप्लुत्यादयो' प्र्दीपिका॥ मदोषाः समुपजायन्ते ॥ 97 ॥ ___ से भिक्खू वा 2 से ज्जं पुण उवस्सयं जाणेज्जा आइण्णं सलेक्खं, णो पण्णस्स जाव णो ठाणं वा 3 चेतेज्जा । (सू. 18) कण्ठ्यं, नवरं, तत्रायं दोषः-चित्रभित्तिदर्शनात् स्वाध्यायक्षतिः, तथाविधचित्रस्थस्त्र्यादिदर्शनात् पूर्वक्रीडितस्मरणकौतुकादि सम्भवति । 44 ॥ 98 ॥ __ साम्प्रतं फलहकादिसंस्तारकमधिकृत्याह (1) से भिक्खू वा 2 अभिकंखेज्जा संथारगं एसित्ते। से ज्जं पुण संथारगं जाणेज्जा सांडं जाव संताणगं, तहप्पगारं 88 संथारगं लाभे संते णो प्द्दिगाहेज्जा। 88 (2) से भिक्खू वा 2 से ज्जं पुण संथारगं जाणेज्जा अप्पंडं जाव संताणगं गरुयं, तहप्पगारं संथारगं लाभे संते णो 88 तु प्द्दिगाहेज्जा। ॥ 110 ॥ 1 यक्षितिचि - पा.| 2 यक्षिति - पा. / 3 कादिसम्भव इति-बृ. /
Page #151
--------------------------------------------------------------------------
________________ // 2/1/2/3 // (3) से भिक्खू वा 2 से ज्जं पुण संथारगं जाणेज्जा अप्पंडं जाव संताणगं लहुयं अप्पडिहारियं, तहप्पगारं संथारगं ॥shriiaacaaraangg लाभे संते णो प्द्दिगाहेज्जा। प्र्दीपिका। (4) से भिक्खू वा 2 से ज्जं पुण संथारगं जाणेज्जा अप्पंडं जाव संताणगं लहुयं पडिहारियं, णो आहाबद्धं, थ्प्प्गार्ण्। लाभे संते णो प्द्दिगाहेज्जा। (5) से भिक्खू वा 2 से ज्जं पुण संथारगं जाणेज्जा अप्पंडं जाव संताणगं लहुयं पडिहारियं आहाबध्धं, तहप्पगारं 4- संथारगं जाव लाभे संते पडिगाहेज्जा ॥ (सू.99) अत्र साण्डादित्वात्संयमविराधनादोषः 1 / गुरुत्वादुत्क्षेपणादावात्मविराधनादोषः 2 / अप्रतिहारकत्वात्तत्परित्यागादिदोषः 3 / अबद्धत्वात्तद्वन्धनादिपलिमन्थदोषः 4 / अत्राल्पाण्डत्वात् अल्पसन्तानकलघुप्रातिहारिकत्वात् सर्वदोषविप्रमुक्तत्वात् संस्तारको ग्राह्यः 5 ॥ 99 ॥ साम्प्रतं संस्तारकमुद्दिश्याभिग्रहविशेषानाह ॥ 111 ॥
Page #152
--------------------------------------------------------------------------
________________ इच्चेताइं आयतणाई उवातिकम्म अह भिक्खू जाणेज्जा इमाहिं चौहि पडिमाहिं संथारगं एसित्ते॥ श्रीआचाराङ्ग (1) तत्थ खलु इमा पढमा पडिमा-से भिक्खू वा भिक्खुणी वा उद्दिसिय 2 संथारगं जाएज्जा, तंजहा-इक्कडं vaa44॥2/1/2/3॥ प्रदीपिका ॥ कढिणयं वा जंतुयं वा परगं वा मोरगं वा तणगं वा कुसं वा कुच्चगं वा वव्वर्ग वा पलालगं वा । से पुव्वामेव आलोएज्जा आउसो ति वा भगिणी ति वा दाहिसि मे एत्तो अण्णतरं संथारगं ? तहप्पगारं संथारगं सयं वा णं जाएज्जा परो वा से देज्जा, फासुयं एसणिज्जं जाव लाभे संते पडिगाहेज्जा । पढमा पडिमा ॥ (सू.100) 'इच्चेताईत्ति इत्येतानि पूर्वोक्तानि आयतनादीनि - दोषस्थानानि वसतिगतानि संस्तारकगतानि चोपातिक्रम्य - परिहत्य संस्तारको 8.8 ग्राह्य इति दर्शयति- अथेत्यानन्तर्ये, स भावभिक्षुर्जानीयात् आभि:- करणभूताभिश्चतसृभिः प्रतिमाभिः-अभिग्रहविशेषभूताभिः संस्तारकमन्वेष्टुं 8.8 ताश्चेमाः-उद्दिष्ट 1 प्रेक्ष्य 2 तस्यैव 3 यथासंस्तृत 4 रूपाः, तत्रोद्दिष्टा फलहकादीनामन्यतमद् गृहीष्यामि नेतरदिति प्रथमा 1, यदेव र प्रागुद्दिष्टं तदेव द्रक्ष्यामि ततो गृहिष्यामि नान्यदिति द्वितीया प्रतिमा 2, तदपि तस्यैव शय्यातरस्य गृहे भवति तदा गृहिष्यामि नान्यत आनीय तत्र शयिष्य इति तृतीया 3, तदपि फलहकादिकं यदि यथासंस्तृतमेवास्ते ततो गृहीष्यामि नान्यथेति चतुर्थी प्रतिमा 4 / आसु च प्रतिमास्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामाग्रहः, उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानां चतम्रोऽपि कल्पन्त, एता एव यथाक्रम सूत्रैर्दर्शयति-तत्र खल्विमा प्रथमा प्रतिमा, तद्यथा - उद्दिश्योद्दिश्येक्कडादीनामन्यतमद् गृहीष्यामीत्येवं यस्याभिग्रहः सोऽपरलाभेऽपि न प्रतिगृह्णीयात्, शेषं कण्ठ्यं, कठिनं-वंशकटादि, जन्तुकं-तृणविशेषोत्पन्नं, परकं येन तृणविशेषेण पुष्पाणि ग्रथ्यन्ते, 'moragaM'ti ॥ 112 // 1चोपक्रम्य - पा.| 2 तमं ग्रहि - पा. / 3 मि तदेव ग - पा. / 4 ति ततो गृ - बृ. /
Page #153
--------------------------------------------------------------------------
________________ मयूरपिच्छनिष्पन्नं 'kuccagaM'ti येन कूर्चकाः कियन्ते, एते चैवम्भूताः संस्तारका अनूपदेशे सार्दादिभूम्यन्तरणार्थमनुज्ञाताः । / 100 / / / श्रीआचाराङ्ग 98 (2) अहावरा दोच्चा पडिमा-से भिक्खू वा 2 पेहाए संथारगं जाएज्जा, तंजहा-गाहावतिं वा जाव कम्मकरी वा । से 88 प्र्दीपिका॥ न पुव्वामेव आलोएज्जा आउसो ति वा भगिणी ति वा दाहिसि मे एत्तो अण्णतरं संथारगं ? तहप्पगारं संथारगं सयं वा णं जाएज्जा जाव पडिगाहेज्जा । दोच्चा प्द्दिमा। (3) अहावरा तच्चा पडिमा - से भिक्खू वा 2 जस्सुवस्सए संवसेज्जा जे तत्थ अहासमण्णागते, तंजहा -इक्कडे वा जाव पलाले वा, तस्स लाभे संवसेज्जा, तस्स अलाभे उक्कुडुए वा णेसज्जिए वा विहरेज्जा । तच्चा पडिमा । / (सू.101) सुगमं, यदि परं तमिक्कडादिकं संस्तारकं दृष्ट्वा याचते नादृष्टम् । -2 एवं तृतीयाऽपि नेया, इयांस्तु विशेष:- गच्छान्तर्गतो निर्गतो वा यदि वसतिदातैव संस्तारकं प्रयच्छति ततो गृह्णाति, तदभावे 1. उत्कटुको वा निषण्णो वा पद्मासनादिना सर्वरात्रमास्ते । / 101 / / (4) अहावरा चउत्था पडिमा-से भिक्खू वा 2 अहासंथडमेव संथारगं जाएज्जा, तंजहा-पुढविसिलं वा कट्ठसिलं वा 1) अहासंथडमेव, तस्स लाभे संवसेज्जा, तस्स अलाभे उक्कुडुए वाणेसज्जिए वा विहरेज्जा । चउत्था पडिमा । / (सू. 102) एतदपि सुगमं, केवलमस्यामयं विशेष:- यदि शिलादिसंस्तारकं यथासंस्तृतं शयनयोग्यं लभ्यते ततः शेते नान्यथा । / 102 / / ॥ 113 //
Page #154
--------------------------------------------------------------------------
________________ 20 इच्चेताणं चउण्हं पडिमाणं अण्णतरं पडिमं पडिवज्जमाणे तं चेव जाव अण्णोण्णसमाहीए एवं च णं विहरेति ॥ ऋ ॥shriiaacaaraangg (सू.103) / / / 2/1/2/3 // प्र्दीपिका॥ / आसां चतसृणां प्रतिमानामन्यतरां प्रतिपद्यमानोऽन्यमपरं प्रतिमाप्रतिपन्नं साधुं न हीलयेत्, यस्मात्ते सर्वेऽपि जिनाज्ञामाश्रित्य में समाधिना वर्तन्ते ॥ 103 ॥ साम्प्रतं प्रातिहारिकसंस्तारकप्रत्यर्पणे विधिमाह (1) से भिक्खू वा 2 अभिकंखेज्जा संथारगं पच्चप्पिणित्तए । से ज्जं पुण संथारगं जाणेज्जा सांडं जाव संताणगं, तहप्पगारं संथारगं णो प्च्च्प्पिन्नेज्जा॥ (सू. 104) स भिक्षुः प्रातिहारिकं संस्तारकं यदि प्रत्यर्पयितुमभिकाक्षेदेवंभूतं संस्तारकं जानीयात्, तद्यथा - गृहको किला - 1 द्यण्डकसम्बद्धमप्रत्युपेक्षणयोग्यं ततो न प्रत्यर्पयेत् । / 104 / / 88 (2) से भिक्खू वा 2 अभिकंखेज्जा संथारगं पच्चप्पिणित्तए । से ज्जं पुण संथारगं जाणेज्जा अप्पंडं जाव संताणगं, TR तहप्पगारं संथारगं पडिलेहिय 2 पमज्जिय 2 आताविय 2 विणिझुणिय 2 ततो संजतामेव पच्चप्पिणेज्जा ॥ (सू. 105) सुगमम् । / 105 ॥ ॥ 114 //
Page #155
--------------------------------------------------------------------------
________________ साम्प्रतं वसतौ वसतां विधिमाः॥ श्रीआचाराङ्ग से भिक्खू वा 2 समाणे वा वसमाणे वा गामाणुगामं दूइज्जमाणे वा पुव्वामेव पण्णस्स उच्चार-पासवणभूमि 8.8 ॥ 2/1/2/3 / / प्रदीपिका ॥ प्द्दिलेहेज्जा। केवली बूया-आयाणमेयं । अपडिलेहियाए उच्चार-पासवणभूमीए भिक्खू वा 2 रातो वा वियाले वा उच्चारपासवणं परिट्ठवेमाणे पयलेज्ज वा पवडेज्ज वा, से तत्थ पयलमाणे वा पवडमाणे वा हत्थं वा पायं वा जाव लूसेज्जा पाणाणि वा 4 जाव व्व्रोएज्जा॥ - अह भिक्खूणं पुव्वोवदिट्ठा 4 जं पुव्वामेव पण्णस्स उच्चार-पासवणभूमिं पडिलेहेज्जा । / (सू. 106) सुगम, नवरं साधूनां सामाचार्येषा, यदुत-विकाले प्रश्रवणभूमयः प्रत्युपेक्षणीया इति । / 106 ॥ साम्प्रतं संस्तारकभूमिमधिकृत्याह (1) से भिक्खू वा 2 अभिकंखेज्जा सेज्जासंथारगभूमि पडिलेहित्तए, अण्णत्थ आयरिएण वा उवज्झाएण वा जाव 8 *गणावच्छेइएण वा बालेण वा वुड्ढेण वा सेहेण वा गिलाणेण वा आएसेण वा अंतेण वा पंतेण वा मज्झेण वा समेण वाम 4. विसमेण वा पवाएण वा णिवातेण वा पडिलेहिय 2 पमज्जिय 2 ततो संजयामेव बहुफासुयं सेज्जासंथारगं संथरेज्जा । / (सू. ॥ 115 ॥
Page #156
--------------------------------------------------------------------------
________________ 8 107) // श्रीआचाराङ्ग __sa भिक्षुराचार्योपाध्यायादिभिः स्वीकृतां भूमिं मुक्त्वाऽन्यां स्वसंस्तारणाय प्रत्युपेक्षेत, शेषं सुगम, नवरमादेशः- प्राघूर्णकः, अन्तेन 46 ॥ 2/1/2/3 / / प्रदीपिका ॥ 18वेत्यादिपदेषु तृतीया सप्तम्यर्थे ॥ 107 ॥ इदानीं शयनविधिमाह (2) से भिक्खू वा 2 बहुफासुयं सेज्जासंथारगं संथरित्ता अभिकंखेज्जा बहुफासुए सेज्जासंथारए द्रुहित्तए । से भिक्खू 10 48 वा 2 बहुफासुए सेज्जासंथारए दुहेमाणे पुव्वामेव ससीसोवरियं कायं पाए य पमज्जिय 2 ततो संजयामेव बहुफासुए 88 सेज्जासंथारए दुहेज्जा, द्रुहित्ता ततो संजयामेव बहुफासुए सेज्जासंथारए सेज्जा॥ (सू. 108) स्पष्टम् ॥ 108 ॥ इदानीं सुप्तविधिमाह (3) से भिक्खू वा 2 बहुफासुए सेज्जसंथारए सयमाणे णो अण्णमण्णस्स हत्थेण हत्थं पादेण पादं काएण कायं 4) आसाएज्जा । से अणासायए अणासायमाणे ततो संजयामेव बहुफासुए सेज्जासंथारए सेज्जा। ॥ 116 ॥
Page #157
--------------------------------------------------------------------------
________________ // 2/1/2/3 // सुगमम् । इयमत्र भावना - स्वपद्भिर्हस्तमात्रव्यवहितसंस्तारकैः स्वप्तव्यम् । / / / श्रीआचाराङ्ग अथ सुप्तस्य निःश्वसितविधिमाहप्रदीपिका ॥ 8 ___ से भिक्खू वा उससमाणे वा णीससमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उड्डोए वा वातणिसग्गे वा करेमाणे पुव्वामेव आसयं वा पोसयं वा पाणिणा परिपिहेत्ता ततो संजयामेव ऊससेज वा जाव वायणिसग्गं वा क्रेज्जा॥ सुगम, नवरं 'आसयं' आस्यं, 'पोसयं' अधिष्ठानम् । / 109 / / साम्प्रतं सामान्येन शय्यामङ्गीकृत्याह से भिक्खू वा 2 समा वेगदा सेज्जा भवेज्जा, विसमा वेगया सेज्जा भवेज्जा, पवाता वेगया सेज्जा भवेज्जा, णिवाता 4. वेगया सेज्जा भवेज्जा, ससरक्खा वेगया सेज्जा भवेज्जा, अप्पसरक्खा वेगया सेज्जा भवेज्जा, सदंस-मसगा वेगदा सेज्जा 1.5 भवेज्जा, अप्पदंस-मसगा वेगदा सेज्जा भवेज्जा, सपरिसाडा वेगदा सेजा भवेज्जा, अपरिसाडा वेगदा सेज्जा भवेज्जा, 48 हसौवसग्गा वेगदा सेज्जा भवेज्जा, णिरुवसग्गा वेगदा सेज्जा भवेज्जा, तहप्पगाराहिं सेज्जाहिं संविज्जमाणाहिं पग्गहिततरागं विहारं विहरेज्जा । णो किंचि वि गिलाएज्जा। एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्वद्वेहिं सहिते सदा जतेज्जासि त्ति बेमि ॥ (सू. 110) / / 117 ॥
Page #158
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ ॥ श्रीशय्यैषणाध्ययनं द्वितीयं समाप्तम् । / सुगमं, यावत्तथापकारासु वसतिषु विद्यमानासु प्रतिगृहीततरमिति यैव काचिद्विषमसमादिका वसतिः संपन्ना तामेव समचित्तोऽधिवसेत् _ ॥ 2/1/3/1 ॥ 1- न तत्र व्यलीकादिकं कुर्यात्, एतत्तस्य भिक्षोः सामग्र्यम् यत्सर्वार्थैः सहितः सदा यतेतेति ॥ 110 ॥ / / इति श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालङ्कारश्रीजिनहंससूरिविरचितायां श्रीआचाराङ्गप्रदीपिकायां द्वितीयश्रुतस्कन्धे प्रथमायां चूलिकायां द्वितीयं शय्यैषणाध्ययनं समाप्तम् । / ॥ तृतीयं ईर्यैषणाख्यमध्ययनम् ॥ उक्तं द्वितीयमध्ययनं, साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः - इहाद्येऽध्ययने पिण्डः प्रतिपादितः, गृहीतश्च पिण्डो वसती 'भोक्तव्य अतो द्वितीयेऽध्ययने वसतिः प्रतिपादिता, साम्प्रतं वसति पिण्डयोरन्वेषणार्थं गमनं विधेयं तत्र' यच्च यदा यथा विधेयं यदा यथा च न विधेयमित्येतत्प्रतिपादनार्थं तृतीयमध्ययनमीर्याख्यं प्रतिपाद्यते, अस्य चोद्देशार्थाधिकारमाह तत्र प्रथमोद्देशके वर्षाकालादौ स्थानं निर्गमश्च शरत्कालादौ प्रतिपाद्यते इत्यर्थाधिकारः 1 द्वितीयोदेशके नावारुढस्य प्रक्षेपणं, जङ्घासंतारे च पानीये यतना नानाप्रकारा इत्याद्यर्थाधिकारः 2 तृतीयोद्देशके उदकादिपृच्छायां जानताऽप्यदर्शनता [विधेया,] विधेय उपधावप्रतिबन्धश्च इत्ययमर्थाधिकारः 3 1 तच्च बृ. / 1990099 ॥ 118 //
Page #159
--------------------------------------------------------------------------
________________ साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् - ॥ श्रीआचाराङ्ग 98 अब्भुवगते खलु वासावासे अभिपवुट्टे, बहवे पाणा अभिसंभूया, बहवे बीया अहुणुभिण्णा, अंतरा से मग्गा बहुपाणा 44 ॥ 2/1/3/1 ॥ प्रदीपिका ॥ बहुबीया जाव संताणगा, अणण्णोकंता पंथा, णो विण्णाया मग्गा, सेवं णच्चा णो गामाणुगामं दूइज्जेज्जा, ततो संजयामेव । वासावासं उवल्लिएज्जा ॥ (सू.111) आभिमुख्येनोपगतासु वर्षास्वभिप्रवृष्टे च पयोमुचि, अत्र वर्षाकालवृष्टिभ्यां चत्वारो भङ्गाः, तत्र साधूनां सामाचार्यैवेषा, यदुतनिर्व्याघातेनाप्राप्त एवाषाढचतुर्मासके तृणफलकडगलकभस्ममात्रकादिपरिग्रहः, किमिति ? यतो जातायां वृष्टौ बहवः प्राणिन इन्द्रगोपकगर्दभकादयोऽभिसंभूताः, तथा बहूनि बीजानि- अभिनवाङ्कुरितानि, अन्तराले च मार्गास्तस्य साधोर्गच्छतो बहुप्राणिनो बहुबीजा पूल यावत्संतानका अनभिक्रान्ताश्च पन्थानः, अत एव तृणाकुलत्वान्न विज्ञाताः मार्गाः, स-साधुरेवं ज्ञात्वा नो ग्रामाद्यामान्तरं यायात्, ततः 8 संयत एव वर्षासु यथाऽवसरप्राप्तायां वसतावुपलीयेत-वर्षाकालं कुर्यात् । / 111 ॥ म एतदपवादार्थमाह से भिक्खू वा 2 से ज्जं पुण जाणेज्जा गाम वा जाव रायहाणिं वा, इमंसि खलु गामंसि वा जाव रायहाणिंसि वा णो 9 महती विहारभूमी, णो महती वियारभूमी, णो सुलभे पीढ-फलग-सेज्जा-संथारए, णो सुलभे फासुए उंछे अहेसणिजे, बहवे जत्थ समण-माहण-अतिहि-किवण-वणीमगा उवागता उवागमिस्संति च, अच्चाइण्णा वित्ती, णो पण्णस्स णिक्खमण ॥ 119 ॥
Page #160
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ जाव चिंताए । सेवं णच्चा तहप्पगारं गामं वा णगरं वा जाव रायहाणिं वा णो वासावासं उवल्लिएज्जा ॥ भिक्खू वा 2 से ज्जं पुण जाणेज्जा गामं वा जाव रायहाणिं वा, इमंसि खलु गामंसि वा जाव रायहाणिंसि वा महती विहारभूमी, महती वियारभूमी, सुलभे जत्थ पीढ - फलग - सेज्जा- संथारए, सुलभे फासुए उंछे अहेसणिज्जे, णो जत्थ बहवे समण जाव उवागमिस्संति य, अप्पाण्णा वित्ती, पन्नस्स निक्खमणपवेसाए जाव नच्चाए (चिंताए), सेवं नच्चा तहप्पगारं गामं वा जाव रायहाणिं वा ततो संजयामेव वासावासं उवल्लिएज्जा । / (सू. 112) स भिक्षुर्यत्पुनरेवं राजधान्यादिकं जानीयात्, तद्यथा अस्मिन् ग्रामे यावद् राजधान्यां वा न विद्यते महती विहारभूमिः - स्वाध्यायभूमिः, विचारभूमिः- बहिर्गमनभूमिः, नैवात्र सुलभानि पीठफलकशय्यासंस्तारकादीनि, न सुलभः प्रासुकः पिण्डपातः, 'उंछे' इत्येषणीयः, एतदेव दर्शयति - 'अहे सणिज्जे' त्ति योऽसावुद्गमादिदोषरहितः स एषणीयो भवति तथाभूतो दुर्लभः, यत्र च ग्रामादौ बहवः श्रमणबाह्मणातिथिकृपणवणीमगादय उपागता अपरे वोपागमिष्यन्ति, एवं च तत्रात्याकीर्णा वृत्तिः, वर्त्तनं [वृत्ति:,] सा भिक्षाटनस्वाध्यायबहिर्गमनकार्येषु जनसङ्कुलत्वादाकीर्णा भवति, ततश्च न प्राज्ञस्य तत्र निष्क्रमणप्रवेशौ यावच्चिन्तनादिकाः क्रिया निरुपद्रवाः संभवन्ति, स साधुरेवं ज्ञात्वा न तत्र वर्षाकालं विदध्यात् ॥ 'से भिक्खु' त्ति व्यत्ययसूत्रं सुगमम् ॥ 112 ॥ साम्प्रतं गतेऽपि वर्षाकाले यदा यथा च गन्तव्यं तदधिकृत्याह11 चोपाग बृ.| _ ॥ 2/1/3/1 // / / 120 / /
Page #161
--------------------------------------------------------------------------
________________ // 2/1/3/1 // अह पुणेवं जाणेज्जा-चत्तारि मासा वासाणं वीतिक्कंता, हेमंताण य पंच-दसरायकप्पे परिवुसिते, अंतरा से मग्गा श्रीमान बहुपाणा जाव ससंताणगा, णो जत्थ बहवै समण जाव उवागमिस्संति य, सेवं णच्चा णो गामाणुगामं दूइज्जेज्जा। प्रदीपिका ॥ न अह पुणेवं जाणेज्जा चत्तारि मासा वासाणं वीतिक्कंता, हेमंताण य पंच-दसरायकाप्पे परिवुसिते अंतरा से मग्गा न अप्पंडा जाव संताणगा, बहवे जत्थ समण जाव उवागमिस्संति य । सेवं णच्चा ततो संजयामेव गामाणुगामं दूइज्जेज्जा । / 4 (सू.113) अथैवं जानीयाद्, यथा चत्वारोऽपि मासाः प्रावृट्कालसम्बन्धिनोऽतिक्रान्ताः, कार्तिकचतुर्मासकमतिक्रान्तमित्यर्थः, तत्रोत्सर्गतो यदि न वृष्टिस्ततः प्रतिपद्येवान्यत्र गत्वा पारणं विधेयम्, अथ वृष्टिस्ततो हेमन्तस्य पञ्चसु वा दशसु दिनेषु पर्युषितेषु-गतेषु गमनं विधेयं, एतत्रापि यद्यन्तराले पन्थानः साण्डा यावत्ससन्तानका भवेयुर्न च तत्र बहवः श्रमणब्राह्मणादयः समागताः समागमिष्यन्ति वा ततः समस्तमेव मार्गशिरं यावत्तत्रैव स्थेयं, तत ऊर्ध्वं यथा तथास्तु न स्थेयम् । [एतद्विपर्ययसूत्रमपि] सुगमम् ॥ 113 ॥ इदानीं मार्गयतनामधिकृत्याह से भिक्खू वा 2 गामाणुगामं दूइज्जमाणे, पुरओ जुगमायं पेहमाणे दट्ठण तसे पाणे उद्धट्ठ पादं रीएज्जा, साहट्ठ पादं भरीएजा, वितिरिच्छं वा कटु पादं रीएज्जा, सति परक्कमे संजयामेव परक्कमेजा णो उज्जुयं गच्छेज्जा, ततो संजयामेव ॥ 121 ॥
Page #162
--------------------------------------------------------------------------
________________ गामाणुगामं दूइज्जेज्जा। ॥ श्रीआचाराङ्ग 8 से भिक्खू वा 2 गामाणुगामं दूइज्जमाणे, अंतरा से पाणाणि वा बीयाणि वा हरियाणि वा उदए वा मट्टिया वा 88 ॥ 2/1/2/3 / / प्र्दीपिका। अविद्धत्था, सति परक्कमे जाव णो उज्जुयं गच्छेज्जा, ततो संजयामेव परक्कमिज्जा गामाणुगामं दूइज्जेज्जा । / (सू.114) 8 स भिक्षुर्यावद् ग्रामान्तरं गच्छन् पुरतः अग्रतः- युगमात्रं - चतुर्हस्त प्रमाणं] शकटोद्धिसंस्थितं भूभागं पश्यन् गच्छेत्, तत्र च पथि द्रष्ट्वा त्रसान् प्राणिनः पतङ्गादीन् पादमुद्धृत्याग्रतलेन पादपातप्रदेशं वाऽतिक्रम्य गच्छेत्, एवं संहृत्य शरीराभिमुखमाक्षिप्य पादं विवक्षितपादपातप्रदेशादारत एव विन्यस्योत्क्षिप्य वाऽग्रभागं पार्णिकया गच्छेत्, तथा तिरश्चीनं वा पादं कृत्वा गच्छेत्, अयं चान्यमार्गाभावे विधिः, सति त्वन्यस्मिन् पराक्रमे - गमनमार्गे संयतः संस्तेनैव पराक्रमेत्- गच्छेत् न ऋजुनेत्येवं ग्रामान्तरं गच्छेत् सर्वोपसंहारोऽयम् । ___ 'से bhikkhu'tti सुगमम् ॥ 114 ॥ 83 से भिक्खू वा 2 गामाणुगामं दूइज्जमाणे, अंतरा से विरूवरूवाणि पच्चंतिकाणि दसुगायतणाणि मिलक्खूणि 40 PR अणारियाणि दुस्सण्णप्पाणि दुप्पण्णवणिज्जाणि अकालपडिबोहीणि अकालपरिभोईणि, सति लाढे विहाराए संथरमाणेहिं 8 जणपएहिं णो विहारवत्तियाए पवज्जेज्जा ग्म्न्नाए। केवली बूया-'आयाणमेयं । ते णं बाला अयं तेणे, अयं उवचरए, अयं ततो आगतेऽत्ति कटुतं भिक्खं अक्कोसेज्ज वा जाव उवद्दवेज्ज वा, वत्थं पडिग्गहं कंबलं पादपुंछणं अच्छिंदेज्ज वा भिंदेज्ज वा अवहरेज्ज वा परिट्ठवेज्ज वा। अह भिक्खूणं पुव्वोवदिट्ठा 4 जं तहप्पगाराई विरूवरूवाणि पच्चंतियाणि दसुगायतणाणि ॥122 ॥
Page #163
--------------------------------------------------------------------------
________________ AR जाव विहारवत्तियाए णो पवज्जेज्जा ग्म्न्नाए। ततो संजयामेव गामाणुगामं दूइज्जेज्जा ॥ (सू.115) / / श्रीआचाराङ्ग स भिक्षुर्गामान्तरं गच्छन् यत्पुनरेवं जानीयात्, तद्यथा - अन्तरा ग्रामान्तराले विरूपरूपाणि नानाप्रकाराणि, प्रात्यन्तिकानि, दस्यूनां 88 ॥ 2/1/3/1 ॥ प्रदीपिका ॥ चौराणामायतनानि, 'milakkhUNi'tti बर्बरशबरपुलिन्द्रादिम्लेच्छप्रधानानि, अनार्याणि अर्धषड्विंशजनपदबाह्यानि, दुःसज्ञाप्यानि दुःखेन संज्ञाप्यन्ते', तथा दुष्प्रज्ञाप्यानि दुःखेन धर्मसंज्ञोपदेशेनानार्यसंकल्पान्निवर्त्यन्ते, अकालप्रतिबोधीनि न तेषां कश्चिदपर्यटनकालोऽस्ति, अर्धरात्रादावपि मृगयादौ गमनसम्भवात्, तथाऽकालभोजीन्यपीति, सत्यन्यस्मिन् ग्रामादिके विहारे विद्यमानेषु चान्येष्वार्यजनपदेषु न तेषु म्लेच्छस्थानेषु विहरिष्यामीति गमनं [न] प्रतिपद्येत, किमिति ? यतः केवली ब्रूयात् - कर्मोपादानमेतत्, संयमात्मविराधनातः, तत्रात्मविराधने संयमविराधनाऽपि संभवतीत्यात्मविराधनां दर्शयति-ते म्लेच्छा एवमूचुः- अयं स्तेनः- चौरः, अयमुपचरकः- चरोऽयं तस्मादस्मच्छत्रुग्रामादागत इतिकृत्वाऽऽक्रोशयेयुः, तथा दण्डेन ताडयेयुः, यावज्जीविताव्यपरोपयेयुः, तथा वस्त्रादि आच्छिन्द्युः-अपहरेयुः, ततस्तं साधुं निर्धाटयेयुः, अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूतेषु म्लेच्छस्थानेषु गमनार्थं न प्रतिपद्यन्ते, ततस्तानि परिहरन् संयत एव ग्रामान्तरं गच्छेत् । / 115 ॥ से भिक्खू वा 2 गामाणुगाम दूइज्जमाणे, अंतरा से अरायाणि वा जुवरायाणि वा दोरज्जाणि वा वेरज्जाणि वा 1. विरुद्धरज्जाणि वा, सति लाढे विहाराए संथरमाणेहिं जणवएहिं णो विहारवत्तियाए पवज्जेज्जा गमणाए । केवली बूया - आयाणमेतं । ते णं बाला अयं तेणे तं चेव जाव ग्म्न्नाए। ततो संजयामेव गामाणुगाम दुइज्जेज्जा। (सू.116) 4. ॥ 123 // 1खेनार्यसंज्ञां ज्ञा - बृ.|
Page #164
--------------------------------------------------------------------------
________________ कण्ठ्यं, नवरम् अराजानि यत्र राजा मृतः, युवराजानि यत्र नाद्यापि राज्याभिषेको भवति । / 116 ॥ ॥shriiaacaaraangg से भिक्खू वा 2 गामाणुगामं दूइज्जेज्जा, अंतरा से विहं सिया, से ज्जं पुण विहं जाणेज्जा-एगहेण वा दुयाहेण वा 8. प्रदीपिका ॥ तियाहेण वा चउयाहेण वा पंचाहेण वा पाउणेज्जा नो वा पाउणेज्जा । तहप्पगारं विहं अणेगाहगमणिज्जं सति लाढे जाव ग्म्न्नाए। केवली बूया - आयाणमेतं । अंतरा से वासे सिया पाणेसु वा पणएसु वा बीएसु वा हरिएसु वा उदएसु वा मट्टियाए वा अविद्धत्थाए । अह भिक्खूणं पुव्वोवदिट्ठा 4 जं तहप्पगारं विहं अणेगाहगमणिज्ज सइ लाढे जाव णो गमणाए । ततो 88 संजयामेव गामाणुगामं दूइज्जेज्जा ॥ (सू.117) 14 स भिक्षुर्गामान्तरं गच्छन् यत्पुनरेवं जानीयात् अन्तरा ग्रामान्तराले मम गच्छतः 'विहं' ति अनेकाहगमनीयः पन्थाः स्यात्-भवेत्, 4) 1 तमेवंभूतमध्वानं गत्वा सत्यस्मिन् विहारस्थाने न तत्र गमनाय मतिं विदध्यात्, शेषं सुगमम् । / 117 ॥ साम्प्रतं नौगमनविधिमाह से भिक्खू वा 2 गामाणुगामं दूइज्जेज्जा, अंतरा से णावासंतारिमे उदए सिया, से ज्जं पुण णावं जाणेज्जा-असंजते 4 भिक्खुपडियाए किणेज्ज वा, पामिच्चेज्ज वा, णावाए वा णावपरिणाम कटु, थलातो वा णावं जलंसि ओगाहेज्जा, जलातो वा णावं थलंसि उक्कसेज्जा, पुण्णं वा णावं उस्सिंचेज्जा, सण्णं वा णावं उप्पीलावेज्जा, तहप्पगारं जावं उड्ढगामिणी वा अहेगामिणी वा तिरियगामिणिं वा परं जोयणमेराए अद्धजोयणमेराए वा अप्पतरे वा भुज्जतरे वा णो द्रुहेज्जा 40 ॥ 124 / /
Page #165
--------------------------------------------------------------------------
________________ // 2/1/3/1 // 28 ग्म्न्नाए। ॥ श्रीआचाराङ्ग से भिक्खू वा 2 पुवामेव तिरिच्छसंपातिमं णावं जाणेज्जा, जाणित्ता से तमायाए एगंतमवक्कमेज्जा, [त्ता] भंडगं? प्रदीपिका ॥ पडिलेहेज्जा, 2 [त्ता] एगाभोयं भंडगं करेज्जा, 2 [त्ता] ससीसोवरियं कायं पाए य पमजेजा, 2 [त्ता] सागारं भत्तं पच्चक्खाएज्जा, 2 (ता) एगं पायं जले किच्चा एगं पायं थले किच्चा ततो संजयामेव णावं दुहेज्जा । / (सू.118) स भिक्षुर्गामान्तराले यदि नौतार्यमुदकं जानीयात्, नावं चैवंभूतां विजानीयात्, तद्यथा-असंयतः गृहस्थो भिक्षुप्रतिज्ञया नावं, क्रीणीयात्, अन्यस्मादुच्छिन्नां वा गृह्णीयात्, परिवर्तनं वा कुर्यात्, एवं स्थलानयनादिक्रियोपेतां नावं ज्ञात्वा नारोहेत्, शेषं सुगमम् । इदानीं कारणजाते नावारोहणविधिमाह- 'से भिक्खु' इत्यादि सुगमम् ॥ 118 ॥ से भिक्खू वा 2 णावं दुहेमाणे णो णावातो पुरतो दुहेज्जा, णो णावाओ मग्गतो दुहेज्जा, णो णावाओ मज्झतो) 4. दुहेज्जा, णो वाहाओ पगिज्झिय 2 अंगुलियाए उद्धिसिय 2 ओणमिय 2 उण्णमिय 2 न्निज्झाएज्जा। से णं परो णावागतो णावागतं वदेज्जा-आउसंतो समणा णो संचाएसि एयं ता तुमं णावं उक्कसित्तए वा वोक्कसित्तए । वा खिवित्तए वा रज्जुयाए गहाय आउकसित्तए वा आहर एवं णावाए रज्जुयं, सयं चेव णं नावं उक्कसिस्सामो । णो से तं? परिणं परिजाणेज्जा, तुसिणीओ उवेहेज्जा। 8 वर्तनाम् - बृ.| ॥ 125 ॥
Page #166
--------------------------------------------------------------------------
________________ से णं परो णावागतो णावागयं वदेज्जा-आउसंतो समणा एतं ता तुमं णावं अलित्तेण वा पिट्टेण वा वंसेण वा वलएण हवा अवल्लएण वा वाहेहि। णो से तं परिणं जाव उवेहेज्जा। 10 ॥ 2/1/3/1 // प्र्दीपिका॥ से णं परो णावागतो णावागयं वदेज्जा-आउसंतो समणा! एतं ता तुमं णावाए उदयं हत्थेण वा पाएण वा मत्तेण वा पडिग्गहएण वा णावा उस्सिंचणएण वा उस्सिंचाहि । णो से तं परिणं परिजाणेज्जा, तुसिणीओ उवेहेज्जा। से णं परो णावागतो णावागयं वएज्जा आउसंतो समणा! एतं ता तुम णावाए उत्तिंग हत्थेण वा पाएण वा बाहुणा वा ऊरुणा वा उदरेण वा सीसेण वा काएण वा णावाउस्सिंचणएण वा चेलेण वा मट्टियाए वा कुसपत्तएण वा कुर्विदेण वा पिहेहि । णो से तं परिणं परिजाणेज्जा तुसिणीओ उवेहेज्जा। से भिक्खू वा 2 णावाए उत्तिंगेण उदयं आसवमाणं पेहाए, उवरुवरि वा नावं कजलावेमाणं पेहाए, णो परं उवसंकमित्तु । एवं बूया आउसंतो गाहावति ! एतं ते णावाए उदयं उत्तिंगेण आसवति, उवरुवरिं वा नावं कज्जलावेति । एतप्पगारं मणं वा वायं वा णो पुरतो कटु विहरेज्जा । अप्पुस्सुए अबहिलेस्से एगत्तिगएणं अप्पाणं वियोसज्जा समाधीए, ततो संजतामेव णावासंतारिमे उदए अधारियं रीएज्जा। एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्वढेहिं [समिए] सहिते सदा जएज्जासि त्ति बेमि ॥ 40 (सू. 119) 40 ॥ 126 //
Page #167
--------------------------------------------------------------------------
________________ ||shriiiiyaissnnaadhyynsy प्रथमोद्देशकः समाप्तः । / ॥ श्रीआचाराङ्ग [स्पष्टं, नवरं 'नावाए पुरओऽत्ति नो नावोऽग्रभागमारुहेत् निर्यामकोपद्रवसम्भवात्, नावारोहिणां वा पुरतो नारोहेत्,88॥2/1/3/2॥ प्रदीपिका ॥ 5 प्रवर्तनाधिकरणसम्भवात्, तत्रस्थश्च नौव्यापारं नापरेण नोदितः कुर्यात्, नाप्यन्यं कारयेत् । 'uttiMga'ti र्न्ध्र्म्। 'kajjalAvemANaM'ti प्लाव्यमानाम्, 'अप्पुस्सुएऽत्ति अविमनस्कः शरीरोपकरणादौ मूर्छामकुर्वन् तस्मिंस्तूदके नावा गच्छन् र 'adhAriya'miti यथाऽऽयं भवति तथा गच्छेद् - विशिष्टाध्यवसायो यायात् । एतत्तस्य भिक्षोः सामग्र्यमिति । / 119 / / ॥ श्रीईयैषणाध्ययनस्य प्रथमोद्देशकप्रदीपिका समाप्ता । / ॥ shriiiiyessnnaadhyyne dvitiiyoddeshkH|| प्रथमोद्देशके नावि व्यवस्थितस्य विधिरभिहितः, द्वितीयेऽपि स एवाभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - से णं परो णावागाते णावागयं वदेज्जा-आउसंतो समणा ! एतं ता तुमं छत्तगं वा जाव चम्मछेदणगं वा गेण्हाहि, एताणि ता तुमं विरूवरूवाणि सत्थजायाणि धारेहि, एयं ता तुमं दारगं वा दारिगं वा पज्जेहि, णो से तं परिण्णं परिजाणेज्जा, ॥ 127 ॥ 1व्यमानम् - पा. / 2 नावा - पा.| 800000000000000000000000
Page #168
--------------------------------------------------------------------------
________________ 18 तुसिणीओ उवेहेज्जा ॥ (सू. 120) / / श्रीआचाराङ्ग स: पर: गृहस्थादि वाऽवस्थितः नावाऽवस्थितं साधुमेवं ब्रूयात्, तद्यथा-आयुष्मन् ! श्रमण ! एतन्मदीयं तावच्छत्रकादि गृहान्न्,88॥2/1/3/2॥ प्र्दीपिका॥ तथैतानि शस्त्रजातानि-आयुधविशेषान् धारय, तथा दारकाधुदकं [पायय] इत्येतां परिज्ञा-प्रार्थनां परस्य न श्रृणुयात् ॥ 120 ॥ तदकरणे च परः प्रद्विष्टः सन् यदि नावः प्रक्षिपेत्तत्र यत्कर्त्तव्यं तदाह से णं परो णावागतो णावागतं वदेज्जा-आउसंतो ! एस णं समणे णावाए भंडभारिए भवति, से णं बाहाए गहाय ? णावाओ उदगंसि पक्खिवेज्जा । एतप्पगारं निग्धोसं सोच्चा णिसम्मा से य चीवरधारी सिया खिप्पामेव चीवराणि उव्वेढेज्ज - वा उप्फेसं वा क्रेज्जा। 90 अह पुणेवं जाणेज्जा - अभिकंतकूरकम्मा खलु बाला बाहाहिं गहाय णावाओ उदगंसि पक्खिवेज्जा । से पुव्वामेव 8 वदेज्जा-आउसंतो गाहावती । मा मेत्तो बाहाए गहाय णावातो उदगंसि पक्खिवह, सयं चेव णं अहं णावातो उदगंसि । Pogaahissaami| र से णेवं वदंतं परो सहसा बलसा बाहाहिं गहाय णावातो उदगंसि पक्खिवेज्जा, तं णो सुमणे सिया, णो दुम्मणे सिया, 8 णो उच्चावयं मणं णियच्छेज्जा, णो तेसिं बालाणं घाताए वहाए समुद्रुज्जा । अप्पुस्सुए जाव समाहीए । ततो संजयामेव ॥ 128 ॥ 9. उदगंसि पविज्जा ॥ (सू.121)
Page #169
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ 62 स- परो नौगतस्तत्स्थं साधुमुद्दिश्यापरमेवं ब्रूयात्, तद्यथा आयुष्मन् ! अयमत्र श्रमणो भाण्डवन्निश्चेष्टत्वाद् गुरुभाण्डेन वोपकरणेन गुरुस्तदेनं स्वबाहुग्राहं नाव उदके' प्रक्षिपत यूयमित्येवंप्रकारं शब्दं श्रुत्वा तथाऽन्यतो वा कुतश्चिन्निशम्य अवगम्य स साधुर्गच्छगतो. गच्छनिर्गतो वाऽनेन चीवरधारिणैतद्विधेयं क्षिप्रमेव चीवराण्यसाराणि गुरुत्वान्निर्वाहयितुमशक्यानि च उद्वेष्टयेत् पृथक् कुर्यात्, तद्विपरीतानि निर्वेष्टयेत् सुबद्धानि कुर्यात्, 'उप्फेसं वत्ति शिरोवेष्टनं वा कुर्याद् येन संवृतोपकरणो निर्व्याकुलत्वात् सुखेनैव जलं तरति, तांश्च धर्मदेशनयाऽनुकूलयेत् । 'अह पुण एवं जाणेज्जा' इत्यादि सुगमम् ॥ 121 ॥ साम्प्रतमुदके प्लवमानस्य विधिमाह सेभिक्खू वा 2 उदगंसि पवमाणे णो हत्थेण हत्थं पादेण पादं कारण कार्य आसादेज्जा से अणासादए अणासायमाणे ततो संजयामेव उदगंसि पवेज्जा । सेभिक्खू वा 2 उदगंसि पवमाणे णो उम्मुग्ग- णिमुग्गियं करेज्जा, मा मेयं उदयं कण्णेसु वा अच्छीसु वा णक्कंसि वा मुहंसि वा परियावज्जेज्जा, ततो संजयामेव उदगंसि पवेज्जा । सेभिक्खू वा 2 उदसि पवमाणे दोब्बलियं पाउणेज्जा, खिप्पामेव उवधिं विगिंचेज्ज वा विसोहेज्ज वा, णो चेव णं 11 उदकम् पा. / ॥ 2/1/3/2 ॥ // 129 //
Page #170
--------------------------------------------------------------------------
________________ 18 सातिज्जेज्जा। ॥ श्रीआचाराङ्ग अह पुणेवं जाणेज्जा-पारए सिया उदगाओ तीरं पाउणित्तए । ततो संजयामेव उदउल्लेण वा ससणिद्धेण वा कार्न्न्14॥2/1/3/2॥ प्रदीपिका ॥ 0 दगतीरए चित्त्त्थ्ज्जा। से भिक्खू वा 2 उदउल्लं वा ससणिद्धं वा कायं णो आमज्जेज्ज वा संलिहेज्ज वा णिल्लिहेज्ज वा उव्वलेज्ज वा र उव्वडेज्ज वा आतावेज्ज वा पयावेज्ज वा। ___अह पुणेवं जाणेज्जा-विगतोदए मे काए छिण्णसिणेहे । तहप्पगारं कायं आमज्जेज्ज वा जाव पयावेज्ज वा । ततो संजयामेव गामाणुगामं दूइज्जेज्जा ॥ (सू.122) स भिक्षुरुदके प्लवमानो हस्तादिकं हस्तादिना नासादयेत्-न संस्पृशेद्, अप्कायादिसंरक्षणार्थमिति भावः, ततस्तथा कुर्वन् संयत 8.8 एवोदकं प्ल्वेत्। स भिक्षुरुदके प्लवमानो मज्जनोन्मज्जने नो विदध्यात्, शेषं सुगमम् । 48 स भिक्षुरुदके प्लवमानः दौर्बल्यं श्रमं प्राप्यात् ततः क्षिप्रमेवोपधिं त्यजेत्, तद्देशं वा विशोधयेत् - त्यजेत्, नैवोपधावाशक्तो 88 भ्वेत्। ॥ 130 ॥ 1 दौर्बल्यात् - पा.|
Page #171
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ अथ पुनरेवं जानीयात् 'पारए siya'tti समर्थोऽहमस्मि सोपधिरेवोदकपारगमनाय ततस्तस्मादुदकादुत्तीर्णः सन् संयत एवोदकार्येण गलद्विन्दुना कायेन सस्निग्धेन वोदकतीरे तिष्ठेत्, तत्र चेर्यापथिकीं प्रतिक्रामेत् । न चैतत्कुर्यादित्याह - स्पष्टं, नवरमत्रेयं सामाचारी यदुदकार्द्रवस्त्रं तत् स्वत एव निष्प्रगलं यावद्भवति तावदुदकतीर एव स्थेयम्, अथ चौरादिभयाद्गमनं स्यात्ततः प्रलम्बमानं कायेनास्पृशता नेयम् ॥ 122 ॥ सेभिक्खू वा 2 गामाणुगामं दूइज्जमाणे णो परेहिं सद्धिं परिजविय 2 गामाणुगामं दूइज्जेज्जा । ततो संजयामेव गामाणुगामं दूइज्जेज्जा । / (सू. 123) सुगमं, नवरं 'parijaviya'tti परैः सार्धं भृशमुल्लापं कुर्वन्न गच्छेत् ॥ 123 ॥ इदानीं जङ्घासन्तरणविधिमाह भिक्खू वा 2 गामाणुगामं दूइज्जेज्जा, अंतरा से जंघासंतारिमे उदगे सिया, से पुव्वामेव ससीसोवरियं कायं पाए य पमज्जेज्जा, से पुव्वामेव ससीसोवरियं कार्य पाए य पमज्जेत्ता एवं पादं जले किच्चा एवं पायं थले किच्चा ततो संजयामेव उदगे अहारियं रीएज्जा । सेभिक्खू वा 2 उदसि जंघासंतारिमे उदगे अहारियं रीयमाणे णो हत्थेण हत्थं जाव अणासायमाणे ततो संजयामेव उदगंसि जंघासंतारिमे उदगे अहारियं रीएज्जा । _ ॥ 2/1/3/2 // // 131 //
Page #172
--------------------------------------------------------------------------
________________ / / 2/1/3/2 // से भिक्खू वा 2 जंघासंतारिमे उदए अहारियं रीयमाणे णो सायपडियाए णो परिदाहपडियाए महतिमहालयंसि उदगंसि चारा कायं विओसेज्जा। ततो संजयामेव जंघासंतारिमे उदए अहारियं रीएज्जा। प्रदीपिका ॥ अह पुणेवं जाणेज्जा-पारए सिया उदगाओ तीरं पाउणित्तए । ततो संजयामेव उदउल्लेण वा ससणिद्धेण वा काएण दगतीरए चित्त्त्थ्ज्जा। से भिक्खू वा 2 उदउल्लं वा कार्य ससणिध्धं वा कार्य णो आमज्जिज्ज वा संलिहेज्ज वा णिल्लिहेज्ज वा उव्वलेज्ज PSA उव्वडेज्ज वा आतावेज्ज वा पयावेज्ज वा। अह पुणेवं जाणेज्जा-विगतोदए मे काए छिण्णसिणेहे । तहप्पगारं कायं आमज्जेज्ज वा जाव पयावेज्ज वा । ततो संजयामेव गामाणुगामं दूइज्जेज्जा ॥ (सू. 124) / 40 तस्य भिक्षोमान्तरं गच्छतो यद्यन्तराले जानुदध्नादिकमुदकं स्यात्तत ऊर्ध्वकायं मुखवस्त्रिकया अध:कायं च रजोहरणेन प्रमृज्योदकं 4.5 88विशेत्, प्रविष्टश्च पादमेकं जले कृत्वाऽपरं स्थले आकाशे कृत्वा पादमुत्क्षिपन् गच्छेत्, न जलमालोडयता गन्तव्यं, 'ahAriya'ti यथा जु भवति तथा गच्छेन्नार्दवित ग्च्छेत्। स भिक्षुर्यथा ऋजु भवति तथा जङ्घासन्तासिमे उदके गच्छन् हस्तादिना हस्तादिकं नासादयेत् - न संस्पृशेद्, kaaysNrkssnnaarthmiti| // 132 //
Page #173
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ CFCFCFCFCFCICI स भिक्षुर्यथाऽऽर्यमेव गच्छन् महत्युदके महाश्रये वक्षःस्थलादिप्रमाणे जङ्घा[ सन्] तरणीये नदीहदादौ पूर्वविधिनैव कार्य प्रवेशयेत्, प्रविष्टश्च यधुपकरणं निर्वाहयितुमसमर्थस्ततः सर्वमसारं वा परित्यजेत् । अथैवं जानीयाच्छक्तोऽहं पारगमनाय ततस्तथाभूत एव गच्छेत्, उत्तीर्णश्च कायोत्सर्गादि पूर्ववत् कुर्यात् । आमर्जनप्रमार्जनादिसूत्रं सुगमम् ॥ 124 ॥ साम्प्रतमुदकोत्तीर्णस्य गमनविधिमाह से भिक्खू वा 2 गामाणुगामं दूइज्जमाणे णो मट्टियागतेहिं पाएहिं हरियाणि छिंदिय 2 विकुज्जिय 2 विकालिय 2 उम्मग्गेण हरियवधाए गच्छेज्जा 'जहेयं पाएहिं मट्टियं खिप्पामेव हरियाणि अवहरंतु' / माइट्ठाणं संफासे । णो एवं करेज्जा । से पुव्वामेव अप्पहरियं मग्गं पडिलेहेज्जा, 2 [त्ता ] ततो संजयामेव गामाणुगामं दूइज्जेज्जा । से भिक्खू वा 2 गामाणुगामं दूइज्जमाणे अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा गड्डाओ वा दरीओ वा सति परक्कमे संजयामेव परक्कमेज्जा, णो उज्जुयं गच्छेज्जा । केवली बूया - आयाणमेयं । से तत्थ परक्कममाणे पयलेज्ज वा पवडेज्ज वा, से तत्थ पयलमाणे वा पवडमाणे वा रुक्खाणि वा गुच्छाणि वा गुम्माणि वा लयाओ वा वल्लीओ वा तणाणि वा गहणाणि वा हरियाणि वा अवलंबिय 2 उत्तरेज्जा, जे तत्थ पाडिपहिया उवागच्छंति ते पाणी जाएज्जा, 2 [त्ता] ततो संजयामेव अवलंबिय 2 उत्तरेज्जा । ततो संजयामेव गामाणुगामं _ ॥ 2/1/3/2 ॥ // 133 //
Page #174
--------------------------------------------------------------------------
________________ 9 दूइज्जेज्जा। ॥ श्रीआचाराङ्ग 8 से भिक्खू वा 2 गामाणुगामं दइज्जमाणे, अंतरा से जवसाणि वा सगडाणि वा रहाणि वा सचक्काणि वा prckkaanni442/1/3/2|| प्रदीपिका ॥ न वा सेणं वा विरूवरूवं संणिविटुं पेहाए सति परक्कमे संजयामेव परक्कमिज्जा, णो उज्जुयं ग्च्छेज्जा। से णं से परो सेणागओ व्देज्जा-आउस्ण्तो। एस णं समणे सेणाए अभिचारियं करेइ, से णं बाहाए गहाय आगसह । से णं परो बाहाहिं गहाय आगसेज्जा, तं जो सुमिणे सिया जाव समाहीए । ततो संजयामेव गामाणुगाम दूइज्जेज्जा ॥ (सू.125) स भिक्षुरुदुकादुत्तीर्णः कर्दमाविलपादः सन् [नो] हरितानि भृशं छित्वा तथा विकुब्जानि कृत्वा एवं पाटयित्वोन्मार्गेण हरितवधाय 9 48 गच्छेद् - यथैनां पादमृत्तिका हरितान्यपनयेयुरित्येवं मातृस्थानं संस्पृशेत्, न चैतत्कुर्याच्छेषं कण्ठ्यम् । स भिक्षुर्गामान्तराले यदि वप्रादिकं पश्येत्ततः सत्यन्यस्मिन् सङ्क्रमे-मार्गे तेन ऋजुना पथा न गच्छेद्, यतस्तत्र गर्तादौ निपतन् । सचित्तं वृक्षादिक्रमवलम्बेत, तच्चायुक्तम्, अथ कारणिकस्तेनैव गच्छेत्, कथञ्चित्पतितश्च गच्छगतो वल्ल्यादिकमप्यवलम्ब्य प्रातिपथिकं 8 महस्तं वा याचित्वा संयत एव गच्छेत् । 6 स भिक्षुर्यदि आमान्तराले यवसं-गोधूमादिधान्यं शकटस्कन्धावारनिवेशादिकं भवेत् तत्र बह्वपायसम्भवात् तन्मध्येन सत्यपरस्मिन् । पराक्रमे न गच्छेत्, शेषं सुगमम् । / 125 / / ॥ 134 //
Page #175
--------------------------------------------------------------------------
________________ // श्रीआचारान प्रदीपिका ॥ से भिक्खू वा 2 गामाणुगामं दूइज्जमाणे, अंतरा से पाडिपहिया उवागच्छेज्जा, ते णं पाडिपहिया एवं वदेज्जाआउसंतो समणा ! केवतिए एस गामे वा जाव रायहाणी वा, केवतिया एत्थ आसा हत्थी गामपिंडोलगा मणुस्सा परिवसंति ? से बहुभत्ते बहूदए बहुजणे बहुजवसे ? से अप्पमत्ते अप्पुदए अप्पजणे अप्पजवसे ? एतप्पगाराणि परिणाणि पुट्ठो नो आइक्खेज्जा, एयप्पगाराणि पसिणाणि णो पुच्छेज्जा । एतं खलु तस्स भिक्खूस्स वा भिक्खुणीए वा सामग्गियं जं सव्वट्ठेहिं [समिते सहिते सदा जज्जासि ति बेमि] ॥ (सू. 126 ) ॥ श्रीर्येषणाध्ययनस्य द्वितीयोद्देशकः समाप्तः ॥ 'से'-तस्य भिक्षोरपान्तराले गच्छतः प्रातिपथिकाः- संमुखा पथिका भवेयुः, ते चैवं वदेयुर्यथाऽऽयुष्मन् ! श्रमण ! किम्भूतोऽयं ग्रामः ? इत्यादि पृष्टो न तेषामाचक्षीत, नापि तान् पृच्छेत्, एतत्तस्य भिक्षोः सामयम् - सम्पूर्णो भिक्षुभाव इति ॥ 126 ॥ ॥ श्रीर्येषणाध्ययनस्य द्वितीयोद्देशकप्रदीपिका समाप्ता ॥ _ ॥ 2/1/2/3 // ICICI / / 135 / /
Page #176
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ 2/1/3/3 ॥ (||shriiiiyessnnaadhyyne tRtiiyoddeshkH|| द्वितीयोद्देशके गमनविधिरुक्तः, तृतीयेऽपि स एव पतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् से भिक्खू वा 2 गामाणुगामं दूइज्जमाणे अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा जाव दरीओ वा कूडागाराणि वा पासादाणि वा 'मगिहाणि वा रुक्खगिहाणि वा पव्वतगिहाणि वा रुक्खं वा चेतियकडं थूभं वा चेतियकडं आएसणाणि वा जाव भवणगिहाणि वा णो बाहाओ पगिज्झिय 2 अंगुलियाए उद्दिसिय 2 ओणमिय 2 उण्णमिय 2 णिज्झाएज्जा । ततो संजयामेव गामाणुगामं दूइज्जेज्जा। से भिक्खू वार गामाणुगामं दूइज्जमाणे, अंतरा से कच्छाणि वा दवियाणि वा णूमाणि वा वलयाणि वा गहणाणि वा गहणविदुग्गाणि वा वणाणि वा वणदुग्गाणि वा पव्वताणि वा पव्वयदुग्गाणि वा अगडाणि वा तलागाणि वा दहाणि वा णदीओ वा वावीओ वा पोक्खरणीओ वा दीहियाओ वा गुंजालियाओ वा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा जो बाहाओ पगिज्झिय 2 जाव णिज्झाएज्जा । केवली बूया-आयाणमेयं । जे तत्थ मिगा वा पसुया वा पक्खी वा सरीसिवा वा सीहा वा जलचरा वा थलचरा वा खहचरा वा सत्ता ते उत्तसेज्ज वा, वित्तसेज्ज वा, वार्ड वा सरणं वा कंखेज्जा, चारे ति मे अयं स्म्न्ने। अह भिक्खूणं पुव्वोवदिट्ठा 4 जं णो बाहाओ पगिज्झिय 2 जाव णिज्झाएज्जा । ततो संजयामेव आयरिय-उवज्झाएहिं ॥ 136 ॥
Page #177
--------------------------------------------------------------------------
________________ // 2/1/3/3 // 48 सद्धिं गामाणुगामं दूइज्जेज्जा । / (सू.127) / / श्रीआचाराङ्ग 8 स भिक्षुर्गामान्तराले गच्छन् यद्यन्तराले एतत्पश्येत्, तद्यथा-परिखाः प्राकारान् कूटागाराणि - पर्वतोपरि गृहाणि, नूमगृहाणि-8 भूमीगृहाणि, वृक्षप्रधानानि तदुपरि वा गृहाणि वृक्षगृहाणि, पर्वतगुहाः, 'रुक्खं वा चेतियकडं' वृक्षस्याधो व्यन्तरादिस्थानकं, स्तूपं वा व्यन्तरादिकृतं, तदेवमादिकं साधुना भृशं बाहं प्रगृह्य-उत्क्षिप्य तथाऽगुलिं प्रसार्य कायमवनम्योन्नम्य वा न दर्शनीयं नाप्यवलोकनीयं, 40 दोषाश्चात्र दग्धमुषितादौ [साधुआराशङ्क्येताजितेन्द्रियो वा सम्भाव्येत तत्स्थः पक्षिगणो वा संत्रासं गच्छेत्, एतद्दोषभयात्संयत एव येत् 46 18 गच्छेत् । स भिक्षुआमान्तरं गच्छेत्, तस्य च गच्छतो यद्येतानि भवेयुस्तद्यथा - कच्छा:- नद्याद्यासन्नभूप्रदेशाः, मूलकवालुकादिवाटिका हवा, 'daviyANi'tti अटव्या घासार्थं राजकुलावरुद्धभूमयः, निम्नानि-गादीनि, वलयानि-नद्या दि]वेष्टितभूभागाः, गहनंनिर्जलप्रदेशोऽरण्यक्षेत्रं वा, गुज्जालिका-दीर्घा वापी, सर:पङ्क्तयः- प्रतीताः, सरःसरःपङक्तयः-परस्परसंलग्नानि बहूनि सरांसीति, एवमादीनि बाह्नादिना न प्रदर्शयेद् अवलोकयेद्वा, यतः केवली ब्रूयात् - कर्मोपादानमेतत्, किमिति ? यतो ये तत्स्थाः पक्षिमृगसरीसृपादयस्ते त्रासं 4. गच्छेयुः, तत्रोपविष्टानां साधुविषयाऽऽशङ्का समुत्पद्येत । / अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथा न कुर्यात्, आचार्योपाध्यायादिभिश्च गीताथैः सह विहरेत् । / 127 ॥ साम्प्रतमाचार्यादिना सह गच्छतः साधोर्विधिमाह ॥ 137 ॥
Page #178
--------------------------------------------------------------------------
________________ // श्रीआचारान प्रदीपिका ॥ से भिक्खू वा 2 आयरिय-उवज्झाएहिं सद्धिं गामाणुगामं दूइज्जमाणे णो आयरिय-उवज्झायस्स हत्थेण हत्थं जाव अणासायमाणे ततो संजयामेव आयरिय उवज्झाएहिं सद्धिं वा जाव dRijjejjA । सेभिक्खू वा 2 आयरिय उवज्झाएहिं सद्धिं दूइज्जमाणे अंतरा से पाडिपहिया उवागच्छेज्जा, ते णं पाडिपहिया एवं वदेज्जा आउसंतो समणा ! के तुब्भे, कओ वा एह, कहिं वा गच्छिहिए ? जे तत्थ आयरिए वा उवज्झाए वा से भासेज्ज वा वियागरेज्ज वा, आयरिय-उवज्झायस्स भासमाणस्स वा वियागरेमाणस्स वा णो अंतरा भासं करेज्जा, ततो संजयामेव आहारातिणियाए दूइज्जेज्जा । से भिक्खू वा 2 आहारातिणियं गामाणुगामं दूइज्जमाणे णो राइणियस्स हत्थेण हत्थं जाव अणासायमाणे ततो संजयामेव आहारातिणियं गामाणुगामं दूइज्जेज्जा । से भिक्खू वा 2 आहाराइणियं गामाणुगामं दूइज्जमाणे अंतरा से पाडिपहिया उवागच्छेज्जा, ते णं पाडिपहिया एवं वदेज्जा आउसंतो समणा ! के तुब्भे ? जे तत्थ सव्वरातिणिए से भासेज्ज वा वियागरेज्ज वा, रातिणियस्स भासमा वियागरेमाणस्स णो अंतरा भासं भासेज्जा । ततो संजयामेव गामाणुगामं dRijjejjA । / (सू. 128) स भिक्षुराचार्यादिभिः सार्द्धं गच्छंस्तावन्मात्रायां भूमौ स्थितो गच्छेद् यथा हस्तादिसंस्पर्शो न भवति । स भिक्षुराचार्यादिभिः सार्द्धं गच्छन् प्रातिपथिकेन पृष्टः सन् आचार्यादीनतिक्रम्य नोत्तरं दधात्, नाप्याचार्यादौ जल्पत्यन्तरभाषां ॥ 2/1/3/3 ॥ / / 138 / /
Page #179
--------------------------------------------------------------------------
________________ कुर्यात्, गच्छंश्च संयत एव युगमात्रया दृष्ट्या यथारत्नाधिकं गच्छेत् । ॥ श्रीआचाराङ्ग 'से bhikkhU'tti सुग्म्म्। / / 2/1/3/3 ॥ प्र्दीपिका॥ 'से bhikkhU'tti सुगमम् ॥ 128 ॥ से भिक्खू वा 2 गामाणुगामं दूइज्जमाणे अंतरा से पाडिपहिया आगच्छेज्जा, ते णं पाडिपहिया एवं वदेज्जा-आउसंतो समणा ! अवियाई एत्तो पडिपहे पासह मणुस्सं वा गोणं वा महिसं वा पसुं वा पक्खिं वा सरीसवं वा जलचरं वा, से तं मे आइक्खए, दंसेह । तं णो आइक्खेज्जा, णो दंसेज्जा, णो तस्स तं परिण्णं परिजाणेज्जा, तुसिणीए उवेहेज्जा, जाणं वा णो जाणं ति वदेज्जा । ततो संजयामेव गामाणुगामं दूइज्जेज्जा। से भिक्खू वा 2 गामाणुगामं दूइज्जमाणे अंतरा से पाडिपहिया उवागच्छेज्जा, ते णं पाडिपहिया एवं वदेज्जा - 88 आउसंतो समणा ! अवियाई एत्तो पडिपहे पासह उदगपसूताणि कंदाणि वा मूलाणि वा तया [णि वा पत्ता [णि वा पुप्फा -44 हाणि वा फला [णि वा बीया [णि व हरिता [णि] वा उदयं वा संणिहियं अगणिं वा संणिक्खित्तं, से आइक्खह जाव 70 म दूइज्जेज्जा। से भिक्खू वा 2 गामाणुगाम दूइज्जमाणे, अंतरा से पाडिपहिया उवागच्छेज्जा, ते णं पाडिपहिया एवं वदेज्जा-5 आउसंतो समणा ! अवियाई एत्तो पडिपहे पासह जवसाणि वा जाव सेणं वा विरूवरूवं संणिविटुं, से आइक्खह जाव ॥ 139 ॥
Page #180
--------------------------------------------------------------------------
________________ दूइज्जेज्जा। ॥ श्रीआचाराङ्ग 48 से भिक्खू वा 2 गामाणुगाम दूइज्जमाणे अंतरा से पाडिपहिया जाव आउसंतो समणा ! केवतिए एत्तो गामे वा जाव88 ॥ 2/1/3/3 / / प्रदीपिका ॥ म रायहाणिं(NI) वा ? से आइक्खह जाव दूइज्जेज्जा। से भिक्खू वा 2 गामाणुगाम दूइज्जमाणे अंतरा से पाडिपहिया जाव आउसंतो समणा ! केवइए एत्तो गामस्स वाहू नगरस्स वा जाव रायहाणीए वा मग्गे ? से आइस्खह तहेव जाव दूइज्जेज्जा । (सू. 129) 'से-तस्य भिक्षोर्गच्छतः प्रातिपथिकः कश्चित्संमुखीन एतद्भूयात्, तद्यथा-आयुष्मन् ! श्रमण ! अपिच किं भवता पथ्य गच्छता कश्चिन्मनुष्यादिरुपलब्धः ? तं चैवं पृच्छन्तं तूष्णीभावेनोपेक्षेत, यदिवा जानन्नपि नाहं जानामीत्येवं वदेत् । ___ स भिक्षुर्गामान्तरं गच्छन् केनचित्संमुखीनेन प्रातिपथिकेन पृष्टः सन् उदकप्रसूतं कन्दमूलादि नैवाचक्षीत, जानन्नपि नैव जानामीति 4-0 ब्रूयात्। यवसं-गोधूमादिधान्यं यावन्नो जानामीति वदेत् । / एवं कियान् पन्था ? इत्यादिसूत्रं सुगमम् । / 129 / / से भिक्खू वा 2 गामाणुगामं दूइज्जमाणे अंतरा से गोणं वियालं पडिपहे पेहाए जाव चित्ताचेल्लडयं वियालं पडिपहे 4.5 ॥ 140 ॥
Page #181
--------------------------------------------------------------------------
________________ 28 पेहाए णो तेसिं भीतो उम्मग्गेणं गच्छेज्जा, णो मग्गातो मगं संकमज्जा, णो गहणं वा वणं वा दुग्गं वा अणुपविसेज्जा, णो PR । / श्रीआचाराङ्ग रुक्खंसि दुहेज्जा, णो महतिमहालयंसि उदयंसि कायं विओसेज्जा, णो वार्ड वा सरणं वा सेणं वा सत्थं वा कंखेज्जा, प्र्दीपिका॥ 2 अप्पुस्सुए जाव समाहीए, ततो संजयामेव गामाणुगाम दूइज्जेज्जा। से भिक्खू वा 2 गामाणुगामं दूइज्जमाणे अंतरा से विहं सिया, से ज्जं पुण विहं जाणेज्जा, इमंसि खलु विहंसि बहवे आमोसगा उवकरणपडियाए संपडिया[स्स्] गच्छेज्जा, णो तेसिं भीओ उम्मग्गं चेव गच्छेज्जा जाव स्माहीए। ततो संजयामेव 88 गामाणुगामं दूइज्जेज्जा । / (सू.130) स भिक्षुर्गामान्तरं गच्छन् यधन्तराले गां - वृषभं व्यालं - दर्पित प्रतिपथे पश्येत्, तथा सिंह व्याघ्रं यावच्चित्रकं तदपत्यं वा व्यालं क्रूरं दृष्ट्वा च तद्भयान्नैवोन्मार्गेण गच्छेत्, न च गहनादिकमनुप्रविशेत्, नापि वृक्षादिकमारोहेत्, न चोदकं प्रविशेत्, नापि शरणमभिकाङक्षेत्, म अपि त्वल्पोत्सुकोऽविमनस्कः संयत एव गच्छेत्, एतच्च गच्छनिर्गतैर्विधेयं, गच्छान्तर्गतास्तु व्यालादि prihrntypi। 'se'-tasya भिक्षोआमान्तराले गच्छतः 'विहं' ति अटवीप्रायो दीर्घो मार्गो भवेत्, तत्र च आमोषकाः- चौराः उपकरणप्रतिज्ञया उपकरणार्थिनः समागच्छेयुः, न तद्भयादुन्मार्गगमनादि कुर्यात् । / 130 ॥ से भिक्खू वा 2 गामाणुगामं दूइज्जमाणे अंतरा से आमोसगा संपडिया[''] गच्छेज्जा, ते णं आमोसगा एवं वदेज्जा48 आउसंतो समणा ! आहर एवं वत्थं वा 4 देहि, णिक्खिवाहि, तंणो देज्जा, णिक्खिवेज्जा, णो वंदिय जाएज्जा, णो अंजलिं 48 ॥ 14 ॥
Page #182
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ कट्टु जाएज्जा, णो कलुणपडियाए जाएज्जा, धम्मियाए जायणाए जाएज्जा, तुसिणीयभावेण वा [ उवेहेज्जा] / ते णं आमोसगा सयं करणिज्जं ति कट्टु अक्कोसंति वा जाव उवद्दवेंति वा, वत्थं वा 4 अच्छिंदेज्ज वा जाव परिट्ठवेज्ज वा, तं णो गामसंसारियं कुज्जा, णो रायसंसारियं कुज्जा, णो परं उवसंकमित्तु बूया- आउसंतो गाहावती ! एते खलु आमोसगा उवकरणपडियाए सयं करणिज्जं ति कट्टु अक्कोसंति वा जाव परिट्ठवेंति वा । एतप्पगारं मणं वा वई vA No purato ing विहरेज्जा । अप्पुस्सुए जाव समाहीए ततो संजयामेव गामाणुगामं दूइज्जेज्जा । एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वट्ठेहिं समिते सहिते सदा जएज्जासि त्ति बेमि ॥ (सू. 131) ॥ श्रीईर्येषणाध्ययनं तृतीयं समाप्तम् ॥ स भिक्षुग्रमान्तरं गच्छन् यदि स्तेनैरूपकरणं याच्येत तत्तेषां न समर्पयेत्, बलाद्गृह्णतां भूमौ निक्षिपेत् न च चौरगृहीतमुपकरणं वन्दित्वा दीनं वा वदित्वा पुनर्याचेत, अपि तु धर्मकथनपूर्वकं गच्छान्तर्गतो याचेत तूष्णीभावेन वोपेक्षेत । ते पुनःस्तेनाः स्वकरणीयमितिकृत्वैतत्कुर्युः - तद्यथा - आक्रोशन्ति वाचा, ताडयन्ति दण्डेन, यावज्जीवितात्त्याजयन्ति, वस्त्रादिकं वाऽऽच्छिन्धुर्यावत्तत्रैव प्रतिष्ठापयेयुः त्यजेयुः तच्च तेषामेवं चेष्टितं न ग्रामे संसारणीयं कथनीयं नापि राजकुलादौ नापि परंगृहस्थमुपसंक्रम्य चौरचेष्टितं कथयेत्, नाप्येवंप्रकारं मनो वाचं वा संकल्प्यान्यत्र गच्छेत् । ॥ 2/1/3/3 ॥ / / 142 / /
Page #183
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ ॥ 2/1/4/1 ॥ एतत्तस्य भिक्षोः सामयमिति ॥ 131 / / ॥ इति श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालङ्कारश्रीजिनहंससूरिविचितायां श्रीआचाराङ्गप्रदीपिकायां द्वितीये श्रुतस्कन्धे प्रथमायां चूलिकायां तृतीयमीर्यैषणाध्ययनं समाप्तम् ॥ (॥अथ् चतुर्थं भाषाजातमध्ययनम् ॥ ) उक्तं तृतीयमध्ययनं, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने पिण्ड-वसत्यर्थं गमनविधिरुक्तः, तत्र च, गतेन पथि वा यादृग्भूतं वाच्यं [ न वाच्यं] वा, तेन सम्बन्धेनायातस्यास्य भाषाजाताध्ययनस्योद्देशार्थाधिकारमाह तत्र प्रथमोद्देशके षोडशविधवचनविभागः, एवंभूतं भाषणीयं नैवंभूतमिति vyAvaya'te 1 / द्वितीयोद्देशके क्रोधाघुत्पत्तिर्यथा न भवति तथा भाषितव्यम् 2 / साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् - से भिक्खू वा 2 इमाई वयिआयाराई सोच्चा णिसम्मा इमाई अणायाराई अणायरियपुव्वाइं जाणेज्जा-जे कोहा वा वायं विउंजंति, जे माणा वा वायं विउंजंति, जे मायाए वा वायं विउंजंति, जे लोभा वा वायं विउंजंति, जाणतो वा फरुसं वदंति, अजाणतो वा फरुसं वयंति । सव्वं चेयं सावज्जं वज्जेज्जा विवेगमायाए-धुवं चेय जाणेज्जा, अधुवं चेयं जाणेज्जा,88 असणं वा 4 लभिय, णो लभिय, भुंजिय, णो भुंजिय, अदुवा आगतो अदुवा णो आगतो, अदुवा एति, अदुवा णो एति, TR ॥ 143 ॥
Page #184
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ अदुवा एहिति, अदुवा णो एहिति, एत्थ वि आगते, एत्थ वि णो आगते, एत्थ वि एति, एत्थ वि णो एति, एत्थ वि एहिति, एत्थ विणो एहिति । अणुवीय णिट्ठाभासी समिताए संजते भासं भासेज्जा, तं जहा- एगवयणं 1, दुवयणं 2, बहुवयणं 3, इत्थीवयणं 4, पुरिसवयणं 5, णपुंसगवयणं 6, अज्झत्थवयणं 7, उवणीयवयणं 8, अवणीयवयणं 9, उवणीत अवणीतवयणं 10, अवणीतौवणीतवयणं 11, तीयवयणं 12, पडुप्पण्णवयणं 13, अणागयवयणं 14, पच्चक्खवयणं 15, परोक्खवयणं 16 / से एगवणं वदिस्सामीति एगवयणं वदेज्जा, जाव परोक्खवयणं वदिस्सामीति परोक्खवयणं वदेज्जा । इत्थी वेय पुम वेय णपुंसग वेय, एवं वा चेयं, अण्णं वा चेयं, अणुवीयि णिट्ठाभासी समियाए संजते भासं भासेज्जा । इच्चेयाई आयतणाई उवातिकम्म अह भिक्खू जाणेज्जा चत्तारि भासज्जायाई, तं जहा सच्चमेगं पढमं भासजातं, बीयं मोसं, ततियं सच्चामोसं, जं णेव सच्चं णेव मोसं णेव सच्चामोसं असच्चामोसं णाम तं चउत्थं भासज्जातं । से बेमि-जेय अतीता जे य पडुप्पण्णा जे य अणागया अरहंता भगवंतो सव्वे ते एताणि चेव चत्तारि भासज्जाताई भासिंसु वा भाति वा भासिस्संति वा, पण्णविंसु वा 3 / सवाईचणं एयाणि अचित्ताणि वण्णमंताणि गंधमंताणि रसमंताणि फासमंताणि चयोवचइयाई विप्परिणामधम्माई, 1 ॥ 2/1/4/1 ॥ / / 144 / /
Page #185
--------------------------------------------------------------------------
________________ 28 भवंति त्ति अक्खाताई॥ (सू. 132) ॥ श्रीआचाराङ्ग स भावभिक्षुः इमान् - इत्यन्तःकरणनिष्पन्नान्, समनन्तरं वक्ष्यमाणान् वाच्याचारा वागाचारा:- वाग्व्यापारास्तान् श्रुत्वा, तथा 44 ॥ 2/1/4/1 प्रदीपिका ॥ निशम्य-ज्ञात्वा भाषासमित्या भाषां भाषेत । तत्र याद्दग्भूता भाषा न भाषितव्या तत्तावदर्शयति-'इमाइं अणायाराईति इमान् वक्ष्यमाणान् र अनाचारान् - साधूनामभाषणयोग्यान् पूर्वसाधुभिरनाचीर्णपूर्वान् साधुर्जानीयात्, तद्यथा-ये केचन क्रोधाद्वाचं 'viuMjaMti'vividhaM व्यापारयन्तिभाषन्ते यथा चौरस्त्वं दासस्त्वमित्यादि, तथा मानेन भाषन्ते यथोत्तमजातिरहं हीनस्त्वमित्यादि, तथा मायया यथा ग्लानोऽहमपरसन्देशक वा सावद्यकं केनचिदुपायेन कथयित्वा मिथ्यादुष्कृतं करोति सहसा ममैतदायातम्, तथा लोभेनाहमनेनोक्तेनातः किञ्चिल्लप्स्य इति तथा कस्यचिद्दोषं जानानास्तद्दोषोद्धट्टनेन परुषं वदन्ति अजानाना वा, सर्व चैतत्क्रोधादिवचनं सहावद्येन-पापेन-गर्येण वा वर्तत इति सावा तद्वर्जयेत् विवेकमादाय, विवेकिना भूत्वा सावचं वचनं वर्जनीयं, तथा केनचित् साधुना जल्पता नैव सावधारणं वचो वक्तव्यं यथा ध्रुवमेतत् - निश्चितं वृष्ट्यादिकं भविष्यतीत्येवं जानीयाद् अध्रुवं वा जानीयात् । तथा कथञ्चित् साधुं भिक्षार्थं प्रविष्टं ज्ञातिकुलं वा गतं - 4. चिरयन्तमुद्दिश्यापरे साधव एवं ब्रवीरन् यथा-भुक्ष्महे वयं स तत्राशनादिकं लब्ध्वैव समागमिष्यति, यदि वा ध्रियते तदर्थं किञ्चित् 88 48 नैवासौ तस्माल्लब्धलाभः समागमिष्यति, एवं तत्रैव भुक्त्वाऽभुक्त्वा वा समागमिष्यतीति सावधारणं न वक्तव्यं अथवैवंभूता सावधारणां 28 वाचं न ब्रूयाद् यथाऽऽगतः कश्चिद्राजादिनो वा समागतः तथाऽऽगच्छति न वा समागच्छति एवं समागमिष्यति न वा, एवमत्र पत्तनमठादावपि - भूतादिकालत्रयं योज्यं, यमर्थं सम्यग् न जानीयात्तदेवमेवैतदिति न ब्रूयादिति भावार्थः । 1भुज्महे - बृ. / 2 अथ चैवंभूताम् बृ. /
Page #186
--------------------------------------------------------------------------
________________ ___सामान्येन सर्वत्रगः साधोरयमुपदेशो, यथा- अनुविचिन्त्य-विचार्य सम्यग्निश्चित्यातिशयेन श्रुतोपदेशेन वा प्रयोजने सति निष्ठाभाषी-88 ॥ श्रीआचाराङ्ग 88 म सावधारणभाषी सन् समित्या-भाषासमित्या षोडशवचनविधिज्ञो भाषां भाषेत । याद्दग्भूता च भाषा भाषितव्या तां षोडशवचनविधिगतां न 3 ॥ 2/1/4/1 ॥ प्रदीपिका ॥ दर्शयति- तद्यथा एकवचनं-वृक्षः 1, द्विवचनं-वृक्षौ 2, बहुवचनं-वृक्षाः 3, स्त्रीवचनं-वीणा-कन्यादि 4, पुंवचनं-घटः पट इत्यादि 5, नपुंसकवचनं-पीठं देवकुलम् 6, अध्यात्मवचनं- हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसा पतितम् 7, उपनीतवचनं-प्रशंसावचनं यथा रूपवती स्त्री 8, ॥ 146 ॥ 1 तवचनं-प्रतीतं prshN-मु.|
Page #187
--------------------------------------------------------------------------
________________ तद्विपर्ययेणापनीतवचनं यथेयं रूपहीनेति 9, ॥ श्रीआचाराङ्ग 88 उपनीतापनीतवचनं-कश्चिद् गुणः प्रशस्यः कश्चिन्निन्द्यो, यथा रूपवती स्त्री किन्त्वसद्वृत्ता 10, / ॥ 2/1/4/1 // प्रदीपिका । / अपनीतोपनीतवचनम् - अरूपवती स्त्री किन्तु सद्वृत्ता 11, अतीतवचनम् - कृतवान् 12, वर्तमानवचनं - करोति 13, अनागतवचनं - करिष्यति 14, प्रत्यक्षवचनम् - एष देवदत्तः 15, परोक्षवचनं-स देवदत्तः 16 इत्येतानि षोडश वचनानि । अमीषां च स भिक्षुरेकार्थविवक्षायामेकवचनमेव ब्रूयाद् यावत् परोक्षवचनविवक्षायां परोक्षवचनमेव ब्रूयात् । तथा स्त्र्यादिके द्दष्टे 4.0 स्त्र्यवेषा पुरुषो वा नपुंसकं वा एवमेवैतदन्यद्वैतत्, एवम् अनुविचिन्त्य-निश्चित्य निष्ठाभाषी सन् समित्या' संयत एव भाषां भाषेत । ॥ 14 ॥ 1SI स्यात् s-बृ।
Page #188
--------------------------------------------------------------------------
________________ // 2/1/4/1 // 28 इत्येतानि पूर्वोक्तानि भाषागतानि वक्ष्यमाणानि वा आयतनानि-दोषस्थानानि उपातिक्रम्य-अतिलघ्य भाषां भाषेत [अथ] स 28 आचाक भिक्षुर्जानीयात् चत्वारि भाषाजातानि-चतस्त्रो भाषाः, तद्यथा-सत्यमेकं प्रथमं भाषावचनं यथार्थम्-अवितथं, तद्यथा-गौ गौरेवाऽश्वो । प्र्दीपिका॥ 'श्व एव 1, एतद्विपरीता तु मृषा द्वितीया, यथा - गौरश्वोऽश्वो गौः 2, तृतीया भाषा सत्यामृषा, यत्र किञ्चित्सत्यं किञ्चिन्मृषा,* यथाऽश्वेन यान्तं देवदत्तमुष्ट्रेण यातीत्यभिदधाति 3, चतुर्थी भाषा योच्यमाना न सत्या नापि मृषा नापि सत्यामृषा आमन्त्रण्याज्ञापनादिका साऽत्रासत्यामृषेति 4 / से बेमी' ति सोऽहं यदेतद्ब्रवीमि तत्सर्वैरेव तीर्थकृद्भिरतीतानागतवर्तमानैर्भाषितं भाष्यते च, अपि चैतानि भाषाद्रव्याण्यचित्तानि वर्णगन्धरसस्पर्शवन्ति चयोपचयिकानि विविधपरिणामधर्माणि भवन्तीति, एवमाख्यातं तीर्थकृद्भिरिति । / 132 ॥ साम्प्रतं शब्दस्य कृतकत्वाविष्करणायाह से भिक्खू वा 2 से जं पुण जाणिजा-पुव्वं भासा अभासा, भासिजमाणी भासा भासा, भासासमयवीइकंतं च णं भासिता भासा अभासा। से भिक्खू वा 2 जा य भासा सच्चा जा य भासा मोसा जा य भासा सच्चामोसा जा य भासा असच्चामोसा तहप्पगारं भासं सावजं सकिरियं कक्कसं कडुयं णिटुरं फरुसं अण्हयकरि छेयणकरि भेयणकरिं परितावणकरिं उद्दवणकरिं भूतोवधातियं ॥ 148 ॥ 281 म्न्त्र्न्नाज्ञ्या-बृ।
Page #189
--------------------------------------------------------------------------
________________ अभिकंख णो भासेजा। / / श्रीआचाराङ्ग से भिक्खू वा 2 जा य भासा सच्चा सुहुमा जा य भासा असच्चामोसा तहप्पगारं भासं असावजं अकिरियं जाव्88॥2/1/4/1॥ प्र्दीपिका॥ न अभूतोवघातियं अभिकंख भासेजा ॥ (सू.133)| ह स भिक्षूरेवंभूतं शब्दं जानीयात् तद्यथा भाषाद्रव्यवर्गणानां वाग्योगनिस्सरणात् पूर्वं - प्रागभाषा भाष्यमाणैव वाग्योगेन निसृज्यमानैव र भाषा भाषाद्रव्याणि भाषा भवति, तदनेन ताल्वोष्ठादिव्यापारेण प्रागसतः शब्दस्य निष्पादनात् स्फुटमेव कृतकत्वमावेदितं, मृत्पिण्डे दण्डचक्रादिनेव घटस्य, सा चोच्चरितप्रध्वंसित्वाच्छब्दानां भाषणोत्तरकालमप्यभाषेव, यथा कपालावस्थायां घटोऽघट, अनेन प्रागभावप्रध्वंसाभावौ shbdsyaaveditau| 88 इदानीं चतसृणां भाषाणामभाषणीयामाह - स भिक्षुर्यां पुनरेवं जानीयात्, तद्यथा सत्यां 1 मृषां 2 सत्यामृषाम्, असत्यामृषां 4, तत्र 8.3 मृषा सत्यामृषा च साधूनां तावन्न वाच्या, सत्यापि या कर्कशादिगुणोपेता सा न वाच्या, तां दर्शयति सहावद्येन वर्तते सावद्या तां सत्यामपि मन भाषेत, सह क्रियया अनर्थदण्डप्रवृत्तिलक्षणया वर्तत इति सक्रिया तां, ककर्णी - दर्पिताक्षरां" कटुकां-चित्तोद्वेगकारिणी, निष्ठुरां हक्काप्रधानां, परुषां-मर्मोद्धट्टनपरां', 'aNhayakari'ti कर्माश्रवकरीम् एवं छेदनभेदनकरी यावदपद्रवणकरीमित्येवमादिकां भूतोपघातिनीम् 4. अभीकाक्ष्य-मनसा पर्यालोच्य सत्यामपि न भास्सेत्। अथ भाषणीयामाह-स भिक्षुर्यां पुनरेवं जानीयात्, तद्यथा-या च भाषा सत्या सूक्ष्मा-कुशाग्रीयया बुद्ध्या पर्यालोच्यमाना मृषाऽपि ॥ 149 ॥ 1 रेवंकृतम् - पा। 2 मृत्पिण्डम् - पा। 3 सा वोच्चरि - बृ । 4 अर्थदण्ड - bR । 5 kshaa-crvitaakss-paa| 6 marmoddhATana-bU /
Page #190
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ सत्या भवति यथा सत्यपि मृगदर्शने लुब्धकारदेरपलापः, या चाऽसत्यामृषा आमन्त्रण्याज्ञापनादिका तां तथाप्रकारां भाषामसावद्यामक्रियां यावदभूतोपघातिनीं मनसा पूर्वम् अभिकाङ्क्ष्य पर्यालोच्य सर्वदा साधुर्भाषां भाषेत । / 133 / / भिक्खू वा 2 आमंतेमाणे आमंतिते वा अपडिसुणेमाणे णो एवं वदेज्जा - होले ति वा, गोले ति वा, वसुले ति वा, कुपखेति वा, घडदासे ति वा, साणे ति वा, तेणे ति वा, चारिए ति वा, मायी ति वा, मुसावादी ति वा, इतियाई तुमं, इतियाई ते जणगा वा । एतप्पगारं भासं सावज्जं सकिरियं जाव अभिकख णो भासेजा। भिक्खू वा 2 पु आमंतेमाणे आमंतिते वा अपडिसुणेमाणे एवं वदेज्जा अमुगे ति वा, आउसो ति वा, आउसंतारो ति वा, सावकेति वा, उवासगे ति वा, धम्मिए ति वा, धम्मपिए ति वा । एतप्पगारं भासं असावज्जं जाव अभूतोवघातियं अभिकख भासेजा । से भिक्खू वा 2 इत्थी आमंतेमाणो आमंतिते य अपडिसुणेमाणी णो एवं वदेज्जा - होली ति वा, गोली ति वा, इत्थिगमेणं तव्वं । से भिक्खू वा 2 इत्थी आमंतेमाणे आमंतिते य अपडिसुणेमाणी एवं वदेज्जा आउसो ति वा, भगिणी ति वा, भगवती ति वा, भोती इ वा, उवासिए ति वा, साविगे ति वा, धम्मिए ति वा, धम्मपिए ति वा । एतप्पगारं भासं असावजं जाव अभिकं भासेजा ॥ (सू. 134 ) ॥ 2/1/4/1 / / / 150 / /
Page #191
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ ॥ 2/1/4/1 ॥ स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वाऽर्धश्रृण्वन्तं नैवं भाषेत, तद्यथा-होल इति वा गोल इति वा, एतौ च देशान्तरेऽवज्ञासंसूचकौ, 'वसुलेऽत्ति वृषलः कुपक्षः- कुत्सितान्वयः घटदास इति वा श्वेति वा स्तेन इति वा मृषावादीति वा, इत्येतानि-अनन्तरोक्तानि त्वमसि तव जनकौ वा-मातापितरावेतानीति, एवंप्रकारां भाषां यावन्न भाषेत । एतद्विपर्ययेण भाषितव्यमाह-स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वाऽश्रृणवन्तमेवं ब्रूयाद् यथाऽमुक इति वा आयुष्मन्निति वा तथा श्रावकः! धर्मप्रिय ! इत्यादिकां भाषां भाषेत । एवं स्त्रियमधिकृत्य सूत्रद्वयमाह-'से भिक्खू' त्ति सुगमम् । / 134 ॥ से भिक्खू वा 2 णो एवं वदेजा-णभंदेवे ति वा, गजदेवे ति वा, विजुदेवे ति वा, पवुट्ठदेवे ति वा, णिवुट्ठदेवे ति वा, 42 पडतु वा वासं मा वा पडतु, णिप्पजतु वा सासं मा वा णिप्पजतु, विभातु वा रयणी मा वा विभातु, उदेउ वा सूरिए मा वा 83 उदेउ, सो वा राया जयतु मा वा जयतु । णो एयप्पगारं भासं भासेजा पण्णवं । से भिक्खू वा 2 अंतलिक्खे ति वा, गुज्झाणुचरिते ति वा, समुच्छिते वा, णिवइए वा पओए, वदेज वा वुट्ठबलाहगे 48 त्ति। एयं खलु भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वटेहिं सहिएहि सया जएजासि त्ति बेमि ॥ (सू.135) ॥ 151 ॥
Page #192
--------------------------------------------------------------------------
________________ ||shriibhaassaajaataadhyynsy प्रथमोद्देशकः स्माप्त्ः। / / श्रीआचाराङ्ग स भिक्षुरेवंभूतामसंयतभाषां न वदेत्, तद्यथा-नभोदेव इति वा गर्जति देव इति वा तथा विधुदेवः प्रवृष्टो देवः निवृष्टो देवः, एवं पततु द्र 8.8 ॥ 2/1/4/2 // दीपिका व र्ष' मा वा, निष्पद्यतां शस्यं मेति वा, विभातु रजनी मेति वा, उदेतु सूर्यो मा वा, जयत्वसौ राजा मा वेति, एवंप्रकारां देवादिकां भाषां न भास्सेत्। कारणजाते तु प्रज्ञावान् संयतभाषयाऽन्तरीक्षमित्यादिकया भाषेत । एतत्तस्य भिक्षोः सामग्र्यम् । / 135 ॥ ॥ श्रीभाषाजाताध्ययनस्य प्रथमोद्देशकप्रदीपिका स्माप्ता॥ ॥shriibhaassaajaataadhyyne dvitiiyoddeshkH|| प्रथमो देशके वाच्यावाच्यवाक्य विशेषोऽभिहितः, द्वितीयेऽपि स एव(वि)शेषभूतोऽभिधीयते, इत्यने न सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - से भिक्खू वा 2 जहा वेगतियाई रूवाई पासेजा तहा वि ताई णो एवं वदेजा, तं जहा-गंडी गंडी ति वा, कुट्ठी कुट्ठी ति भवा, जाव महुमेहणी ति वा, हत्थच्छिण्णं हत्थच्छिण्णे ति वा, एवं पादच्छिण्णे ति वा, कण्णच्छिण्णे ति वा, नक्कच्छिण्णे तिम ॥ 152 ॥ 11 व्र्स्सा-बृ।
Page #193
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ वा, उट्ठच्छिण्णे ति वा । जे yAva'NNe तहप्पगारा तहप्पगाराहिं भासाहिं बुइया 2 कुप्पंति माणवा ते यावि तहप्पगारा तहप्पगारांहि भासाहिं अभिकंख णो भासेजा तहप्पगारं भासं असावजं जाव भासेजा । से भिक्खू वा 2 जहा वेगतियाई रुवाई पासेज्जा तहा वि ताई एवं वदेजा, तंजहा ओयंसी ओयंसी ति वा, तेयंसी तेयंसी ति वा, वच्वंसि वच्वंसि ति वा, जसंसी जसंसी ति वा, अभिरूवं अभिरूवे ति वा, पडिरूवं पडिरूवे ति वा, पासादियं पासादिए ति वा, दरिसणिज्जं दरिसणीए ति वा । जे yAva'NNe तहप्पगारा एयप्पगाराहिं भासाहिं बुइया 2 णो कुप्पंति माणवा ते यावि तहप्पगारा एतप्पगाराहिं भासाहिं अभिकख भासेजा । से भिक्खू वा 2 जहा वेगतियाई रुवाई पासेजा, तंजहा वप्पाणि वा जाव गिहाणि वा तहा वि ताई णो एवं वदेजा, तं जहा - सुकडे ति वा, सुड्डु कडे ति वा, साहुकडे इ वा, कल्लाणं ति वा, करणिजे इ वा । एयप्पगारं भासं सावजं जाव णो भासेजा । सेभिक्खू वा 2 हा वेगैयाई रुवाई पासेज्जा, तंजहा - वप्पाणि वा जाव गिहाणि वा तहा वि ताई एवं वदेजा, तंजहा-आरंभकडे ति वा, सावज्जकंडे ति वा, पयत्तकडे ति वा, पासातीयं पासादिए ति वा, दरिसणियं दरिसणीए ति वा, अभिरूवं अभिरूवे ति वा, पडिरूवं पडिरूवे ति वा । एतप्पगारं भासं असावज्जं जाव भासेजा । / (सू. 136) भिक्षुर्यद्यपि 'एगतियाइ~' ति कानिचिद्रूपाणि गण्डीपदकुष्ट्यादीनि पश्येत् तथाप्येतानि स्वनामग्राहं तद्विशेषेण विशिष्टानि नोच्चारयेत्, ॥ 2/1/4/2 ॥ // 153 //
Page #194
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ गण्डमस्यास्तीति गण्डी यदिवोच्छूनगुल्फपादः स गण्डीत्येवं न व्याहर्त्तव्यः, कुष्ठ्यपि न कुष्ठीति व्याहर्त्तव्यः, एवमपरव्याधिविशिष्टो न व्याहर्त्तव्यो यावन्मधु [मेहीति मधु ] वर्णमूत्रानवरतप्रश्रावी', अत्र यावत्शब्देन धूताध्ययनोक्ता व्याधिविशेषा ज्ञेयाः, एवं छिन्नहस्तपादनासिकाकर्णौष्ठादयः, तथाऽन्ये च तथाप्रकारा काणकुण्टादयः, तद्विशेषणविशिष्टाभिर्वाग्भिरुक्ताः कुप्यन्ति मानवाः तांस्तथाप्रकाराभिर्वाग्भिराकाक्ष्य नो भाषेत । यथा च भाषेत तथाऽऽह-स भिक्षुर्यद्यपि गण्डीपदादिव्याधिग्रस्तं पश्येत्तथापि तस्य यः कश्चिद्विशिष्टो गुण ओजस्तेज इत्यादिकस्तमुद्दिश्य सति कारणे वदेत्, केशववत् कृष्णश्वशुक्लदन्तगुणोद्धट्टनवद्गुणग्राही भवेत् । स भिक्षुर्यद्यप्येतानि रूपाणि पश्येत्तद्यथा - वप्राः प्राकारा यावद्गृहाणि, तथाऽप्येतानि नैवं वदेत्, तद्यथा-सुकृतमेतत्, सुष्ठु कृतमेतत् साधु-शोभनं कल्याणमेतत्, कर्त्तव्यमेवैतदेवंविधं भवद्विधानामिति, एवंप्रकारामन्यामपि भाषामधिकरणानुमोदनात् नो भाषेत । पुनर्भाषणीयामाह - स भिक्षुर्वप्रादिकं दृष्ट्वाऽपि तदुद्देशेन न किञ्चिद्ब्रूयात्, प्रयोजने सत्येवं संयतभाषया ब्रूयात्, तद्यथामहारम्भकृतमेतत् सावद्यकृतमेतत् प्रयत्नकृतमेतत्, एवं प्रसादनीयादिकां भाषामसावद्यां भाषेत ॥ 136 ॥ सेभिक्खू वा 2 असणं वा 4 उवक्खडियं पेहाए तहा वि तं णो एवं वदेजा, तंजहा सुकडे ति वा, सुठुकडे ति वा, साहुकडे ति वा, कल्लाणे ति वा, करणिजे ति वा । एतप्पगारं भासं सावजं जाव णो भासेजा। 1 मधुमेहनोऽनवरत पा. हे । 2 केशवकृष्ण-बृ । ॥ 2/1/4/2 ॥ / / 154 / /
Page #195
--------------------------------------------------------------------------
________________ // 2/1/4/2 // से भिक्खू वा 2 असणं वा 4 उवक्खडियं पेहाए एवं वदेजा, तंजहा-आरंभकडे ति वा, सावजकडे ति वा, पयत्तकडे । / श्रीआचाराङ्ग हूति वा, भद्दयं भद्दए ति वा, ऊसडं ऊसडे ति वा, रसियं रसिए ति वा, मणुण्णं मणुण्णे ति वा, एतप्पगारं भासं असावजं । प्रदीपिका ॥ जाव भासेजा। (सू.137) अशनादिगतप्रतिषेधविधिसूत्रद्वयमपि सुगमं, नवरं 'UsaDa'tti उच्छ्रितं वर्णगन्धाधुपेतम् । / 137 / / से भिक्खू वा 2 मणुस्सं वा गोणं वा महिसं वा मिगं वा पसुं वा पक्खिं वा सरीसिवं वा जलयरं वा सत्तं परिवूढकाये पेहाए णो एवं वदेजा थुल्ले ति वा, पमेतिले ति वा, वट्टे ति वा, वज्झे ति वा, पादिमे ति वा । एतप्पगारं भासं सावजं जाव णो 4-0 भासेज्जा। 48 88 से भिक्खू वा 2 मणुस्सं वा जाव जलयरं वा सत्तं परिवूढकाय पेहाए एवं वदेजा-परिवूढकाए ति वा, उवचितकाए ti8.3 48 वा, थिरसंघयणे ति वा, चित्तमंस-सोणिते ति वा, बहुपडिपुण्णइंदिए ति वा । एयप्पगारं भासं असावजं जाव भासेजा। से भिक्खू वा 2 विरूवरूवाओ गाओ पेहाए णो एवं वदेजा, तंजहा.-गाओ दोज्झा ति वा, दम्मा ति वा गोरहगा, म वाहिमा ति वा, रहजोग्गाति वा । एतप्पगारं भासं सावजं जाव णो भासेजा। से भिक्खू वा 2 विरूवरूवाओ गाओ पेहाए एवं वदेजा, तंजहा-जुवंगवे ति वा, धेणू ति वा, रसवती ति वा, महव्वए ॥ 155 ॥ 1 उत्कृतम् - पा।
Page #196
--------------------------------------------------------------------------
________________ p4 8 तिवा, संवहणे ति वा । एयप्पगारं भासं असावजं जाव अभिकंख भासेजा। ॥ श्रीआचाराङ्ग से भिक्खू वा 2 तहेव गंतुमुजाणाई पव्वयाई वणाणि वा रक्खा महल्ला पेहाए णो एवं वदेजा, त्ण्झा-पासाय्जोग्गा44॥2/1/4/2॥ प्रदीपिका । / हु तिवा, तोरणजोग्गा ति वा, गिहजोग्गा ति वा, फलिहजोग्गा ति वा, अग्गलजोग्गा ति वा, णावाजोग्गा तिवा, उद्ग्दोन्निजोगा। ति वा, पीढ-चंगबेर-जंगल-कुलिय-जंतलट्ठी-णाभि-गंडी-आसणजोग्गा ति वा, सयण-जाण-उवस्सयजोग्गा ति वा । एतप्पगारं भासं सावजं जाव णो भासेजा। से भिक्खू वा 2 बहुसंभूता वणफला पेहाए तहा वि ते णो एवं वदेजा, तं जहा-पक्काई वा, पायखजाई वा, 88 वेलोतियाई वा, टालाई वा, वेहियाई वा । एतप्पगारं भासं सावजं जाव णो भासेजा। से भिक्खू वा 2 बहुसंभूया वणफला पेहाए एवं वदेजा, तंजहा-असंथडा ति वा, बहुणिव्वट्टमफला ति वा बहुसंभूया पति वा, भूतरूवा ति वा । एतप्पगारं भासं असावजं जाव भासेजा। 8 से भिक्खू वा 2 बहुसंभूतातो ओसधीतो पेहाए तहा वि ताओ णो एवं वदेजा, तंजहा-पक्का ति वा, णीलिया ति वा, 78 म छवीया ति वा, लाइमा ति वा, भजिमा ति वा, बहुखजा ति वा । एतप्पगारं भासं सावजं जाव णो भासेजा। से भिक्खू वा 2 बहुसंभूताओ ओसहीओ पेहाए तहा वि एवं वदेजा, तंजहा-रूढा ति वा, बहुसंभूया ति वा, थिरा तिम वा, ऊसढा ति वा, गम्भिया ति वा, पसूया ति वा, ससारा ति वा । एतप्पगारं भासं असावजं जाव भासेजा। (सू.138) ॥ 156 ॥
Page #197
--------------------------------------------------------------------------
________________ 48 स भिक्षुर्गवादिकं-परिवृद्धकायं प्रेक्ष्य नैतद्वदेत्, तद्यथा-स्थूलोऽयं तथा वृत्तस्तथा वध्यो वहनयोग्यो वा, एवं पचनयोग्यो देवदत्तादेः 88 ॥ श्रीआचाराङ्ग88 पातनयोग्यो वेति, एवमादिकामन्यामप्येवंप्रकारां सावद्यां भाषां नो भाषेत । / / 2/1/4/2 ॥ प्रदीपिका ॥ भाषणविधिमाह-स भिक्षुर्गवादिकं परिवृद्धकायं प्रेक्ष्यैवं वदेत्, तद्यथा-परिवृद्धकायोऽयमित्यादि सुगमम् । स भिक्षुः विरूपरूपाः नाना(प्रकारा) गाः समीक्ष्य नैतद्वदेत्, तद्यथा-दोहनयोग्या एता गावो गोदोहनकालो वा वर्त्तते, तथा दम्यःदमनयोग्योऽयं गोरहकः-कल्होटकः, एवं वाहनयोग्यो रथयोग्यो वेति, एवंप्रकारां सावद्यां भाषां नो भाषेत । सति कारणे भाषणविधिमाह-स भिक्षुर्नानाप्रकारा गाः प्रेक्ष्य प्रयोजने सत्येवं ब्रूयात्, तद्यथा 'जुवंगवे' त्ति युवाऽयं गौः धेनुरिति वा रसवतीति वा, तथा महढ्ययो संवहन इति, एवंप्रकारामसावद्यां भाषां भाषेत । स भिक्षुरुद्यानादिकं गत्वा महतो वृक्षान् प्रेक्ष्य नैवं वदेत्, तद्यथा - प्रासादादियोग्या अमी वृक्षा इति, एवमादिकां सावद्यां भाषां नो भास्सेत्। ___ यत्तु वदेत्तथाह स भिक्षुस्तथैवोद्यानादिकं गत्वैवं वदेत्, तद्यथा - जातिमन्तः-सुजातय इति, एवमादिकां भाषामसावद्यां संयत एव 48 भाषेत । 8 स भिक्षुः संभूतानि वृक्षफलानि प्रेक्ष्य नैव वदेत्, तद्यथा-एतानि फलानि पक्वानि-पाकप्राप्तानि, तथा पाकखाद्यानि-बद्धास्थीनि8 11 देव्तादेः-पा। 2 तदाह-बृ । ॥ 157 ॥
Page #198
--------------------------------------------------------------------------
________________ गर्ताप्रक्षेपकोद्रवपलालादिना विपच्य भक्षणयोग्यानि, तथा वेलोचितानि-पाकातिशया तो] ग्रहणकालोचितानि, अतः परं कालं न विषहन्ति, ॥ श्रीआचाराङ्ग 80 टालानि-अबद्धास्थीनि कोमलानि, तथा द्वैधिकानि-पेशीसंपादनेन द्वैधीभावकरणयोग्यानीति, एवमादिकां फलगतां सावद्यां भाषां नो म्ह "48 ॥ 2/1/4/2 // प्रदीपिका ॥ भास्सेत्। यदभिधानीयं तदाह-स भिक्षुर्बहुसम्भूतफलानाम्रान् प्रेक्ष्यैवं वदेत्, तद्यथा-असमर्थाः अतिभरेण न शक्नुवन्ति फलानि धारयितुमेतेन पक्वार्थ उक्तः, तथा बहुनिवर्तितफलाः-बहूनि निर्वर्त्तितानि फलानि येषु ते तथा, एतेन पाकखाद्यार्थ' उक्तः, तथा बहुसम्भूताः-बहूनि । संभूतानि पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, भूतरूपाः-भूतानि रूपाण्यबद्धास्थीनि कोमलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षितः, एवंभूता एते आमाः, आमग्रहणं प्रधानोपलक्षणं, एवंभूतामनवद्यां भाषां भाषेत । स भिक्षुर्बहुसम्भूता ओषधीर्वीक्ष्य नैतद्वदेत्, तद्यथा-पक्का, नीलाः, छविमत्यः, 'लाइमा' लाजायोग्या रोपणयोग्या वा, 'भजिमा पचनयोग्या भञ्जनयोग्या वा, 'बहुखजा' बहुभक्ष्याः पृथक्करणयोग्या वेति, एवंप्रकारां सावद्या भाषां नो भास्सेत्। यथा च भाषेत तदाह-स भिक्षुर्बहुसंभूता ओषधीः प्रेक्ष्यैतब्रूयात्, तद्यथा-रूढा इत्येवमादिकामसावद्यां भाषां भाषेत ॥ 138 ॥ से भिक्खू वा 2 जहा वेगतियाई सद्दाइं सुणेजा तहा वि ताई णो एवं वदेजा, तंजहा-सुसद्दे ति वा, दुसद्दे ति एतप्पगारं भासं सावजं जाव णो भासेजा। ॥ 158 ॥ 1न भक्षार्थ:-पा मु । न भक्तार्थ:-हे । 2 पाकाद्र्थ्ः-पा।
Page #199
--------------------------------------------------------------------------
________________ // 2/1/4/2 // से भिक्खू वा 2 जहा वेगैयाई सद्दाइं सुणेजा तहा वि ताई एवं वदेजा, तंजहा-सुसई सुसद्दे ति वा, दुसदं दुसद्दे ति वा 8 ॥shriiaacaaraanggaaetppgaarN भासं असावजं जाव भासेजा। प्रदीपिका ॥ एवं रूवाइं किण्हे ति वा 5, गंधाई सुब्भिगंधे ति वा 2, रसाई तित्ताणि वा 5, फासाइं कक्खडाणि ति वा 8 ॥ (सू.139) स भिक्षुर्यद्यप्येतान् शब्दान् श्रृणुयात् तथाऽपि नैवं वदेत्, तद्यथा-शोभनः शब्दोऽशोभनो वा, माङ्गलिको-['माङ्गलिको] वा, इत्ययं न व्याह्र्त्त्व्य्ः। विपरीतं त्वाह-यथाऽवस्थितशब्दप्रज्ञापनादिषये एतद्वदेत्, तद्यथा-'सुसद्देति शोभनशब्दं शोभनमेव ब्रूयाद्, अशोभनं 1 tvshobhnmiti। / 'एवं रूवाईति सुगमम् ॥ 139 / / से भिक्खू वा 2 वंता कोहं च माणं च मायं लोभं च अणुवीयि पिट्ठाभासी निसम्मभासी अतुरियभासी विवेगभासी समियाए संजते भासं भासेजा। एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वढेहिं समिएहिं सया जएजासि त्ति बेमि ॥ (सू.140) ॥ 159 ॥
Page #200
--------------------------------------------------------------------------
________________ // श्रीभाषाजातं चतुर्थमध्ययनं समाप्तम् ॥ ॥ श्रीआचाराङ्ग स भिक्षुः क्रोधादिकं वान्त्यैवंभूतो भवेत्, तद्यथा-अनुविचिन्त्य निष्ठाभाषी निशम्यभाषी अत्वरितभाषी विवेकभाषी भाषासमित्युपेतो , pt8.3॥2/1/5/1|| प्रदीपिका ॥ म भाषां भास्सेत्। एतत्तस्य भिक्षोः सामग्यमिति ॥ 140 ॥ ॥ इति श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालङ्कारश्रीजिनहंससूरिविरचितायां श्रीआचाराङ्गप्रदीपिकायां द्वितीये श्रुतस्कन्धे प्रथमायां चूलिकायां चतुर्थं भाषाजाताख्यमध्ययनं समाप्तम् । ॥अथ् पञ्चमं वस्त्रषणाऽध्ययनम् ॥ चतुर्थाध्ययनानन्तरं पञ्चमं समारभ्यते, इहानन्तराध्ययने भाषासमितिः प्रतिपादिता, तदनन्तरमेषणासमितिर्भवतीति सा वस्त्रगता 88 प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्य वस्त्रैषणाध्ययनस्योद्देशार्थादिकारमाह तत्र प्रथमोद्देशके वस्त्रग्रहणविधिः प्रतिपादितः 1 / द्वितीये तु धरणविधिः 2 / साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् - ॥ 160 ॥
Page #201
--------------------------------------------------------------------------
________________ से भिक्खू वा 2 अभिकंखेजा वत्थं एसित्तए । से जं पुण वत्थं जाणेजा, तंजहा-जंगियं वा भंगियं वा साणयं वा ॥ श्रीआचाराङ्ग184 पोत्तगं वा खोमियं वा तूलकडं वा, तहप्पगारं वत्थं जे णिग्गंथे तरुणे जुगवं बलवं अप्पायंके थिरसंघयणें से एगं वत्थं वह 44 ॥ 2/1/5/1 प्रदीपिका ॥ धारेजा, No bitiyN। जाणिग्गंथी सा चत्तारि संघाडीओ धारेजा-एगं दोहत्थवित्थारं, दो तिहत्थवित्थाराओ, एगं चौहत्थवित्थारं । तहप्पगारेहिं 1 40 वत्थेहिं असंविजमाणेहिं अह पच्छा एगमेगं स्ण्सीवेजा॥ (सू.141) स भिक्षुरभिकाङ्केद्वस्त्रमन्वेष्टुं तत्र यत्पुनरेवंभूतं वस्त्रं जानीयात्, तद्यथा-'jaMgiya'ti जङ्गमोष्ट्राचूर्णानिष्पन्नं, 'bhaMgiya'ti 40 88 नानाभङ्गिकविकलेन्द्रियलालानिष्पत्रं, 'साणयंति सणवल्कलनिष्पन्नं, 'पोत्तगं' ताडयादिपत्रसङ्घातनिष्पन्नं, 'खोमियं' कार्पाशिकं, 88 'तूलकडं' अर्कादितूलनिष्पन्नम्, एवं तथाप्रकारमन्यदपि वस्त्रं धारयेत् । येन साधुना यावन्ति धारणीयानि तदर्शयति-तत्र यस्तरुणो 0 निर्ग्रन्थः- साधुर्योवने वर्त्तते बलवान् - समर्थः, अल्पातङ्कः- अरोगी, स्थिरसंहननः-दृढकायो दृढधृतिश्च, स एवंभूतः साधुरेकं वस्त्रंप्रावरणं त्वक्त्राणार्थं धारयेत् नो द्वितीयं, यदपरमाचार्यादिकृते बिभर्ति तस्य स्वयं परिभोगं न कुरुते, यः पुनर्बालो दुर्बलो वृद्धोऽल्पसंहननः स यथासमाधि व्यादिकमपि धारयेत्, जिनकल्पिकस्तु यथाप्रतिज्ञमेव धारयेन्न त्त्राऽप्वादोऽस्ति। 4.3 या पुनर्निर्ग्रन्थी सा चतस्रः संघाटिका धारयेत्, तद्यथा- एकां द्विहस्तपरिमाणां यां प्रतिश्रये तिष्ठन्ती प्रावृणोति, अपरां 8. 28 बहिर्भूमिगमनावसरे, अपरां चतुर्हस्तविस्तरां समवसरणादौ सर्वशरीरप्रच्छादिकां प्रावृणोति, तस्या यथाकृताया अलाभे अथ पश्चादेकमेकेन । / 161 ॥ म सार्धं सीव्येत् ॥ 141 ॥
Page #202
--------------------------------------------------------------------------
________________ / / श्रीआचाराङ्ग प्र्दीपिका॥ से भिक्खू वा 2 परं अद्धजोयणमेराए वत्थपडियाए नो अभिसंधारेजा ग्म्न्नाए। (सू.142) स भिक्षुर्वस्त्रार्थमर्धयोजनात्परतो गमनाय मनो न विदध्यात् । / 142 / / से भिक्खू वा 2 से जं पुण वत्थं जाणेजा अस्सिंपडियाए एगं साहम्मियं समुद्दिस्स पाणाई जहा पिंडेसणाए भाणियव्वं, 0 एवं बहवे साहम्मिया, एगं साहम्मिणी, बहवे साहम्मिणीओ, बहवे समण-माहण तहेव पुरिसंतरकडं जधा पिंडेसणाए । / / 2/1/5/1 ॥ म (सू.143) सूत्रद्वयमाधाकर्मिकोद्देशेनन पिण्डैषणावन्नेयम् । / 143 / / साम्प्रतमुत्तरगुणानधिकृत्याह से भिक्खू वा 2 से जं पुण वत्थं जाणेज्जा अस्संजते भिक्खुपडियाए कीतं वा धोयं वा रत्तं वा घटुं वा मटुं वा संमढे वा संपधूमियं वा, तहप्पगारं वत्थं अपुरिसंतरकडं जाव णो पडिगाहेजा । अह पुणेवं जाणेजा पुरिसंतरकडं जाव प्द्दिगाहेजा। 3.6 (सू.144) साधुप्रतिज्ञया-साधुमुद्दिश्य गृहस्थेन क्रीतधौतादिकं वस्त्रमपुरुषान्तरकृतं न प्रतिगृह्णीयात्, पुरुषान्तरस्वीकृतं तु गृह्णीयादिति पिण्डार्थः । 4 ॥ 144 ॥ / / 162 //
Page #203
--------------------------------------------------------------------------
________________ // 2/1/5/1 // अपि च 'से' इत्यादि॥ श्रीआचाराङ्ग से भिक्खू वा 2 से जाइं पुण वत्थाई जाणेजा विरूवरूववाई महद्धणमोल्लाई, तंजहा-आईणगाणि वा सहिणाणि वा 88 प्रदीपिका ॥ म्ह सहिणकल्लाणाणि वा आयाणि वा कायाणि वा खोमियाणि वा दुगुल्लाणि वा पट्टाणि वा मलयाणि वा पत्तुण्णाणि वा अंसुयाणि वा चीणंसुयाणि वा देसरागाणि वा अमिलाणि वा गजलाणि वा फालियाणि वा कोयवाणि वा कंबलगाणि वा पावाराणि वा, अण्णतराणि वा तहप्पगाराई वत्थाई महद्धणमोल्लाई लाभे संते णो प्द्दिगाहेजा। 4-0 से भिक्खू वा 2 से जं पुण आईणपाउरणाणि वत्थाणि जाणेजा, तंजहा-उद्वाणि वा पेसाणि वा पेसलेसाणि वा 4-0 किण्हमिगाईणगाणि वा णीलमिगाईणगाणि वा गोरमिगाईणगाणि वा कणगाणि वा कणगकंताणि वा कणगपट्टाणि वा कणगखइयाणि वा कणगफुसियाणि वा वग्याणि वा विवग्याणि वा आभरणाणि वा आभरणविचित्ताणि वा अण्णतराणि वा तहप्पगाराई आईणपाउरणाणि वत्थाणि लाभे संते णो पडिगाहेजा ॥ (सू.145) स भिक्षुर्यानि पुनर्महाधनमूल्यानि जानीयात्, तद्यथा-आजिनानि वा-मूषकादिचर्मनिष्पन्नानि, श्लक्ष्णानि, सूक्ष्माणि च तानि वर्णच्छव्यादिभिश्च कल्याणानि-शोभनानि वा सूक्ष्मकल्याणानि, 'आयाणि' त्ति क्वचिद्देशविशेषेऽजाः सूक्ष्मरोमवत्यो भवन्ति तत्पक्ष्मनिष्पन्नानि आजकानि भवन्ति, तथा क्वचिद्देशे इन्द्रनीलवर्णः कर्पासो भवति तेन निष्पन्नानि कायकानि, क्षौमिक-सामान्यकाआसिकं, दुकूलं गौडविषयविशिष्टकार्पासिकं, पट्टसूत्रनिष्पन्नानि पट्टानि, मलयानि-मलयजसूत्रोत्पन्नानि, 'pattuNNANi'tti वल्कलतन्तुनिष्पन्नम्, अंशुक48 1 वा-पा। ॥ 163 ॥
Page #204
--------------------------------------------------------------------------
________________ ||shriiaacaaraangg प्रदीपिका ॥ चीनांशुकादीनि नाननादेशेषु प्रसिध्धाभिधानानि तानि च महार्घमूल्यानीति कृत्वा ऐहिकामुष्मिकापायभयाल्लाभे सति प्रतिगृह्णीयात् । स भिक्षुर्यानि पुनरेवंभूतानि अजिननिष्पन्नानि प्रावरणीयानि-वस्त्राणि जानीयात्, तद्यथा-'udANi'tti उद्रा:-सिन्धुविषये मत्स्याः ,88 ॥ 2/1/5/1 / / तत्सूक्ष्मचर्मनिष्पन्नानि उद्राणि, 'pesANi'tti सिन्धु विषय एव सूक्ष्मचर्माणः पशवः, तच्चर्म निष्पन्नानि, 'पेसले sANi'tti, तच्चर्मसूक्ष्मपक्ष्मनिष्पन्नानि, कृष्णनीलगौरमृगाजिनानि- प्रतीतानि, कनकानि च-इति कनकरसच्छुरितानि, कनकस्येव कान्तिर्येषां तानि कनककान्तीनि' आभरणानि आभरणप्रधानानि, आभरणविचित्राणि- गिरिविडकादिविभूषितानि अन्यानि तथाप्रकाराण्याजिनप्रावरणानि लाभे सति न प्रतिगृह्णीयात् । / 145 / / साम्प्रतं वस्त्रग्रहणाभिग्रहविशेषमाहइच्चेयाई आययणाई उवातिकम्म अह भिक्खू जाणेजा चौहिं पडिमाहिं वत्थं एसित्ते। (1) तत्थ खलु इमा पढमा पडिमा-से भिक्खू वा 2 उद्दिसिय 2 वत्थं जाएजा, तंजहा-जंगियं वा भंगियं वा साणयं वा 88 : पोत्तगं वा खोमियं वा तूलकडं वा, तहप्पगारं वत्थं सयं वा णं जाएजा परो वा से देजा, फासुयं एसणिजं लाभे संते जाव प्द्दिगाहेजा। ॥ 164 ॥ 441कान्तानि-पा।
Page #205
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ CICICE एगेग् (2) अहावरा दोच्चा पडिमा से भिक्खू वा 2 पेहाए 2 वत्थं जाएज्जा, तंजहा गाहावती वा जाव कम्मकरी वा, से पुव्वामेव आलोएजा आउसो ति वा भइणी ति वा दाहिसि मे एत्तो अण्णतरं वत्थं ? तहप्पगारं वत्थं सयं वा णं जाएजा परो वा से देजा, फासूयं एसणिज्जं लाभे संते जाव पडिगाहेजा । दोच्चा पडिमा । (3) अहावरा तच्चा पडिमा से भिक्खू वा 2 सेजं पुण वत्थं जाणेजा, तंजहा- अंतरिज्जगं वा उत्तरिज्जगं वा, तहप्पगारं वत्थं सयं वा णं जाएजा परो वा से दिजा, फासूयं जाव पडिगाहेजा । तच्चा पडिमा । (4) अहावरा चउत्था पडिमा से भिक्खू वा 2 उज्झियधम्मियं वत्थं जाएजा जं ca'NNe बहवे समण माहण-अतिहिकिवण - वणीमगा णावकंखंति, तहप्पगारं उज्झियधम्मियं वत्थं सयं वा णं जाएजा परो वा से देज्जा, फासूयं जाव पडिगाहेजा । चउत्था पडिमा । इच्वेताणं चउण्हं पडिमाणं जहा पिंडेसणाए । सियाणं एताए एसणाए एसमाणं परो वदेज्जा आउसंतो समणा ! एजाहि तुमं मासेण वा दसरातेण वा पंचरातेण वा सुए वा सुयतराए वा, तो ते वयं आउसो ! अण्णतरं वत्थं दासामो। एतप्पगारं णिग्घोसं सोच्चा निसम्मा से पुव्वामेव आलोजा आउसो ! ति वा, भगिणी ! ति वा, णो खलु मे कप्पति एतप्पगारे संगारवयणे पडिसुणेत्तए, अभिकंखसि मे दाउं इदाणिमेव दलयाहि । ॥ 2/1/5/1 ॥ // 165 //
Page #206
--------------------------------------------------------------------------
________________ // 2/1/5/1 // 18 से णेवं वदंतं परो वदेजा-आउसंतो समणा ! अणुगच्छाहि, तो ते वयं अण्णतरं वत्थं दासामो । से पुव्वामेव 88 ॥ श्रीआचाराक आलोएजा-आउसो ! ति वा, भइणी ! ति वा, णो खलु मे कप्पति एयप्पगारे संगारवयणे पडिसुणेत्तए, अभिकंखसि मे दाउं 90 4 प्रदीपिका । / इयाणिमेव द्ल्याहि। से सेवं वदंतं परो णेत्ता वदेजा-आउसो ! ति वा, भगिणी ! ति वा, आहरेतं वत्थं समणस्स दासामो, अवियाई, वयं पच्छा वि अप्पणो सयट्ठाए पाणाई भूताई जीवाई सत्ताई समारंभ समुद्दिस्स जाव चेतेस्सामो । एतप्पगारं निग्धोसं सोच्चा निसम्मा तहप्पगारं वत्थं अफासुयं जाव णो प्द्दिगाहेजा। सिया णं परो णेत्ता वदेजा-आउसो ! ति वा, भइणी ! ति वा, आहर एयं वत्थं सिणाणेण वा जाव आघंसित्ता वा PR पघंसित्ता वा समणस्स णं दासामो । एतप्पगारं निग्घोसं सोच्चा निसम्मा से पुव्वामेव आलोएजा-आउसो ! ति वा, भइणी! ति वा, मा एतं तुमं वत्थं सिणाणेण वा जाव पघंसाहि वा, अभिकंखसि मे दातुं एमेव दलयाहि । से सेवं वदंतस्स परो सिणाणेण वा जाव पघंसित्ता [वा ?] द्लेजा। तहप्पगारं वत्थं अफासुयं जाव णो प्द्दिगाहेजा। से णं परो णेत्ता वदेजा-आउसो ! ति वा, भइणी ! ति वा, आहर एयं वत्थं सीओदगवियडेण वा उसिणोदगवियडेण 4) वा उच्छोलित्ता वा पच्छोलित्ता वा समणस्स णं दासामो। एयप्पगारं निग्योसं, तहेव, नवरं मा एयं तुमं वत्थं सीओदगवियडेण 4.0 वा उसिणोदगवियडेण वा उच्छोलेहि वा पधोवेहि वा। अभिकंखसि मे दातुं सेसं तहेव जाव णो प्द्दिगाहेजा। ॥ 166 ॥
Page #207
--------------------------------------------------------------------------
________________ // 2/1/5/1 // से णं परो णेत्ता वदेजा-आउसो ! ति वा, भइणी ! ति वा, आहरेतं वत्थं कंदाणि वा जाव हरियाणि वा विसोधेत्ता पूर श्रीमान समणस्स णं दासामो । एतप्पगारं णिग्धोसं सोच्चा निसम्मा जाव भइणी ! ति वा, मा एताणि तम कंदाणि वा जाव हरियाणि . प्र्दीपिका॥ विसोहेहि, णो खलु मे कप्पति एयप्पगारे वत्थे प्द्दिगाहित्ते। से सेवं वदंतस्स परो सिणाणेण वा जाव पघंसित्ता [वा ?] कंदाणि वा जाव विसोहेत्ता दलएज्जा । तहप्पगारं वत्थं अफासुयं जाव णो प्द्दिगाहेजा। से णं परो णेत्ता वदेजा-आउसो ! ति वा, भइणी ! ति वा, आहर एयं वत्थं सीओदगवियडेण वा उसिणोदगवियडेण 88 वा उच्छेलित्ता वा पच्छोलित्ता वा समणस्स णं दासामो । एयप्पगारं निग्योसं, तहेव, नवरं मा एयं तुमं वत्थं सीओदगवियडेण 88 8 वा उसिणोदगवियडेण वा उच्छोलेहि वा पधोवेहि वा। अभिकंखसि मे दातुं सेसं तहेव जाव णो प्द्दिगाहेजा। से णं परो णेत्ता वदेजा-आउसो ! ति वा, भइणी ! ति वा, आहरेतं वत्थं कंदाणि वा जाव हरियाणि वा विसोधेत्ता हू समणस्स णं दासामो । एतप्पगारं णिग्घोसं सोच्चा निसम्मा जाव भइणी ! ति वा, मा एताणि तुमं कंदाणि वा जाव हरियाणि विसोहेहि, णो खलु मे कप्पति एयप्पगारे वत्थे प्द्दिगाहित्ते। से सेवं वदंतस्स परो कंदाणि वा जाव विसोहेत्ता द्लेजा। तहप्पगारं वत्थं अफासुयं जाव णो प्द्दिगाहेजा। सिया से परो णेत्ता वत्थं निसिरेजा, से पुव्वामेव आलोएजा-आउसो ! ति वा, भइणी ! ति वा, तुमं चेव णं संतियं 2 ॥ 167 ॥
Page #208
--------------------------------------------------------------------------
________________ / / श्रीआचाराङ्ग प्रदीपिका ॥ ॥ 2/1/5/1 ॥ वत्थं अंतोअंतेण पडिलेहिस्सामि । केवली बूया-आयाणमेयं । वत्थंते ओबद्धं सिया कुंडले वा गुणे वा हिरण्णे वा सुवण्णे म्ह वा मणी वा जाव रतणावली वा पाणे वा बीए वा हरिते वा। ___ अह भिक्खूणं पुव्वोवदिट्ठा 4 जं पुव्वामेव वत्थं अंतोअंतेण पडिलेहेजा ॥ (सू.146) इत्येतानि पूर्वोक्तानि वक्ष्यमाणानि वाऽऽयतनान्यतिक्रम्याथ भिक्षुश्चतसृभिः प्रतिमाभिः- वक्ष्यमाणैरभिग्रहविशेषैर्वस्त्रमन्वेष्टुं । जानीयात्। तद्यथा उद्दिष्टं-प्राक् संकल्पितं वस्त्रं याचिष्ये, प्रथमा प्रतिमा 1 / तथा प्रेक्षितं-दृष्टं सद् वस्त्रं याचिष्ये नापरमिति द्वितीया प्रतिमा 2 / तथा अन्तरपरिभोगेन (उत्तरीयपरिभोगेन) वा शय्यातरेण परिभुक्तप्रायं वस्त्रं ग्रहीष्यामीति तृतीया 3 / तथा तदेवोत्सृष्टधार्मिकं ग्रहीष्यामीति चतुर्थी 4 / इति सूत्रचतुष्टयसमुदायार्थः । आसां चतसृणां प्रतिमानां शेषो विधिः पिण्डैषणावन्नेयः । स्यात्-कदाचित् एतया-वस्त्रैषणया वस्त्रमन्वेषयन्तं साधु परो वदेद्, यथा-आयुष्यमन् ! श्रमण ! त्वं मासादौ गते समागच्छ, ॥ 168 ॥ 1मन्वेषन्तम् - पा।
Page #209
--------------------------------------------------------------------------
________________ 44 // 2/1/5/1 ऋ ततोऽहं वस्त्रादिकं दास्यामि, इत्येवं तस्य न श्रृणुयात्, शेषं सुगमं, यावदिदानीमेव ददस्वेति । ॥ श्रीआचाराङ्ग 98 एवं वदन्तं साधु परो ब्रयाद्, यथा-अनुगच्छ तावत्पुनः स्तोकवेलायां समागताय दास्यामि, इत्येतदपि न प्रतिश्रृणुयाद्, वदेच्चेदानीमेव प्रदीपिका ॥ ददस्व । ___ तमेवं पुनरपि वदन्तं साधुं परो-गृहस्थो नेताऽपरं भगिन्यादिकमाहूय वदेद् - आनयैतद् वस्त्रं, येन श्रमणाय दीयते, वयं पुनरात्मार्थं 9 भूतोपमर्दैनापरं करिष्याम इति, एतत्प्रकारं वस्त्रं पश्चात्कर्मभयाल्लाभे सति न प्रतिगृह्णीयात् । / स्यात्पर एवं वदेद्, यथा-स्नानादिना सुगन्धिद्रव्येणाघर्षणादिकां क्रियां कृत्वा दास्यामि, तदेतन्निशम्य प्रतिषेधः विदध्यात्, अथ प्रतिषिद्धोऽप्येवं कुर्यात् ततो न प्रतिगृह्णीयात् । उदकधावनसूत्रं सुग्म्म्। स परो वदेद्याचितः सन् यथा कन्दादीनि वस्त्रादपनीय दास्यामीति, अत्रापि निषेधादि पूर्ववत् । स्यात् परो याचितः सन् कदाचिद्वस्त्रं निसृजेत् - दद्यात्, तं च ददमानमेवं ब्रूयाद्, यथा-त्वदीयमेवाहं वस्त्रमन्तोपान्तेन प्रत्युपेक्षितं 8.8 गृह्णीयाद्, यतः केवली ब्रूयात् - कर्मोपादानमेतत्, किमिति ? यतस्तत्र किञ्चित्कुण्डलादिकमाभरणजातं बद्धं भवेत् सचित्तं वा किञ्चिद् 88 8 भवेत्, अतः साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यद्वस्त्रं प्रत्युपेक्ष्य गृह्णीयात् । / 146 / / 1न प्रिगृह्न्नी-पा। ॥ 169 ॥
Page #210
--------------------------------------------------------------------------
________________ से भिक्खू वा 2 से जं पुण वत्थं जाणेजा सांडं जाव ससंताणयं तहप्पगारं वत्थं अफासुयं जाव णो प्द्दिगाहेजा। ॥ श्रीआचाराङ्ग 98 से भिक्खू वा 2 से जं पुण वत्थं जाणेजा अप्पंडं जाव संताणगं अणलं अथिरं अधुर्व अधारणिजं रोइजंतं ण रुच्वति, 88 ॥ 2/1/5/1 // प्रदीपिका ॥ म्ह तहप्पगारं वत्थे अफासुयं जाव णो प्द्दिगाहेजा। से भिक्खू वा 2 से जं पुण वत्थं जाणेजा अप्पंडं जाव संताणयं अलं थिरं धुवं धारणिजं रोइजंतं रुञ्चति, तहप्पगारं वत्थं फासुयं जाव प्द्दिगाहेजा। से भिक्खू वा 2 णो णवए मे वत्थे' त्ति कटु णो बहुदेसिएण सिणाणेण वा जाव पघंसेज वा। से भिक्खू वा 2 'णो णवए मे वत्थेऽत्ति कटु णो बहुदेसिएण सीओदगवियडेण वा उसिणोदगवियडेण वा जाव पधोएज वा। क से भिक्खू वा 2'दुन्भिगंधे मे वत्थेऽत्ति कटु णो बहुदेसिएण सिणाणेण वा तहेव सीतोदगवियडेण वा उसिणोदगवियडेण 40 वा आलावो॥ (सू.147) स भिक्षुर्यत्पुनः साण्डादिकं वस्त्रं जानीयात् तन्न प्रतिगृह्णीयात् । स भिक्षुर्यत्पुनरेवंभूतं वस्त्रं जानीयात्, तद्यथा-अल्पाण्डं यावदल्पसन्तानकं किन्तु अनलम् अभीष्टकार्यासमर्थं हीनत्वात्, तथा 1 ॥ 170 ॥
Page #211
--------------------------------------------------------------------------
________________ // 2/1/5/1 // प्र्दीपिका॥ GR 88 अस्थिरं-जीर्णम् अध्रुवं-स्वल्पकालानुज्ञापनात्, अधारणीयम्-अप्रशस्तप्रदेशखञ्जनादिकलङ्काङ्कितत्वात्, तथा चोक्तम् - ॥ श्रीआचाराङ्ग 1"चतारि देविया भागा दोय भागा य मान्नुसा। आसुरा य दुवे भागा, majjhe vatthassa rkkhso||1|| 2 devesu uttamo लाभो, माणुसेसु अमज्झिमो । आसुरेसु अ गेलण्णं, मरणं जाण रक्खसे ॥ 2 ॥ (बृहत्कल्प भाष्य 2833/2834, निशीथ भाष्य पू 088/पू. 89, प्रव. सारो. 852-853) तदेवंभूतमप्रायोग्यं रोच्यमानं-दीयमानमपि दात्रा न रोचते, साधवे न कल्पते । स भिक्षुर्यत्पुनरेवंभूतं वस्त्रमनलादिचतुष्पदविशुद्धं जानीयात्, तच्च लाभे सति गृह्णीयात् । स भिक्षुः नवम् - अभिनवं वस्त्रं मम नास्तीति कृत्वा ततः बहुदेश्येन-ईषद्बहुना स्नानादिकेन-सुगंधिद्रव्येणाघृष्य प्रघृष्य वा नो 28 शोभनत्वमापादयेत् । स भिक्षुः नवं वस्त्रं मम नास्तीति कृत्वा ततस्तस्यैव नो-नैव शीतोदकेन बहुदेश्येन धावनादि कुर्यात्। . स भिक्षुर्यद्यपि मलोपचितत्वाद्दुर्गन्धि वस्त्रं स्यात्तथाऽपि तदपनयनार्थं सुगन्धिद्रव्योदकादिना नो धावनादि कुर्याद् गच्छनिर्गतः, ॥ 171 ॥ 51 देविएसुत्तमो-बृ । 2 चत्वारो दैविका भागा, द्वौ च भागौ च मानुजौ। आसुरौ च द्वौ भागौ, मध्ये वस्त्रस्य राक्षसौ ॥ 1 ॥ देवेषूत्तमो लाभो, मानुष्ययोश्च म्ध्य्म्ः। आसुरयोश्च ग्लानत्वं, मरणं जानीहि राक्षसे ॥ 2 ॥ 3 बहुशो n-पा।
Page #212
--------------------------------------------------------------------------
________________ / / श्रीआचाराङ्ग प्रदीपिका ॥ ॥ 2/1/5/1 ॥ तदन्तर्गतस्तु यतनया प्रासुकोदकादिना लोकोपघातसंसक्तिभयात् मलापनयनं कुर्यादपि ॥ 147 / / धौतस्य प्रतापनविधिमाह 1. से भिक्खू वा 2 अभिकंखेज वत्थं आतावेत्तए वा पयावेत्तए वा, तहप्पगारं वत्थं णो अणंतरहिताए पुढवीए णो TR ससणिध्धाए जाव संताणाए आतावेज वा पयावेज वा। से भिक्खू वा 2 अभिकंखेजा वत्थं आतावेत्तए वा पयावेत्तए वा, तहप्पगारं वत्थं थूणंसि वा गिहेलुगंसि वा उसुयालंसि वा कामजलंसि वा अण्णयरे वा तहप्पगारे अंतलिक्खजाते दुब्बद्धे दुण्णिक्खित्ते अणिकंपे चलाचले णो आतावेज वा पयावेज वा। से भिक्खू वा 2 अभिकंखेजा वत्थं आतावेत्तए वा पयावेत्तए वा, तहप्पगारं वत्थं कुलियंसि वा भित्तिसि वा सिलंसि वा लेलुंसि वा अण्णतरे वा तहप्पगारे अंतलिक्खजाते जाव णो आतावेज वा पयावेज वा। से भिक्खू वा 2 अभिकंखेज वत्थं आतावेत्तए वा पयावेत्तए वा, तहप्पगारं वत्थं खंधंसि वा मंचंसि वा मालंसि वा 8 पासायंसि वा हम्मियतलंसि वा अण्णतरे वा तहप्पगारे अंतलिक्खजाते जाव णो आतावेज वा पयावेज वा। ___ से तमादाए एगंतमवक्कमेजा, 2 [त्ता] अहे झामथंडिल्लंसि वा जाव अण्णतरंसि वा तहप्पगारंसि थंडिल्लंसि पडिलेहिय 24 पमजिय 2 ततो संजयामेव वत्थं आतावेज वा पयावेज वा। ॥ 172 ॥
Page #213
--------------------------------------------------------------------------
________________ / / 2/1/5/1 // एतं खलु तस्स भिक्खुस्स वा 2 सामग्गियं जं सव्वटेहिं सहितेहिं सदा जएजासि त्ति बेमि ॥ (सू.148) ॥ श्रीआचाराङ्ग 98 ॥shriivstressnnaadhyynsy प्रथमोद्देशकः स्माप्त्ः॥ प्रदीपिका ॥ स भिक्षुरव्यवहितायां भूमौ वस्त्रं नातापयेत् । स भिक्षुर्यद्यभिकाङ्क्षद्वस्त्रमातापयितुं ततः स्थूणादौ चलाचले स्थूणादिवस्त्रपतनभयानातापयेत्, तत्र गिहेलुकः- उम्बरः, 'उसुयालं' उदूखलं, कामजलं-स्नानपीठम् । स भिक्षुर्भित्तिशिलादौ पतनादिभयाद्वस्त्रं नातापयेत् । स भिक्षुः स्कन्धमञ्चकप्रासादादावन्तरिक्षजाते वस्त्रं पतनादिभयादेव नातापयेत् । यथा चातापयेत्तथाह-'से तमायाएऽत्ति स भिक्षुस्तद्वस्त्रमादाय स्थण्डिलादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणादिना तत आतापनादिकं कुर्यादिति। एतत्तस्य भिक्षोः सामग्यमिति । / 148 ॥ ॥shriivstraissnnaadhyynsy प्रथमोद्देशकप्रदीपिका स्माप्ता। ॥ 173 ॥
Page #214
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ 88 ॥shriivstraissnnaadhyyne dvitiiyoddeshkH|| इह प्रथमोद्देशके वस्त्रग्रहणविधिरभिहितः, द्वितीयोद्देशके धरणविधिरभिधीयते, अनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - 44 ॥ 2/1/5/2 // 8 से भिक्खू वा 2 अहेसणिजाई वत्थाई जाएजा, अहापरिग्गहियाई वत्थाई धारेजा, णो धोएजा, णो रएजा, णो 78 म धोतरत्ताई वत्थाई धारेजा, अपलिउंचमाणे गामंतरेसु, ओम्चेलिए। एतं खलु वत्थधारिस्स सामग्गियं । से भिक्खू वा 2 गाहावतिकुलं पिंडवायपडियाए पविसिउकामे सव्वं चीवरमायाए गाहावतिकुलं पिंडवातपडियाए म निक्खमेज वा पविसेज वा, एवं बहिया विहारभूमि वा गामाणुगाम वा दूइजेजा। अह पुणेवं जाणेजा तिव्वदेसियं वा वासं वासमाणं पेहाए, जहा पिंडेसणाए, णवरं सव्वं चीवरमायाए । / (सू.149) स भिक्षुः यथैषणीयानि-अपरिकर्माणि वस्त्राणि याचेत यथापरिगृहीतानि धारयेत्, न तत्र किञ्चित्कुर्यात्, तद्यथा-न तद्वस्त्रं गृहीतं सत् प्रक्षालयेत् नापि रञ्जयेत् तथा [नापि] बाकुशिकतया धौतरक्तानि धारयेत्, तथाभूतानि न गृह्णीयात्, तथाभूताधौतारक्तवस्त्रधारी च ग्रामान्तरं गच्छन् 'अपलिउंचमाणेऽत्ति अगोपयन् सुखेनैव गच्छेद्, यतोऽसौ अवमचेलिक:-असारवस्त्रधारी । एतत्तस्य भिक्षोर्वस्त्रधारिणः सामञ्यं - संपूर्णो भिक्षुभावः यदेवंभूतवस्त्रधारणम्, एतच्च सूत्रं जिनकल्पिकापेक्षं, वस्त्रधारित्वविशेषणाद् गच्छान्तर्गतेऽपि चाऽविरुद्धम् । 'से' इत्यादिसूत्रं पिण्डैषणावन्नेयं, नवरं तत्र सर्वमुपधिम्, अत्र तु सर्वं चीवरमादायेति विशेषः । / 149 / / ॥ 174 / / 1ग्रामान्तरे - बृ|2 धारी वा - पा। 3'पि वाऽवि-पा. /
Page #215
--------------------------------------------------------------------------
________________ 8 // 2/1/5/2 // इदानीं प्रातिहारिकोफ्त्व्स्त्र्विधिम्धिकृत्याः॥ श्रीआचाराङ्ग से एगतिओ मुहत्तगं 2 पाडिहारियं वत्थं जाएजा जाव एगाहेण वा दुयाहेण वा तियाहेण वा चउयाहेण वा पंचाहेण वा प्रदीपिका ॥ विप्पवसिय 2 उवागच्छेजा, तहप्पगारं वत्थं णो अप्पणा गेण्हेजा, नो अन्नमन्नस्स देजा, नो पामिच्चं कुजा, प्रो वत्थेण वत्थपरिणामं करेजा, णो परं उवसंकमित्ता एवं वदेजा आउसंतो समणा ! अभिकंखसि वत्थं धारित्तए वा परिहरित्तए वा? थिरं वा णं संतं णो पलिछिंदिय 2 परिट्ठवेजा, तहप्पगारं वत्थं ससंधियं तस्स चेव निसिरेजा, नो णं सातिजेजा। से एगतिओ एयप्पगारं निग्धोसं सोच्चा निसम्मा जे भयंतारो तहप्पगाराणि वत्थाणि ससंधियाणि मुहत्तगं 2 जाव एगाहेण वा दुयाहेण वा तियाहेण वा चउयाहेण वा पंचाहेण वा विप्पवसिय 2 उवागच्छंति, तहप्पगाराणि वत्थाणि नो 2 अप्पणा गिण्हंति, नो अन्नमन्नस्स दलयंति, तं चेव जाव नो साइजंति, बहुवयणेण भाणियव्वं, से हंता अहमवि मुहुत्तं । पाडिहारियं वत्थं जाइत्ता जाव एगाहेण वा दुयाहेण वा तियाहेण वा चउयाहेण वा पंचाहेण वा विप्पवसिय 2 उवागच्छिस्सामि, - अवियाई एतं ममेव सिया, माइट्ठाणं संफासे, णो एवं करेजा ॥ (सू.150) स कश्चित्साधुरपरं साधु मुहूर्तादिकालोद्देशेन प्रातिहारिकं वस्त्रं याचेत, याचित्वा चैकाक्येव ग्रामान्तरादौ गतः, तत्र चासावेकाहं S यावत्पञ्चाहं वोषित्वाऽऽगतः, तस्य चैकाकित्वात्स्वपतो वस्त्रमुपहतं, तच्च तथाविधं वस्त्रं समर्पयतोऽपि वस्त्रस्वामी न गृह्णीयात्, नापि 28 गृहीत्वाऽन्यस्मै दद्यात्, नाऽप्युच्छिन्नं दद्याद्, यथा गृहाणेदं त्वं, पुनः कतिभिरहोभिर्ममान्यद्दद्याः, नापि तदैव वस्त्रेण परिवर्तयेन्, न चापरं मसाधुमुपसंक्रम्यैतद्वदेत्, तद्यथा-आयुष्यमन् ! श्रमण ! अभिकाशसि-इच्छस्येवंभूतं वस्त्रं धारयितुं परिभोक्तुं वा ? यदि पुनरेकाकी 2 8 ॥ 175 ॥
Page #216
--------------------------------------------------------------------------
________________ श्रीआचारा प्रदीपिका ॥ m ॥ 2/1/5/2 // कश्चिद्गच्छेत्तस्य च तदुपहतं वस्त्रं समर्पयेत्, [न] स्थिरं-दृढं सत् परिच्छिन्द्य [2' खण्डशः [2] कृत्वा परिष्ठापयेत्, तथाप्रकारं वस्त्रं ससंधियं' उपहतं स्वतो वस्त्रस्वामी नास्वादयेत्-न परिभुञ्जीत, अपि तु तस्यैवोपहन्तुः समर्पयेत्, अन्यस्य वैकाकिनो गन्तुः स्म्र्प्येत्। तू बहुवचनसूत्रं सुगमम् । स-भिक्षुरेकः कश्चिदेवं साध्वाचारमवगम्य ततोऽहमपि प्रातिहारिकं वस्त्रं मुहूर्तादिकालमुद्दिश्य द्र याचित्वाऽन्यत्रैकाहादिना वासेनोपहनिष्यामि, ततस्तद्वस्त्रं ममैव भविष्यतीत्येवं मातृस्थानं न संस्पृशेत्, न चैतत्कुर्यात् ॥ 150 ॥ से भिक्खू वा 2 णो वण्णमंताई वत्थाई विवण्णाई करेजा, विवण्णाई वण्णमंताई ण करेजा, अण्णं वा वत्थं लभिस्सामि त्ति कटु नो अण्णमण्णस्स देजा, नो पामिच्चं कुज्जा, नो वत्थेण वत्थपरिणामं करेजा, नो परं उवसंकमित्तु एवं वदेजा-आउसंतो समणा ! अभिकंखसि वत्थं धारित्तए वा परिहरित्तए वा? थिरं वा णं संतं णो पलिछिंदिय 2 परिट्ठवेजा, जहा मेयं वत्थं पावगं परो मण्णइ, परं च णं अदत्तहारी पडिपहे पेहाए तस्स वत्थस्स निहाणाय णो तेसिं भीओ उम्मगेणं गच्छेजा जाव अप्पुस्सुए जाव ततो संजयामेव गामाणुगामं दूइजेजा। से भिक्खू वा 2 गामाणुगामं दूइजमाणे अंतरा से विहं सिया, से जं पुण विहं जाणेजा-इमंसि खलु विहंसि बहवे आमोसगा वत्थपडियाए संपडिया [स्स्) गच्छेजा, णो तेसिं भीओ उम्मग्गेण गच्छेजा जाव गामाणुगाम दुइजेजा। से भिक्खू वा 2 गामाणुगाम दूइजमाणे अंतरा से आमोसगा संपडिया [s] गच्छेजा, ते णं आमोसगा एवं वदेजा ॥ 176 ॥ 1प्रिच्छिद्य्-पा। 2 अन्यस्मै वैका-पा।
Page #217
--------------------------------------------------------------------------
________________ / / श्रीआचाराङ्ग प्र्दीपिका॥ 3 ॥ 2/1/6/1 // आउसंतो समणा ! आहरेतं वत्थं, देहि, णिक्खिवाहि, जहा रियाए, णाणत्तं vtthpddiyaae। ॥pnycmN श्री वस्त्रैषणाध्ययनं समाप्तम् ॥ ___sa भिक्षुर्वर्णवन्ति वस्त्राणि चौरादिभयानो विगतवर्णानि कुर्यात्, उत्सर्गतस्तादृशानि न ग्राह्याण्येव, गृहीतानां च परिकर्म न विधेयं, 'विवण्णाई' ति विवर्णानि न शोभनवर्णानि कुर्यादित्यादि सुगमम् । ___ 'से bhikkhu'tti सुगम, नवरं 'विहंति अटवीप्रायोग्यः प्न्थाः। 'से'-तस्य भिक्षोः पथि यदि आमोषकाः-चौरा वस्त्रग्रहणप्रतिज्ञया समागच्छेयुरित्यादि यावदेतत्तस्य भिक्षोः सामग्यम् । / 151 ॥ ॥ इति श्रीबृहत्खतरगच्छे श्रीजिनसमुद्रसूरिपट्टालङ्कारश्रीजिनहंससूरिविरचितायां श्रीआचाराङ्गदीपिकायां द्वितीये श्रुतस्कन्धे प्रथमायां चूलिकायां पञ्चमं वस्त्रैषणाध्ययनं समाप्तम् । / ॥अथ् पात्रैषणाख्यं स्स्स्स्त्थ्म्ध्य्य्न्म्॥ पञ्चमाध्ययनानन्तरं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः- पञ्चमेऽध्ययने वस्त्रैषणा प्रतिपादिता, इह तु पात्रैषणा प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्य पात्रैषणाध्ययनस्यादिसूत्रम् - से भिक्खू वा 2 अभिकंखेजा पायं एसित्तए, से जं पुण पायं जाणेजा, तंजहा-लाउयपायं वा दारुपायं वा मट्टियापायं वा, तहप्पगारं पायं जे णिग्गंथे तरुणे जाव थिरसंघयणे से एगं पायं धारेजा, णो बितियं । 1वा-पा। ॥ 177 ॥
Page #218
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ से भिक्खू वा 2 परं अध्धजोयणमेराए पायपडियाए णो अभिसंधारेजा ग्म्न्नाए। से भिक्खू वा 2 से जं पुण पायं जाणेज्जा अस्सिंपडियाए एगं साहम्मियं समुद्दिस्स पाणाई 4 जहा पिंडेसणाए चत्तारि88 ॥ 2/1/6/1 ॥ आलाव्गा। पंचमो बहवे समण-माहण पगणिय 2 थेव्। से भिक्खू वा 2 अस्संजए भिक्खुपडियाए बहवे समण-माहण व्त्थेस्न्नाऽऽलावो। से भिक्खू वा 2 से जाई पुण पायाइं जाणेजा विरूवरूवाइं महद्धणमोल्लाई, तंजहा-अयपायाणि वा तौपायाणि वा तंबपायाणि वा सीसगपायाणि वा हिरण्णपायाणि वा सुवण्णपायाणि वा रीरियपायाणि वा हारपुडपायाणि वा मणि-कायकंसपायाणि वा संख-सिंगपादाणि वा दंतपादाणि वा चेलपादाणि वा सेलपादाणि वा चम्मपायाणि वा, अण्णयराणि 9. तहप्पगाराई विरूवरूवाई महध्धणमोल्लाइं पायाई अफासुयाई जाव नो प्द्दिगाहेजा। से भिक्खू वा 2 से जाइं पुण पायाइं जाणेजा विरूवरूवाइं महध्धणबंधणाई, तंजहा-अयबंधणाणि वा जाव 8 चम्मबंधणाणि वा, अण्णयराई वा तहप्पगाराई महध्धणबंधणाई अफासुयाई जाव णो प्द्दिगाहेजा। इच्वेताई आयतणाई उवातिकम्म अह भिक्खू जाणेजा चौहि पडिमाहिं पायं एसित्ते। (1) तत्थ खलु इमा पढमा पडिमा-से भिक्खू वा 2 उद्दिसिय 2 पायं जाएजा, तंजहा-लाउयपायं वा दारुपायं वा ॥ 178 ॥ मट्टियापायं वा, तहप्पगारं पायं सयं वा णं जाएजा जाव प्द्दिगाहेजा। पढमा प्द्दिमा।
Page #219
--------------------------------------------------------------------------
________________ // 2/1/6/1 // (2) अहावरा दोच्चा पडिमा-से भिक्खू वा 2 पेहाए पायं जाएजा तंजहा-गाहावै वा जाव कम्मकरी वा, से पुव्वामेव । आलोऐजा, आउसो ! ति वा, भगिणी ! ति वा, दाहिसि मे एत्तो अण्णतरं पायं, तंजहा-लाउयपायं वा 3, तहप्पगारं पायं प्रदीपिका ॥ 4 1 सयं वा णं जाएजा जाव पडिगाहेजा । दोच्चा प्द्दिमा। (3) अहावरा तच्चा पडिमा-से भिक्खू वा 2 से जं पुण पायं जाणेजा संगतियं वा वेजयंतियं वा तहप्पगारं पायं सयं वा णं जाव प्द्दिगाहेजा। तच्चा प्द्दिमा। (4) अहावरा चउत्था पडिमा-से भिक्खू वा 2 उज्झियधम्मियं पादं जाएजा जं ca'NNe बहवे समण-माहण जाव वणीमगा णावखंति, तहप्पगारं पायं सयं वा णं जाएजा जाव प्द्दिगाहेजा। चउत्था प्द्दिमा। इच्चेताणं चउण्हं पडिमाणं अण्णतरं पडिमं जहा पिण्द्देस्न्नाए। से णं एताए एसणाए एसमाणं पासित्ता परो वदेज्जा - आउसंतो समणा ! एजासि तुमं मासेण वा जहा व्त्थेस्न्नाए। से णं परो णेत्ता वदेजा-आउसंतो समणा ! मुहुत्तगं 2 अच्छाहि जाव ताव अम्हे असणं वा 4 उवकरिंसु वा उवक्खडिंसु 1 वा, तो ते वयं आउसो ! सपाणं सभोयणं पडिग्गहगं दासामो, तुच्छए पडिग्गहए दिण्णे समणस्स णो सुटु णो साहु भवति । से पुव्वामेव आलोएजा-आउसो ! ति वा, भइणी ! ति वा, णो खलु मे कप्पति आधाकम्मिए असणे वा 4 भोत्तए वा पायए वा, मा उवकरेहि, मा उवक्खडेहि, अभिकंखसि मे दाउं एमेव दलयाहि । से सेवं वदंतस्स परो असणं वा 4 उवकरेत्ता ॥ 179 ॥
Page #220
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ 199009 उवक्खडेत्ता सपाणं सभोयणं पडिग्गहगं दलएजा, तहप्पगारं पडिग्गहगं अफासुयं जाव णो पडिगाहेजा । सिया पत्ता डिग्गहगं णिसिरेज्जा, से पुव्वामेव आलोएजा आउसो ! ति वा, भइणी ! ति वा, तुमं चेव णं संतियं पडिग्गहगं अंतोअंतेणं पडिले हिस्सामि । केवली बूया आयाणमेयं, अंतो पडिग्गहगंसि पाणाणि वा बीयाणि वा हरियाणि वा, अह भिक्खूणं पुव्वोवदिट्ठा 4 जं पुव्वामेव पडिग्गहगं अंतोअंतेणं पडिलेहेजा । सांडादि सव्वे आलावगा जहा वत्थेसणाए, णाणत्तं तेल्लेण वा घएण वा णवणीएण वा वसाए वा सिणाणादि जाव अण्णतरंसि वा तहप्पगारंसि थंडिल्लंसि पडिलेहिय 2 पमज्जिय 2 ततो संजयामेव आमज्जेज वा [ जाव पयावेज वा] / एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वट्ठेहिं समिए सहिए सया जज्जासि त्ति बेमि ॥ (सू. 152) / / ॥ श्रीपात्रैषणाध्ययने प्रथमोद्देशकः समाप्तः ॥ स भिक्षुरभिकाङ्क्षेत् पात्रमन्वेष्टुं तत्पुनरेवं जानीयात्, तद्यथा - अल्मबुकादिकं तत्र च यः स्थिरसंहननाद्युपेतः स एकमेव पात्रं बिभृयात्, न द्वितीयं, स च जिनकल्पिकादिः, इतरस्तु मात्रकसद्वितीयं पात्रं धारयेत्, तत्र सङ्घाटके सत्येकस्मिन् भक्तं द्वितीये पात्रे पानकं, मात्रकं त्वाचार्यादिप्रायोग्यकृतेऽशुध्धस्य वा । 'से भिक्खू वा' इत्यादिसूत्राणि सुगमानि यावन्महार्घमूल्यानि पात्राणि लाभे सत्यप्रासुकानि न प्रतिगृह्णीयात्, नवरं 'hArapuDapAya'tti // 2/1/6/1 // // 180 //
Page #221
--------------------------------------------------------------------------
________________ // 2/1/6/1 // 8 लोहपात्रम् । ॥ श्रीआचाराङ्ग 98 से भिक्खू वा' सुगमम् । प्रदीपिका ॥ 'इच्चेताईति सुगम, नवरं 'saMgatiya'ti [दातुः] स्वाङ्गिकं-परिभुक्तप्रायं 'vejayaMtiya'ti द्वित्रेषु पात्रेषु पर्यायेणोपभुज्यमानं पात्रं । 28 याचेत्। 48 एतया-अनन्तरोक्ता पात्रैषणया पात्रमन्विषन्तं साधुं प्रेक्ष्य परो ब्रूयाद् भगिन्यादिकं यथा-तैलादिनाऽभ्यज्य साधवे ददस्वेत्यादि 88 18 सुग्म्म्। 48 स नेता तं साधुमेवं ब्रूयाद्, यथा-रिक्तं पात्रं दातुं न वर्तत इति मुहूर्तकं तिष्ठ त्वं यावदशनादिकं कृत्वा पात्रकं भृत्वा ददामीत्येवं 88 m कुर्वन्तं निषेधयेत्, निषिद्धोऽपि यदि कुर्यात्ततः पात्रं न गृह्णीयात् । यथा दीयमानं गृह्णीयात्तथाऽऽह-तेन दात्रा दीयमानं पात्रमन्तोपान्तेन प्रत्युपेक्षतेत्यादि वस्त्रवन्नेयमिति । एतत्तस्य भिक्षोः सामग्र्यम्मति ॥ 152 ॥ ॥shriipaatraissnnaadhyynsy प्रथमोद्देशकप्रदीपिका स्माप्ता। ॥ 181 ॥
Page #222
--------------------------------------------------------------------------
________________ ||shriipaatraissnnaadhyyne dvitiiyoddeshkH|| // श्रीआचाराङ्ग 98 प्रथमोद्देशके पात्रनिरीक्षणमुक्तं, द्वितीयेऽपि तच्छेषमभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - 38 ॥ 2/1/2 ॥ प्रदीपिका ॥ से भिक्खू वा 2 गाहावैकुलं पिंडवातपडियाए पविसमाणे पुत्वामेव पेहाए पडिग्गहगं, अवहट्ट पाणे, पमजिय रयं, ततो संजयामेव गाहावतिकुलं पिंडवातपडियाए णिक्खमेज वा पविसेज वा। केवली बूया-आयाणमेयं । अंतो पडिग्गहगंसि पाणे वा बीए वा रए वा परियावजेजा, अह भिक्खूणं पुव्वोवदिट्ठा 4 जं पुव्वामेव पेहाए पडिगह, अवहटु पाणे, पमजिय रयं, ततो संजयामेव गाहावतिकुलं पिंडवायपडियाए णिक्खमेज वा पविसेज वा ॥ (सू.153). स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशन् पूर्वमेव भृशं प्रत्युपेक्ष्य पतद्ग्रह, तत्र च यदि प्राणिनः पश्येत्ततस्तान आहृत्यत्यक्त्वा, प्रमृज्य च रजस्ततः संयत एव गृहपतिकुलं प्रविशेद्वा निष्क्रामेद्वा इत्येषोऽपि पात्रविधिरेव, यतोऽत्रापि पूर्व पात्रं सम्यक् प्रत्युपेक्ष्य प्रमृज्य च पिण्डो ग्राह्य इति पात्रगतैव चिन्तेति, किमिति पात्रं प्रत्युपेक्ष्य पिण्डो ग्राह्य ? अप्रत्युपेक्षिते तु कर्मबन्धो भवतीत्याह-केवली ब्रूयाद् यथा कर्मोपादानमेतत्, अन्तः-मध्ये पात्रस्य प्राणिनो द्वीन्द्रियादयः, बीजानि रजो वा पर्यापद्यरेन्-भवेयुः, तथाभूते च पात्रे पिण्ड 4. गृह्णतः कर्मोपादानं भवति, अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्पूर्वमेव पात्रप्रत्युपेक्षणं कृत्वा तद्गतप्राणिनो रजश्चापनीय गृहपतिकुले 88 प्रवेशो निष्क्रमणं च कार्यम् ॥ 153 ॥ से भिक्खू वा 2 गाहावति जाव समाणे सिया से परो आहटु अंतो पडिग्णहगंसि सीओदगं परिभाएत्ता णिहटु दलएजा, ॥ 182 ॥ तू तहप्पगारं पडिग्गहगं परहत्थंसि वा परपायंसि वा अफासुयं जाव णो पडिगाहेजा । से य आहच्च पडिग्गाहिए सिया,
Page #223
--------------------------------------------------------------------------
________________ 48 खिप्पामेव उदगंसि साहरेजा, सपडिग्गहमायाए व णं परिट्ठवेजा, ससणिध्धाए व णं भूमीए निय्मेजा। ॥ श्रीआचाराङ्ग18 से भिक्खू वा 2 उदउल्ले वा ससणिध्धं वा पंडिग्गहं णो आमजेज वा जाव पयावेज वा । अह पुणेवं जाणेजा 8 ॥ 2/1/2 ॥ प्र्दीपिका॥ 50 / विगतोदए मे पडिग्गहए छिण्णसिणेहे, तहप्पगारं पडिग्गहं ततो संजयामेव आमजेज वा जाव पयावेज वा । से भिक्खू वा 2 गाहावतिकुलं पविसित्तुकामे पडिग्गहमायाए गाहावतिकुलं पिंडवायपडियाए पविसेज वा णिक्खमेज 4 वा, एवं बहिया वियारभूमि वा विहारभूमि वा गामाणुगाम (वा] दूइजेजा, तिव्वदेसियादि जहा बितियाए वत्थेसणाए, णवरं 4 एत्थ प्द्दिग्घो। ___ एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वटेहिं सदा जएजासि त्ति बेमि ॥ (सू.154) ॥shriipaatraissnnaadhyynN समाप्तम् ॥ ___sa भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविष्ट सन् पानकं याचेत, तस्य च स्यात्-कदाचित्स परो गृहस्थोऽनाभोगेन प्रत्यनीकतया 4- वाऽनुकम्पया विमर्षतया वा गृहान्तः-मध्य एवान्यस्मिन् पात्रे स्वकीये भाजने आहुत्य शीतोदकं परिभाज्य-विभागीकृत्य 'णीहटुत्ति निःसार्य दद्यात्, स साधुस्तथाप्रकारं शीतोदकं परहस्तगतं परपात्रगतं वाऽप्रासुकमिति मत्वा न प्रतिगृह्णीयात्, तच्चाकामेन विमनस्केन वा प्रतिगृहीतं स्यात् ततः क्षिप्रमेव तस्यैव दातुरुदकभाजने प्रक्षिपेत्, अनिच्छतः कूपादौ समानजातीयोदके प्रतिष्ठापनविधिना प्रतिष्ठापनं कुर्यात्, तदभावेऽन्यत्र वा छायागर्तादौ प्रक्षिपेत्, सति चान्यस्मिन् भाजने सभाजनमेव निरुपरोधिनि स्थाने मुञ्चेत् । / / 183 ॥
Page #224
--------------------------------------------------------------------------
________________ // 2/1/7/1 // स भिक्षुरुदकार्दादेः पतद्ग्रहस्यामर्जनादि न कुर्यात्, ईषच्छुष्कस्य तु कुर्यात् । ॥shriiaacaaraangg स भिक्षुः क्वचिद् गृहपतिकुलादौ गच्छन् सपतद्रग्रह एव गच्छेदित्यादि सुगमं यावदेतत्तस्य भिक्षोः साममिति ॥ 154 / / 8 ॥ इति श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालङ्कारश्रीजिनहंससूरिविरचितायां श्रीआचाराङ्गप्रदीपिकाया द्वितीये श्रुतस्कन्धे प्रथमायां चूलिकायां षष्ठं पात्रैषणाध्ययनं समाप्तम् । ॥ath sptmmvgrhprtimaakhymdhyynm|| ___ उक्तं षष्ठमध्ययनं, अधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्धः-पिण्डशय्यावस्त्रपात्रादयोऽवग्रहमाश्रित्य भवन्तीत्यतोऽसावेव कतिविधो भवतीत्यनेन सम्बन्धेनायातस्यास्यावग्रहप्रतिमाध्ययनस्येदमादिसूत्रम् - ___ समणे भविस्सामि अणगारे अकिंचणे अपुत्ते अकिंचणे अपुत्ते अपसू परदत्तभोई पावं कम्मं णो करिस्सामि त्ति समुठ्ठाए सव्वं भंते ! अदिण्णादाणं पच्चक्खामि, से अणुपविसित्ता गामं वा जाव रायहाणिं वा णेव सयं अदिण्णं गेण्हेजा, Neva'NNeNaM अदिण्णे गेण्हावेजा, Neva'NNaM अदिण्णं गेण्हतं पि समणुजाणेजा, जेहिं वि सद्धिं संपव्वइए tesiM'piyAI छत्तयं वा डंडगं वा मत्तयं वा जाव चम्मच्छेयणगं वा तेसिं पुव्वामेव उग्गहं अणणुण्णविय अपडिलेहिय 2 अपमजिय 2 णो गिण्हेज वा पगिण्हेज वा, तेसिं पुव्वामेव उग्गहं अणुण्णविय पडिलेहिय पमन्जिय तओ संजयामेव ओगिण्हेज वा पगिण्हेज वा ॥ 88 (सू.155) / / 184 ॥
Page #225
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ श्राम्यतीति श्रमणः- तपस्वी यतोऽहमत एवंभूतो भविष्यामीति दर्शयति-अनगारः त्यक्तगृहवासः, अकिञ्चनः - निष्परिग्रहः, अपुत्रःस्वजनबन्धुममतारहितः, अपशुः - द्विपदचतुष्पदादिरहितः, यत एवमतः परदत्तभोजी सन् पापं न करिष्यामीत्येवं समुत्थायैतत्प्रतिज्ञो भवामीति दर्शयति-यथा सर्वं भदन्त ! अदत्तादानं प्रत्याख्यामि, दन्तशोधनमात्रमपि परकीयमदत्तं न गृह्णामि, स चैवंभूतोऽकिञ्चनः श्रमणोऽनुप्रविश्य ग्रामं वा यावद्राजधानीं वा नैव स्वयमदत्तं गृह्णीयात् नैवापरेण ग्राहयेत्, नाऽप्यपरं गृह्णन्तं समनुजानीयात्, 'जेहिं वि सद्धिं' ति यैः साधुभिः सह सम्यक् प्रव्रजितस्तिष्ठति वा तेषामपि सम्बन्ध्युपकरणमननुज्ञाप्य न गृह्णीयादिति दर्शयति, तद्यथा - छत्रकं - वर्षाकल्पादि, यदि वा कारणिकः क्वचित् कु(को) ङ्कणदेशादावतिवृष्टिसम्भवाच्छत्रकमपि गृह्णीयाद् यावच्चर्मच्छेदनकमप्यननुज्ञाप्याप्रत्युपेक्ष्य च नावगृह्णीयात् सकृत् प्रगृह्णीयादनेकशः । तेषां च सम्बन्धि यथा गृह्णीयात्तथा दर्शयति- 'तेसिं पुव्वामेव' त्ति पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणादिना सकृदनेकशो वा गृह्णीयातत् ॥ 155 ॥ से आगंतारेसु वा 4 अणुवीर्3a उग्गहं जाएज्जा, जे तत्थ ईसरे जे तत्थ समाहिट्ठाए ते उग्गहं अणुण्णवेजा कामं खलु आउसो ! अहालंद अहापरिण्णायं वसामो, जाव आउसो, जाव आउसंतस्स उग्गहे, जाव साहम्मिया, एत्ताव ताव उग्गहं ओगिहिस्सामो, तेण परं विहरिस्सामो । से किं पुण तत्थोग्गहंसि एवोग्गहियंसि ? जे तत्थ साहम्मिया संभोइया समणुण्णा उवागच्छेजा जे तेण सयमोसितए असणे वा 4 तेण ते साहम्मिया संभोइया समणुण्णा उवणिमंतेज्जा, णो चेव णं परपडियाए ओगिज्झिय 2 उवणिमंतेज्जा । / (सू. 156 ) ॥ 2/1/7/1 // // 185 //
Page #226
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ भिक्षुरागन्तागारादौ प्रविश्यानुविचिन्त्य च पर्यालोच्य यतिविहारयोग्यं क्षेत्रं ततोऽवग्रहं वसत्यादिकं याचेत, यश्च याच्यस्तं दर्शयति-यस्तत्र ईश्वरः - गृहस्वामी तथा यस्तत्र समधिष्ठाता' - गृहपतिना निक्षिप्तभरः कृतस्तानवग्रहं क्षेत्रावग्रहमनुज्ञापयेत्, कथं ? कामं तवेच्छया आयुष्मन् गृहपते ! 'अहालंदं' - यावन्मात्रं कालं भवाननुजानीते, 'अहापरिण्णायं 'ति यावन्मात्रं क्षेत्रमनुजानीषे तावन्मात्रं [कालं तावन्मात्रे] च क्षेत्रमाश्रित्य वयं वसाम इति यावत्, इहायुष्मन् ! यावन्मात्रं कालमिहायुष्मतोऽवग्रहो यावन्तश्च साधर्मिकाः- साधवः समागमिष्यन्ति तावन्मात्रमवग्रहिष्यामस्तत ऊर्ध्वं विहरिष्यामः । अवगृहीते चावग्रहे सत्युत्तरकालविधिमाह-तदेवमवगृहीते स साधुः किं पुनः कुर्यादित्याह ये तत्र केचन प्राघूर्णकाः साधवः साम्भोगिकाः- एकसामाचारीप्रविष्टाः समनोज्ञाः- उद्युक्तविहारिणः उपागच्छेयुः प्राघूर्णका भवेयुः, ते चैवंभूता ये तेनैव साधुना परलोकार्थिना स्वयमेषितव्याः, ते च स्वयमेवागता भवेयुः, तांश्चाशनादिना स्वयमाहृतेन स साधुरुपनिमन्त्रयेद्, यथा-गृह्णीत यूयमेतन्मयाऽऽनीतमशनादिकं क्रियतां ममानुग्रह इत्येवमुपनिमन्त्रयेत् न चैव 'परपडियाए' त्ति परानीतमशनादि तद् भृशम् अवगृह्य-आश्रित्य नोपनिमन्त्रयेत् किं तर्हि । निजाऽऽनीतेनोपनिमन्त्रयेत् ॥ 156 ॥ से आगंतारेसु वा जाव से किं पुण तत्थोग्गहंसि एवोग्गहियंसि ? जे तत्थ साहम्मिया अण्णसंभोइया समणुण्णा उवागच्छेज्जा जे तेण सयमेसित्तए पीढे वा फलए वा सेज्जासंथारए वा तेण ते साहम्मिए अण्णसंभोइए समणुण्णे उवणिमंतेजा, णो चेव णं परपडियाए ओगिण्हिय 2 उवणिमंतेजा । 1 त्र अधि-पा। ॥ 2/1/7/1 ॥ / / 186 //
Page #227
--------------------------------------------------------------------------
________________ // 2/1/7/1 // से आगंतारेसु वा जाव से किं पुण तत्थोग्गहंसि एवोग्गहियंसि जे तत्थ गाहावतीण वा गाहावतीपुत्ताण वा सूई वा पिप्पलए वा कण्णसोहणए वा णहच्छेदणए वा तं अप्पणो एगस्स अट्ठाए पडिहारियं जाइत्ता णो अण्णमण्णस्स देज वा प्रदीपिका ॥ अणुपदेज वा, सयं करणिजं ति कटु से त्तमादाए तत्थ गच्छेजा, 2 [त्ता] पुव्वामेव उत्ताणए हत्थे कटु भूमीए वा ठवेत्ता इमं 1 4. खलुं इमं खलु त्ति आलोएजा, णो चेव णं सयं पाणिणा परपाणिंसि पच्चप्पिणेजा । / (सू.157) पूर्वसूत्रवत्सर्वं, नवरम् असाम्भोगिकान्-भिन्नसामाचारीप्रविष्टान् पीठफलकादिनोपनिमन्त्रयेद् यतस्तेषां तदेव पीठफलकादि संभोग्यं 40 48 naashnaadiini| 88 तस्मिन्नवग्रहे गृहीते यस्तत्र गृहपत्यादिको भवेत् तस्य सम्बन्धि सूच्यादिकं यदि कार्यार्थमेकमात्मानमुद्दिश्य गृह्णीयात् तदपरेषां 88 साधूनां न समर्पयेत्, कृतकार्यश्च प्रतीपं गृहस्थस्यैवानेन सूत्रोक्तेन विधिना समर्पयेत् । / 157 ॥ से भिक्खू वा 2 से ज्जं पुण उग्गहं जाणेज्जा अणंतरहिताए पुढवीए ससणिद्धाए पुढवीए जाव संताणए, तहप्पगारं मउग्गहं णो ओगिण्हेज्ज वा 2 / से भिक्खू वा 2 से ज्जं पुण उग्गहं जाणेज्जा थूणंसि वा 4 तहप्पगारे अंतलिक्खजाते दुब्बद्धे जाव णो उग्गहं #ओगिण्हेज्ज वा । से भिक्खू वा 2 से ज्ज पुण उग्गहं जाणेज्जा कुलियंसि वा 4 जाव नो [ उग्गहं] ओगिण्हेज्ज वा 2 / ॥ 187 ॥
Page #228
--------------------------------------------------------------------------
________________ // 2/1/7/1 // से भिक्खू वा 2 से ज्जं पुण उग्गहं जाणेज्जा खंधसि वा 6, अण्णतरे वा तहप्पगारे जाव णो उग्गहं गिण्हेज्ज वा 2 / ॥ श्रीआचाराङ्ग से भिक्खू वा 2 से ज्जं पुण उग्गहं जाणेज्जा सागारियं सागणियं सौदयं सइत्थि सखुडं सपसुभत्तपाणं णो पण्णस्स 8 प्रदीपिका ॥ मणिक्खम-पवेस जाव धम्माणुओगचिंताए, सेवं णच्चा तहप्पगारे उवस्सए सागारिए जाव सखुडपसुभत्तपाणे नो उग्गहं ओगिण्हेज्ज वा 2 / से भिक्खू वा 2 से ज्जं पुण उग्गहं जाणेज्जा गाहावतिकुलस्स मज्झंमज्झेणं गंतुं पंथे वत्थए पडिबद्धं वा, णो पण्णस्स जाव, से एवं णच्चा तहप्पगारे उवस्सए णो उग्गहं ओगिण्हेज्ज वा 2 / से भिक्खू वा 2 से ज्जं पुण उग्गहं जाणेज्जा-इह खलु गाहावती वा जाव कम्मकरीओ वा अन्नमन्नं अक्कोसंति वा 1 तहेव तेल्लादि सिणाणादि सीओदगवियडादि णिगिणा ठिता जहा सेज्जाए आलावगा, णवरं उग्घ्व्त्त्व्व्ता। से भिक्खू वा 2 से ज्जं पुण उग्गहं जाणेज्जा आइण्णं सलेक्खं णो पण्णस्स णिक्खम-पवेसाउ [एं जाव चिंता, TR तहप्पगारे उवस्सए णो उग्गहं ओगिण्हेज्ज वा 2 / 28 एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वटेहिं [ सहिते सहिते सदा जएज्जासि त्ति बेमि] / (सू.158) ॥shriiavgrhprtimaadhyyne प्रथमोद्देशकः smaaptH॥ ॥ 188 //
Page #229
--------------------------------------------------------------------------
________________ उद्देशकान्तं यावत् शय्याध्ययनवत्, नवरं अवग्रहाभिलापेन नेयम् । / 158 / / ॥ श्रीआचाराङ्ग ॥ श्रीअवग्रहप्रतिमाध्ययनस्य प्रथमोद्देशकप्रदीपिका समाप्ता । / ॥ 2/1/7/2 // प्रदीपिका ॥ ॥shriiavgrhprtimaadhyyne dvitiiyoddeshkH|| प्रथमोद्देशकेऽवग्रहः प्रतिपादितः, द्वितीयस्तच्छेषप्रतिपादनायोद्देशकः, तस्य चेदमादिसूत्रम् - से आगंतारेसु वा 4 अणुवीई उग्गहं जाएज्जा । जे तत्थ ईसरे जे समाधिट्ठाए ते उग्गहं अणुण्णवित्ता [ज्जा -कामं खलु 88 आउसो ! अहालंदं अहापरिण्णातं वसामो, जाव आउसो, जाव आउसंतस्स उग्गहे, जाव साहम्मिया, एताव उग्गहं न ओगिव्हिस्सामो, तेण परं विह्रिस्सामो। से किं पुण तत्थ उग्गहंसि एवोग्गहियंसि? जे तत्थ समणाण वा माहणाण वा दंडए वा छत्तए वा जाव चम्मछेदणए वा तं णो अंतोहितो बाहिं णीणेज्जा, बहियाओ वा णो अंतो पवेसेज्जा, सुत्तं वा णं पडिबोहेज्जा, णो तेसिं किंचि वि अप्पत्तियं गृह पडिणीयं क्रेज्जा॥ (सू.159) 88 स भिक्षुरागन्तागारादावपरब्रह्मणाद्युपभोगसामान्ये कारणिकः सन्नीश्वरादिकं पूवोक्तक्रमणावग्रहं याचेत, तस्मिंश्चावग्रहेऽवगृहीते 88 यत्तत्र श्रमणब्राह्मणादीनां छत्राद्युपकरणजातं भवेत्तन्नैवाभ्यन्तरतो बहिर्निष्क्रामयेत् नापि ततोऽभ्यन्तरं प्रवेशयेत् नापि ब्राह्मणादिकं सुप्तं प्रतिबोधयेत् न च तेषाम् 'अप्पत्तियंति मनसः पीडां कुर्यात् तथा प्रत्यनीकतां-प्रतिकूलतां न विदध्यात् । / 159 ॥ ॥ 189 //
Page #230
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ भिक्खू वा 2 अभिकखेज्जा अंबवणं उवाग्च्छित्ते। जे तत्थ ईसरे जे तत्थ समाहिट्ठाए ते उग्गहं अणुजाणावेज्जाकामं खलु जाव विहरिस्सामो । अंबे से किं पुण तत्थ उग्गहंसि एवोग्गाहियंसि ? अह भिक्खू इच्छेज्जा अंबं भोत्तए वा [ पायए वा ] / से ज्जं पुण जाणेज्जा सांडं जाव संताणगं तहप्पगारं अंबं अफासुयं जाव णो पडिगाहेज्जा । सेभिक्खू वा 2 से ज्जं पुण अंबं जाणेज्जा अप्पंडं जाव संताणगं अतिरिच्छछिण्णं अव्वोच्छिण्णं अफासुगं जाव णो पडिगाहेज्जा । सेभिक्खू वा 2 से ज्जं पुण अंबं जाणेज्जा अप्पंडं जाव संताणगं तिरिच्छछिण्णं वोच्छिण्णं फासुगं जाव पडिगाहेज्जा । सेभिक्खू वा 2 अभिकंखेज्जा अंबभित्तगं वा अंबपोसियं वा अंबचोयगं वा अंबसालगं वा अंबदालगं वा भोत्तए वा पायएवा, सेज्जं पुण जाणेज्जा अंबभित्तगं वा जाव अंबदालगं वा सांडं जाव संता गं अफासुयं जाव णो पडिगाहेज्जा । सेभिक्खू वा 2 से ज्जं पुण जाणेज्जा अंबभित्तगं वा [ जाव अंबदालगं वा ] अप्पंडं जाव संताणगं अतिरिच्छच्छिण्णं [ अव्वोच्छिण्णं ] अफासुयं जाव नो पडिगाहेज्जा । सेज्जं पुण जाणेज्जा अंबभित्तगं वा जाव अंबदालगं वा अप्पंडे जाव संताणगं तिरिच्छच्छिण्णं वोच्छिण्णं फासूयं ॥ 2/1/7/2 ॥ ॥ 190 //
Page #231
--------------------------------------------------------------------------
________________ // 2/1/7/2 // 28 जाव प्द्दिगाहेज्जा। ॥ श्रीआचाराङ्ग18 से भिक्खू वा 2 अभिकंखेज्जा उच्छुवणं उवागच्छित्तए । जे तत्थ ईसरे जाव उग्गहंसि [ एवोग्गहियंसि ?] अह भिक्खू प्रदीपिका ॥ 0 इच्छेज्जा उच्छु भोत्तए वा पातए वा, से ज्जं उच्छु जाणेज्जा सांडं जाव णो पडिगाहेज्जा । अतिरिच्छच्छिण्णे वि तहेव । तिरिच्छच्छिण्णे वि थेव्। से भिक्खू वा 2 अभिकंखेज्जा अंतरुच्छुयं वा उच्छुगंडियं वा उच्छुचोयगं वा उच्छुसालगं वा उच्छुणलगं वा भोत्तए वा पातए वा। से ज्जं पुण जाणेज्जा अंतरुच्छुयं वा जाव ल्हसुणडालगं वा सांडं जाव णो प्द्दिगाहेज्जा। से भिक्खू वा 2 से ज्जं पुण जाणेज्जा अंतरुच्छुयं वा जाव ल्हसुणडालगं वा अप्पंडं जाव नो पडिगाहेज्जा, अतिरिच्छच्छिण्णं तिरिच्छच्छिण्णं तहेव । से भिक्खू वा 2 अभिकंखेज्जा ल्हसुणवणं उवागच्छित्तए, तहेव तिण्णि वि आलावगा, नवरं ल्ह्सुन्न्ण्। से भिक्खू वा 2 अभिकंज्जा ल्हसुणं वा ल्हसुणकंदं वा ल्हसुणचोयगं वा ल्हसुणणालगं वा भोत्तए वा पायए वा। 4 से ज्जं पुण जाणेज्जा ल्हसुणं वा जाव ल्हसुणबीजं वा सांडं जाव णो पडिगाहेज्जा । एवं अतिरिच्छच्छिण्णे वि । म तिरिच्छच्छिण्णे जाव पडिगाहेज्जा ॥ (सू.160) स भिक्षुः कदाचिदानवनेऽवग्रहमीश्वरादिकं याचेत, तत्रस्थश्च सति कारणे आनं भोक्तुमिच्छेत्, तच्चानं साण्डं ससन्तानकमप्रासुकमिति ॥ 191 ॥
Page #232
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ च ज्ञात्वा न प्र्तिगृह्न्नीयात्। स भिक्षुर्यत्पुनराम्रमल्पाण्डमल्पसन्तानकं वा जानीयात् किन्तु अतीरश्चीनच्छिन्नं-तीरश्चीनमपाटितं अव्यवच्छिन्नम् -अखण्डितं 88 ॥ 2/1/7/2 ॥ यावदप्रासुकं न प्रतिगृह्णीयात् । स भिक्षुरल्पाण्डमल्पसन्तानकंतिरश्चीनच्छिन्नं यावत्प्रासुकं कारणे सति गृह्णीयात् । आम्रावयवसम्बन्धि सूत्रत्रयं सुगम, नवरं 'aMbabhittagaM'ti आम्रार्धम्, 'अंबपेसीयं' आम्रपाली, 'अंबचोयगं' आम्रछल्ली, 'सालगं' रसं, 'दालगं' आम्रश्लक्ष्णखण्डानि । इक्षुसूत्रत्रयमानसूत्रवन्नेयं, नवरं 'अंतरुच्छुयं' पर्वमध्यम् । एवं लशुनसूत्रत्रयमपि सुगमम् । आम्रादिसूत्राणामवकाशो निशीथषोडशोद्देशकादवगन्तव्यः । / 160 / / से भिक्खू वा 2 आगंतारेसु वा 4 जावोग्गहियंसि जे तत्थ गाहावतीण वा गाहावतीपुत्ताण वा इच्चेयाई आयतणाई उवातिकम्म अह भिक्खू जाणेज्जा इमाहिं सत्तहिं पडिमाहिं उग्गहं ओगिण्हित्तए (1) तत्थ खलु इमा पढमा पडिमा-से आगंतारेसु वा 4 अणुवीयि उग्गहं जाएज्जा जाव विहरिस्सामो । पढमा प्द्दिमा। 4 ॥ 192 ॥
Page #233
--------------------------------------------------------------------------
________________ // 2/1/7/2 // 28 (2) अहावरा दोच्चा पडिमा-जस्स णं भिक्खुस्स एवं भवति 'अहं च खलु अण्णेसिं भिक्खूणं अट्ठाए उग्गहं । / श्रीआचाराङ्ग88 म ओगिहिस्सामि, अण्णेसिं भिक्खूणं उग्गहे उग्गहिते उवल्लिस्सामि' / दोच्चा प्द्दिमा। प्र्दीपिका॥ (3) अहावरा तच्चा पडिमा-जस्स णं भिक्खुस्स एवं भवति 'अहं च खलु अण्णेसिं भिक्खूणं अट्ठाए उग्गहं ओगिहिस्सामि, अण्णेसिंच उग्गहे उग्गहिते णो उवल्लिस्सामि तच्चा प्द्दिमा। (4) अहावरा चउत्था पडिमा-जस्स णं भिक्खुस्स एवं भवति-'अहं च खलु अण्णेसिं भिक्खूणं अट्ठाए उग्गहं No 4.0 ओगिहिस्सामि, अण्णेसिं च उग्गहे उग्गहिते उवल्लिस्सामि' चउत्था पडिमा । (5) अहावरा पंचमा पडिमा-जस्स णं भिक्खुस्स एवं भवति 'अहं च खलु अप्पणो अट्ठाए उग्गहं ओगिण्हिस्सामि, No 8.8 दोण्हं, णो तिण्हं, णो चउण्हं, णो पंचण्हं' / पंचमा प्द्दिमा। (6) अहावरा छट्ठा पडिमा-से भिक्खू वा 2 जस्सेव उग्गहे उवल्लिएज्जा, जे तत्थ अहासमण्णागते तंजहा-इक्कडे वा जाव.पलाले वा, तस्स लाभे संवसेज्जा, तस्स अलाभे उक्कुडुए वा णेसज्जिओ वा विहरेज्जा । छट्ठा प्द्दिमा। .. (7) अहावरा सत्तमा पडिमा-से भिक्खू वा 2 अहासंथडमेव उग्गहं जाएज्जा, तंजहा-पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव, तस्स लाभे संवसेज्जा, तस्स अलाभे उक्कुडुओ वा णेसज्जिओ वा विहरेज्जा । सत्तमा प्द्दिमा। इच्चेतासिं सत्तण्हं पडिमाणं अण्णतरिं जहा पिण्द्देस्न्नाए॥ (सू.161) 8 ॥193॥
Page #234
--------------------------------------------------------------------------
________________ // 2/1/7/2 // 2R स भिक्षुरागन्तागारादाववग्रहे गृहीते ये तत्र गृहपत्यादयस्तेषां सम्बन्धीन्यायतनानि पूर्वप्रतिपादितान्यतिक्रम्यैतानि च वक्ष्यमाणानि AR ॥ श्रीआचाराङ्ग कर्मोपादानानि परिहत्यावग्रहमवग्रहीतुं जानीयात्, अथ भिक्षुः सप्तभिः प्रतिमाभिरवग्रहविशेषैरवग्रहं गृह्णीयात् - प्रदीपिका । र तत्रेयं प्रथमा प्रतिमा, तद्यथा - स भिक्षुरागन्तागारादौ पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति प्रथमा म प्रतिमा 1 / तथा यस्य भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा - अहं च खल्वन्येषां साधूनां कृतेऽवग्रहं गृहीष्यामि-याचिष्ये, अन्येषां वाऽवग्रहे गृहीते सति उपालयिष्ये - वत्स्यामीति द्वितीया प्रतिमा । इयं च गच्छान्तर्गतानां sAmbhogikAnAmasAmbhogiqAnAM चोद्युक्तविहारिणां, 40 8.8 यतस्तेऽन्योऽन्यार्थं याचन्ते 2 / / तृतीया प्रतिमे यम् - अन्यार्थमवग्रहं याचिष्येऽन्यावगृहीते तु न स्थास्यामीति, एषा तु यथालन्दिकानां यतस्ते सूत्रार्थावशेषमाचार्यादभिकाङ्क्षन्त अत आचार्यार्थं याचन्ते 3 / 19 चतुर्थी पुनरहमन्येषां कृतेऽवग्रहं न याचिष्ये अन्यावगृहीते च वत्स्यामि, इयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थं परिकर्म कुर्वताम् 4 / अथापरा पञ्चमी-अहमात्मकृतेऽवग्रहमवग्रहीष्यामि न चापरेषां द्वित्रिचतुष्पञ्चानाम्, इयं तु जिनकल्पिकस्य 5 / [अथापरा षष्ठी] - यदीयमवग्रहं ग्रहीष्यामि तदीयमेवोत्कटादिसंस्तारकं ग्रहीष्यामि, इतरथोत्कुटुको वा षण्ण उपविष्टो वा रजनी, ॥ 194 / /
Page #235
--------------------------------------------------------------------------
________________ 8 गमिष्याम्येषाऽपि जिनकल्पिकादेरिति 6 / ॥ श्रीआचाराङ्ग अथापरा सप्तमी-एषैव पूर्वोक्ता, नवरं यथासंस्तृतमेव शिलादिकं ग्रहीष्यामि नेतरत्, शेषमात्मोत्कर्षवर्जनादि पिण्डैषणावन्नेयम् ॥ 78 प्रदीपिका । / सुयं मे आउसंतेण भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं पंचविहे उग्गहे पण्णत्ते, तंजहा-देविंदोग्गहे 1, 4 राओग्गहे 2, गाहावति उग्गहे 3, सागारिय उग्गहे 4, साधम्मिय उग्गहे 5 / एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वटेहिं [ समिते सहिते सदा जएज्जासि त्ति बेमि] ॥ 4 (सू.162) ॥shriiavgrhprtimaadhyynN समाप्तम् ॥ श्रुतं मयाऽऽयुष्मता भगवता एवमाख्यातम् - इह खलु स्थविरैर्भगवद्भिः पञ्चविधोऽवग्रहो व्याख्यातः, तद्यथा-देवेन्द्रावग्रह इत्यादि 88 सुगम याक्दुद्देशकपरिसमाप्तिः ॥ 162 / / ॥shriiavgrhprtimaadhyynprdiipikaa स्माप्ता॥ ॥ श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालङ्कारश्रीजिनहंससूरिविरचितायां श्रीआचाराङ्गप्रदीपिकायां द्वितीये श्रुतस्कन्धे 4. प्रथमा चूलिका स्माप्ता॥ ॥ 195 ॥
Page #236
--------------------------------------------------------------------------
________________ 2/2/1/1 // // सप्तसप्तिकाख्या द्वितीया चूला॥ / / श्रीआचाराङ्ग ॥ अट्ठमं अज्झयणं 'ठाण' सत्तिक्कयं ॥ प्रदीपिका ॥ बीआए चूलाए पढमं अज्झयणं प्रथमचूलायां वसत्यवग्रहः प्रतिपादितः, तत्र च कीदृशे स्थाने कायोत्सर्गस्वाध्यायोच्चारप्रश्रवणादि विधेयमेतत्प्रतिपादनाय द्वितीया : 20 चूडा, तस्यां च सप्तककान्युद्देशकरहितानि सप्ताध्ययनानि भवन्ति, तत्रापि पूर्वं स्थानाख्यं प्रथममध्ययनं, तस्य चेदमादिसूत्रम् - से भिक्खू वा 2 अभिकंखेति णं ठाइत्तए । से अणुपविसेज्जा गामं वा नगरं वा जाव संणिवेसं वा । से अणुपविसित्ता 8 गामं वा जाव संणिवेसं वा से ज्जं पुण ठाणं जाणेज्जा सांडं जाव मक्कडासंताणयं, तं तहप्पगारं ठाणं अफासुर्य अणेसणिज्जं लाभे संते णो पडिगाहेज्जा । एवं सेज्जागमेण नेयव्वं जाव उदयपसूयाई ति। इच्चेताई आयतणाई उवातिकम्म अह भिक्खू इच्छेज्जा चौहिं पडिमाहिं ठाणं त्थाइत्ते। (1) तत्थिमा पढमा पडिमा-अचित्तं खलु उवसज्जेज्जा, अवलंबेज्जा काएण विपरिकम्मादि, सवियारं ठाणं ठाइस्सामि । पढमा प्द्दिमा। (2) अहावरा दोच्चा पडिमा-अचित्तं खलु उवसज्जेज्जा, अवलंबेज्जा, कारण विप्परिकम्मादि, णो सवियारं ठाणं ठाइस्सामि त्ति दोच्चा प्द्दिमा। ॥ 196 ॥
Page #237
--------------------------------------------------------------------------
________________ // 2/2/1/1 // S (3) अहावरा तच्चा पडिमा-अचित्तं खलु उवसज्जेज्जा, अवलंबेज्जा, णो काएण विप्परिकम्मादि, णो सवियारं ठाणं ॥ श्रीआचाराङ्ग ठाइस्सामि त्ति तच्चा प्द्दिमा। प्रदीपिका ॥ (4) अहावरा चउत्था पडिमा-अचित्तं खलु उवसज्जेज्जा, णो अवलंबेज्जा, णो काएण विप्परिकम्मादि, णो सवियारंभ ठाणं ठाइस्सामि, वोसट्टकाए वोसट्ठकेस-मंसु-लोभ-णहे संणिसुद्धं वा ठाणं ठाइस्सामि त्ति चउत्था प्द्दिमा। इच्चेसिं चउण्हं पडिमाणं जाव पग्गहियतरायं विहरेज्जा, णेव किंचि वि व्देज्जा। एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा जाव जएज्जासि त्ति बेमि । / (सू.163) / ॥'tthaann'sttikyN समत्तं ॥ ___ स पूर्वोक्तो भिक्षुर्यदा स्थानमभिकाङ्क्षत स्थातुं तदा सोऽनुप्रविशेद्ग्रामादिकम्, अनुप्रविश्य च स्थानमूर्ध्वस्थानाद्यर्थमन्वेषयेत्, 0 तच्च साण्डं यावत्सन्तानकमप्रासुकं लाभे सति न प्रतिगृह्णीयात्, इत्येवमन्यान्यपि सूत्राणि शय्यावद् द्रष्टव्यानि यावदुदकप्रसूतानि कन्दादीनि 28 यदि भवेयुस्तत्तथाभूतं स्थानं न प्रतिगृह्णीयात् । 18 साम्प्रतं प्रतिमोद्देशेनाह-'इच्चेताईति इत्येतानि-पूर्वोक्तानि वक्ष्यमाणानि वा आयतनानि-कर्मोपादानानि उपातिक्रम्य-अतिलघ्याथ 38 [ भिक्षुः स्थानं स्थातुमिच्छेत् चतसृभिः प्रतिमाभिः-अभिग्रहविशेषैः करणभूतैः, तांश्च यथाक्रममाह ॥ 197 ॥
Page #238
--------------------------------------------------------------------------
________________ ___तत्रेयं प्रथमा प्रतिमा-कस्यचिद्भिक्षोरेवंभूतोऽभिग्रहो भवति, यथाऽहमचित्तं स्थानमुपाश्रयिष्यामि, किञ्चिदचित्तं कुड्यादिकमवलम्बयिष्ये 88 कायेन, तथा विपरिक्रमिष्यामि-हस्तपादाद्याकुञ्चनादि करिष्यामि, तथा तत्रैव सविचारं-स्तोकपादविहरणं च समाश्रयियिष्यामि, प्रथमा 44 / / 2/2/1/1 // ||shriiaacaaraan पान प्रदीपिका ॥ प्र्तिमा। द्वितीयायां त्वाकुञ्चनप्रसारणादिक्रियामवलम्बनञ्च करिष्ये, न पादविहरणम् । तृतीयायां त्वाकुञ्चनप्रसारणमेव, नाव्ल्म्ब्न्पाद्विह्र्न्ने। चतुर्थ्यां पुनराकुञ्चनप्रसारणमपि न विधत्ते, स चैवंभूतो भवति-व्युत्सृष्टः- त्यक्तः परिमितं कालं कायो येन स तथा व्युत्सृष्टं केशश्मश्रु-लोम-नखं येन स तथा । एवम्भूतश्च सम्यग् निरुद्धं स्थानं स्थास्यामीति प्रतिज्ञायकायोत्सर्गव्यवस्थितो मेरुवन्निष्प्रकम्पस्तिष्ठेत्, यद्यपि कश्चित्केशाद्युत्पाटयेत्तथाऽपि स्थानान्न चलेत् । आसां चान्यतमा प्रतिमा प्रतिपद्य नापरमप्रतिपन्नप्रतिमं साधुमपवदेन्नात्मोत्कर्षं कुर्यान्न किञ्चिदेवं जातीयं वदेदिति ॥ 163 / / ॥ द्वितीयचूलिकायां प्रथमः सप्तककः स्माप्त्ः॥ ॥ द्वितीयश्रुतस्कन्धे श्रीस्थानाध्ययनप्रदीपिका स्माप्ता॥ ॥ नवमं अज्झयणं 'णिसीहिया' sttikkyN॥ ॥ 198 //
Page #239
--------------------------------------------------------------------------
________________ / / 2/2/2 // बीयाए चूलाए बीयं अज्झयणं ॥ श्रीआचाराङ्ग 8 प्रथमाध्ययने स्थानं प्रतिपादितं, तच्च किम्भूतं स्वाध्याययोग्यं ? तस्यां च स्वाध्यायभूमौ यद्विधेयं यच्च न विधेयमित्यनेन र प्रदीपिका । / सम्बन्धेन आयातस्य निषीथिकाध्ययनस्यादिसूत्रम् - ___ से भिक्खू वा 2 अभिकंखति णिसीहियं गमणाए । से [ज्ज] पुण णिसीहियं जाणेज्जा सांडं सपाणं जाव मक्कडासंताणयं, तहप्पगारं णिसीहियं अफासुयं अणेसणिज्जं लाभे संते णो चेतिस्सामि। से भिक्खू वा 2 अभिकंखति णिसीहियं गमणाए, से ज्जं पुण निसीहियं जाणेज्जा अप्पपाणं अप्पबीयं जाव मक्कडासंताणयंसि तहप्पगारं णिसीहियंसि फासुयं एसणिज्जं लाभे संते चेतिस्सामि । एवं सेज्जागमेण तव्वं जाव 48 उदयपसूयाणि त्ति। ___ जे तत्थ दुवग्गा वा तिवग्गा वा चउवग्गा वा पंचवग्गा वा अभिसंधारेति णिसीहियं गमणाए ते णो अण्णमण्णस्स कायं आलिंगेज्ज वा, विलिंगेज्ज वा, चुंबेज्ज वा, दंतेहिं वा नहेहिं वा अच्छिंदेज्ज वा। ___एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वद्वेहिं सहिए समिए सदा जएज्जा, सेयमिणं माण्णेज्जासि त्ति बेमि॥ (सू.164) ॥'न्निसीहिया' सत्तिक्कयं smttN॥ ॥ 199 //
Page #240
--------------------------------------------------------------------------
________________ // 2/2/2 // स भावभिक्षुर्यदि वसतेरुपहताया अन्यत्र निषीथिकां-स्वाध्यायभूमिं गन्तुमभिकाक्षेत्, तां च यदि साण्डां यावत्ससन्तानको ॥ श्रीआचाराङ्गजानीयात्ततोऽप्रासुकत्वान्न प्र्तिगृह्न्नीयात्। प्र्दीपिका॥ [किञ्च] स भिक्षुरल्पाण्डादिकां गृह्न्नीयात्। एवमन्यान्यपि सूत्राणि शय्यावन्नेयानि यावद् यत्रोदकप्रसूतानि कन्दादीनि स्युस्तां न गृह्णीयात् । तत्र गतानां विधिमधिकृत्याह-ये तत्र साधवो निषीथिकाभूमौ द्वित्राद्या गच्छेयुस्ते नान्योऽन्यस्य कार्य-शरीरमालिङ्गयेयु:-परस्परं गात्रसंस्पर्श न कुर्युः, नापि विविधम्-अनेकप्रकारं यथा मोहोदयो भवति तथा विलिङ्गयेयुः', तथा कन्दर्पप्रधाना वक्त्रासंयोगादिकाः क्रिया न कुर्युः । एतत्तस्य भिक्षोः सामयम् यदसौ सर्वार्थः-अशेषप्रयोजनैरामुष्मिकैः सहितः-समन्वितः तथा समितः-पञ्चभिः समितिभिः सदा 4. यावदायुस्तावत्संयमानुष्ठाने यतेत, एतदेव च श्रेय इत्येवं मन्यस्वेति, ब्रवीमीति पूर्ववत् । / 164 / / ॥द्वितीय्चूलिकायां द्वितीयः सप्तैककः स्माप्त्ः॥ ॥ द्वितीयश्रुतस्कन्धे श्रीनिषीथिकाऽध्ययनप्रदीपिका स्माप्ता॥ ॥ दशमं अज्झयणं 'उच्चार-पासवण' सत्तिक्क o॥ 1 विलिनेयुः-बृ। ॥ 200 ॥
Page #241
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ ( बीयाए चूलाए तैयं अज्झयणं) द्वितीयाध्ययने निषीथिका प्रतिपादिता, तत्र च कथम्भूतायां भूमावुच्चारादि विधेयमित्यनेन सम्बन्धेनायातस्योच्चारप्रश्रवणनामकस्य तृतीयाध्ययनस्येदमादिसूत्रम् - से भिक्खू वा 2 उच्चार पासवणकिरियाए उब्बाहिज्जमाणे सयस्स पादपुंछणस्स असतीए ततो पच्छा साहम्मियं जाएज्जा । सेभिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा सांडं सपाणं जाव मक्कडासंताणयंसि (णयं), तहप्पगारंसि थंडिलंसि णो उच्चार- पासवणं वोसिरेज्जा । सेभिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा अप्पपाणं अप्पबीयं जाव मक्कडासंताणयंसि (णयं), तहप्पगारंसि थंडिलंसि उच्चार पासवणं वोसिरेज्जा । से भिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा, अस्सिंपडियाए एगं साहम्मियं समुद्दिस्स, अस्सिंपडियाए बहवे साहम्मिया समुद्दिस्स, अस्सिंपडियाए एवं साहम्मिणीं समुद्दिस्स, अस्सिंपडियाए बहवे साहम्मिणीओ समुद्दिस्स, अस्सिंपडियाए बहवे समण-माहण- [अतिहि किवण] -वणीमगे पगणिय 2 समुद्दिस्स, पाणाई 4 जाव उद्देसियं चेतेति, तहप्पगारं थंडिलं पुरिसंतरगडं वा अपुरिसंतरगडं वा जाव बहिया णीहडं वा अणीहडं वा, अण्णतरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चार ॥ 2/2/3 ॥ ॥ 201 //
Page #242
--------------------------------------------------------------------------
________________ // 2/2/3 // पासवणं वोसिरेज्जा। / / श्रीआचाराङ्ग18 से भिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा-बहवे समण-माहण-किवण-वणीमग-अतिही समुद्दिस्स पाणाई भूय-8 प्रदीपिका ॥ जीव-सत्ताइं जाव उद्देसियं चेतेति, तहप्पगारं थंडिलं अपुरिसंतरकडं जाव बहिया अणीहडं, अण्णतरंसि वा तहप्पगारंसिर थंडिलंसि णो उच्चार-पासवणं वोसिरेज्जा। अह पुणेवं जाणेज्जा पुरिसंतरकडं जाव बहिया णीहडं, अण्णतरंसि वा तहप्पगारंसि थंडिलंसि उच्चार-पासवणं वोसिरेज्जा। से भिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा अस्सिं पडियाए कयं वा कारियं वा पामिच्चियं वा छन्नं वा घटुं वा मटुं वा लित्तं वा संमटुं वा संपधूवितं वा, अण्णतरंसि [ वा] तहप्पगारंसि थंडिलंसि णो उच्चार-पासवणं वोसिरेज्जा। 48 से भिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा इह खलु गाहावती हा गाहावतीपुत्ता वा कंदाणि वा मूलाणि वा जाव 4.3 8 हरियाणि वा अंतातो वा बाहिं णीहरंति, बाहीतो वा अंतो साहरंति, अण्णतरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चार - म पासवणं वोसिरेज्जा। B से भिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा खंधंसि वा पीठंसि वा मंचंसि वा मालंसि वा अटुंसि वा पासादंसि वा, - अण्णतरंसि वा [ तहप्पगारंसि] थंडिलंसि णो उच्चार-पासवणं वोसिरेज्जा। / 202 ॥
Page #243
--------------------------------------------------------------------------
________________ // श्रीआचारान प्रदीपिका ॥ भिक्खू वा 2 से ज्जं पुण थंडिलं जाणे [ ज्जा ] अणंतरहिताए पुढवीए, ससणिद्धाए पुढवीए, ससरक्खाए पुढवीए, मट्टियाकडाए, चित्तमंताए सिलाए, चित्तमंताए लेलुए, कोलावासंसि वा, दारुयंसि वा, जीनपतिट्ठितंसि जाव मक्कडासंताणयंसि, अण्णतरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चार पासवणं वोसिरेज्जा । / (सू. 165 ) स भिक्षुः कदाचिदुच्चारप्रश्रवणकर्त्तव्यतयोत् प्राबल्येन बाध्यमानः स्वकीयपादपुञ्छन समाध्यादावुच्चारादिकं कुर्यात्, | स्वकीयस्याभावेऽन्यं साधर्मिकं साधुं याचेत पूर्वप्रत्युपेक्षितं पादपुञ्छनकं समाध्यादिकं', परं वेगधारणं न कर्त्तव्यम् । स भिक्षुरुच्चारप्रश्रवणशङ्कायां पूर्वमेव स्थण्डिलं गच्छेत्, तस्मिंश्च साण्डादिकेऽप्रासुकत्वादुच्चारादि न कुर्यात् । स भिक्षुरपाण्डादिके प्रासुके स्थण्डिलमुच्चारादि कुर्यात् । स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा - एकं बहून् वा साधर्मिकान् समुद्दिश्य तत्प्रतिज्ञया कदाचित्कश्चित् स्थण्डिलं कुर्यात् श्रमणादीन् प्रगणय्य वा कुर्यात्, तच्चैवंभूतं पुरुषान्तरस्वीकृतमस्वीकृतं वा मूलगुणदुष्टमुद्देशिकं स्थण्डिलमाश्रित्योच्चारादि न कुर्यात् L - भिक्षुर्यावन्ति स्थण्डिलेऽपुरुषान्तरस्वीकृते उच्चारादि न कुर्यात्, पुरुषान्तरस्वीकृते तु कुर्यात् । स भिक्षुः साधुमुद्दिश्य क्रीतादावुतरगुणाशुद्धे स्थण्डिले उच्चारादि न कुर्यात् । 1 नकस - बृ । 1. ॥ 2/2/3 ॥ // 203 //
Page #244
--------------------------------------------------------------------------
________________ / / श्रीआचाराङ्ग प्रदीपिका ॥ ॥ 2/2/3 ॥ स भिक्षुर्गृहपत्यादिना कन्दादिके स्थण्डिलान्निष्काश्यमाने तत्र वा निक्षिप्यमाणे नोच्चारादि कुर्यात् । स भिक्षुः स्कन्धादौ स्थण्डिले नोच्चारादि कुर्यात् । / ___ स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा-अनन्तरितायां सचित्तायां पृथिव्यां तत्रोच्चारादि न कुर्यात्, शेषं सुगम, नवरं 8 'कोलावासंति घुणावासम् ॥ 165 ॥ से भिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा इह खलु गाहावती वा गाहावतिपुत्ता वा कंदाणि वा जाव बीयाणि वा परिसाडिंसु वा परिसाडेंति वा परिसाडिस्संति वा, अण्णतरंसि वा तहप्पगारंसि ( थंडिलंसि ) णो उच्चार-पासवणं वोसिरेज्जा। से भिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा इह खलु गाहावती वा गाहावतीपुत्ता वा सालीणि वा वीहीणि वा मुग्गाणि वा मासाणि वा तिलाणि वा कुलत्थाणि वा जवाणि वा जवजवाणि वा पैरिसुं वा पैरंति वा पैरिस्संति वा, अण्णतरंसि वा तहप्पगारंसि [थंडिलंसि] णो उच्चार-पासवणं वोसिरेज्जा। . से भिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा - आमोयाणि वा घसाणि वा भिलुयाणि वा विज्जलाणि वा खाणुयाणि 8 वा कडवाणि वा पगत्ताणि वा दरीणि वा पदुग्गाणि वा समाणि वा विसमाणि वा, अण्णतरंसि वा तहप्पगारंसि [थंडिलंसि] णो उच्चार-पासवणं वोसिरेज्जा। / 204 ॥
Page #245
--------------------------------------------------------------------------
________________ / / 2/2/3 // PR से भिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा माणुसरंधणाणि वा महिसकरणाणि वा वसभकरणाणि वा अस्सकरणाणि र । / श्रीआचाराङ्ग वा कुक्कुडकरणाणि वा मक्कडकरणाणि वा लावयकरणाणि वा वट्टयकरणाणि वा तित्तिरकरणाणि वा कवोतकरणाणि वा प्रदीपिका ॥ कपिंजलकरणाणि वा अण्णतरंसि वा तहप्पगारंसि [ थंडिलंसि] णो उच्चार-पासवणं वोसिरेज्जा। से भिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा वेहाणसट्ठाणेसु वा गद्धपट्ठट्ठाणेसु वा तरुपडवणट्ठाणेसु वा मे (म ?) रुपवडणट्ठाणेसु वा विसभक्खणट्ठाणेसु वा अगणिफंडय[पक्खंदण ? ] ट्ठाणेसु वा, अण्णतरंसि वा तहप्पगारंसि [ थंडिलंसि] 1 44 णो उच्चार-पासवणं वोसिरेज्जा। 48 से भिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा आरामाणि वा उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि 88 एवा सभाणि वा पवाणि वा अण्णतरंसि वा तहप्पगारंसि [ थंडिलंसि] णो उच्चार-पासवणं वोसिरेज्जा । से भिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अण्णतरंसि वा म तहप्पगारंसि थंडिलंसि उच्चार-पासवणं वोसिरेज्जा। से भिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा तिगाणि वा चउक्काणि वा चच्चराणि वा चउमुहाणि वा, अण्णतरंसि वा तहप्पगारंसि [थंडिलंसि] णो उच्चार-पासवणं वोसिरेज्जा। से भिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा इंगालडाहेसु वा खारडाहेसु वा मडयडाहेसु वा मडयथूभियासु वा ॥ 205 ॥
Page #246
--------------------------------------------------------------------------
________________ 8 मडयचेतिएसु वा, अण्णतरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चार-पासवणं वोसिरेज्जा। ॥ श्रीआचाराङ्ग 8 से भिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा णदिआयतणेसु वा पंकायतणेसु वा ओघायतणेसु वा सेयणपहंसि वा, 88 ॥ 2/2/3 ॥ प्रदीपिका । / m अण्णतरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चार-पासवणं वोसिरेज्जा। से भिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा णवियासु वा मट्टियखाणियासु णवियासु वा गोप्पहेलियासु गवाणीसु " वा खाणीसु वा, अण्णतरंसि वा तहप्पगारंसि वा थंडिलंसि णो उच्चार-पासवणं वोसिरेज्जा। से भिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा डागवच्चंसि वा सागवच्चंसि वा मूलगवच्चंसि वा हत्थंकरवच्चंसि 4. अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चार-पासवणं वोसिरेज्जा। से भिक्खू वा 2 से ज्जं पुण थंडिलं जाणेज्जा असणवणंसि वा सणवणंसि वा धातैवणंसि वा केयैवणंसि वा . अंबवणंसि वा असोगवणंसि वा णागवणंसि वा, पुन्नागवणंसि वा अण्णयरेसु वा तहप्पगारेसु पत्तोवएसु वा पुप्फोवएसु वा 48 फलोवएसु वा बीओवएसु वा हरितोवएसु वा णो उच्चार-पासवणं वोसिरेज्जा । / (सू.166) स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात् - तद्यथा-यत्र गृहपत्यादयः कन्दबीजादिपरिक्षेपणादिकाः क्रियाः कालत्रयवर्तिनी म कुर्युस्तत्रैहिकामुष्मिकापायभयादुच्चारादि न कुर्यात् । / 206 ॥ 11 वर्तिन्यः - पा।
Page #247
--------------------------------------------------------------------------
________________ / / 2/2/3 // यत्र गृहपत्यादयः शाल्यादीन्युप्तवन्तो वपन्ति वप्स्यन्ति वा तत्राप्युच्चारादि न कुर्यात् । / / श्रीआचाराङ्ग स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा-आमोकानि-कवचरपुञ्जाः, घमा:-बृहत्यो भूमिराजयः, 'भिलुयाणि' प्रदीपिका ॥ 2 श्लक्ष्णभूमिराजयः, विज्जलं-पिच्छलं, स्थाणुः, 'कडवाणि' इक्षुजो नलिकादिदण्डकः, प्रर्गत्ता दरी प्रतीता, प्रदुर्गाणि-कुड्यप्राकारादीनि, र एतानि च समानि विषमाणि वा भवेयुस्तदेतेष्वात्मविराधनासम्भवान्नोच्चारादि कुर्यात्। स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा-मानुषरन्धनानि-चुल्ल्यादीनि तथा महिष्यादीनुद्दिश्य यत्र किञ्चित्क्रियते ते वा - यत्र स्थाप्यन्ते तत्र लोकविरुद्धप्रवचनोपघातादिभयान्नोच्चारादि कुर्यात् । 9-2 स भिक्षुः वेहानसस्थानानि-मानुषोल्लंबनस्थानानि, गृध्रपृष्ठस्थानानि-यत्र मुमूर्षवो गृध्रादिभक्षणार्थं रुधिरादिलिप्तदेहा निपत्य तिष्ठन्ति, 2.0 तरुपतनस्थानानि-यत्र मुमूर्षव एवानशनेन तरुवत्पतितास्तिष्ठन्ति तरुभ्यो वा यत्र पतन्ति, एवं मेरुपतनस्थानानि, मेरुश्च पर्वतोऽभिधीयते, एवं विषभक्षणाग्निप्रवेशस्थानादिषु नोच्चारादि कुर्यात् । स भिक्षुरारामदेवकुलादिषु नोच्चारादि विदध्यात् । प्राकारसम्बन्धिन्यट्टालादौ नोच्चारादि कुर्यात् । त्रिकचत्वरादौ च नोच्चारादि व्युत्सृजेत् । ॥ 207 ॥
Page #248
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका । ॥ 2/2/3 / / स भिक्षुरङ्गारदाहस्थानश्मशानादौ नोच्चारादि विदध्यात् । नद्यायतनानि-यत्र तीर्थस्थानेषु लोकाः पुण्यार्थं स्नानादि कुर्वन्ति, पङ्कायतनानि-यत्र पङ्किलप्रदेशे लोका धर्मार्थं लोटनादिक्रियां 888 कुर्वन्ति, ओघायतनानि-यानि प्रवाहत एव पूज्यस्थानानि तटकादीनां जलागमनस्थानानि [ वा ], सेचनपथे वा निक्कादौ नोच्चारादि विधेयम् । स भिक्षुरभिनवासु मृत्खनिषु, नवासु गोप्रलेह्यासु, गवादनीषु-सामान्येन वा गवादनीषु वा खनीषु नोच्चारादि विदध्यात् । 'DAga'tti डालप्रधानं शाकं पत्रप्रधानं तु शाकमेव तद्वति स्थाने, मूलकादिवति च नोच्चारादि कुर्यात् । अशनो-बीयकस्तद्वनादौ च नोच्चारादि कुर्यात्, तथा पत्रपुष्पफलाद्युपेतेष्विति । / 166 ॥ कथं चोच्चारादि कुर्यादित्याह से भिक्खू वा 2 सपाततं वा परपाततं वा गहाय से तमायाए एगंतमवक्कमे, अणावाहंसि असंलोयंसि अप्पप्पाणंसि जाव मक्क डासंताणयं सि अहारामंसि वा उवस्सयंसि ततो संजयामेव उच्चार-पासवणं वोसिरेज्जा, उच्चारपासवणं वोसिरित्ता सेत्तमायाए एगंतमवक्कमे, अणावाहंसि जाव मक्कडासंताणयंसि अहारामंसि वा झामथंडिलंसि वा अण्णयरंसि वा तहप्पगारंसि थंडिलंसि अचित्तंसि ततो संजयामेव उच्चार-पासवणं वोसिरेज्जा। GOOGGGG ॥ 208 //
Page #249
--------------------------------------------------------------------------
________________ / / श्रीआचाराङ्ग प्रदीपिका ॥ / / 2/2/4 ॥ एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वढेहिं जाव जएज्जासि त्ति बेमि ॥ (सू.167) ॥'उच्चार्पास्व्न्न्' सत्तिक्कओ स्म्त्तो॥ स भिक्षुः स्वकीयं परकीयं वा पात्रक-समाधिस्थानं गृहीत्वा स्थण्डिलमनापातमसंलोकं गत्वोच्चारं प्रस्रवणं वा कुर्यात् - प्र्तिस्स्त्थाप्येत्। शेषमध्ययनसमाप्ति यावत् पूर्ववत् । / 167 / / ॥ द्वितीयचूलिकायां तृतीयः सप्तककः स्माप्त्ः॥ ॥ द्वितीयश्रुतस्कन्धे श्री उच्चारप्रस्रवणाध्ययनप्रदीपिका स्माप्ता॥ ॥ एगारसमं अज्झयणं 'saha'sattikka o|| (बीयाए चूलाए चउत्थमज्झयणं) तृतीयानन्तरं चतुर्थः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः-इहाद्ये स्थानं, द्वितीये स्वाध्यायभूमिस्तृतीये उच्चारादिविधिः प्रतिपादितः, तेषु च वर्तमानो यद्यनुकूलप्रतिकूलशब्दान् श्रृणुयात्, तेष्वरक्त द्विष्टे न भाव्यम्, इत्यनेन सम्बन्धेनायातस्य शब्दसप्तैककाध्ययनस्येदमादिसूत्रम् - से भिक्खू वा 2 मुइंगसद्दाणि वा नंदीसहाणि वा झल्लरीसद्दाणि वा अण्णतराणि वा तहप्पगाराई विरूवरूवाई ॥ 209 ॥
Page #250
--------------------------------------------------------------------------
________________ // 2/2/4/ // 8 वितताई सद्दाई कण्णसोयपडियाए णो अभिसंधारेज्जा ग्म्न्नाए। ॥ श्रीआचाराङ्ग से भिक्खू वा 2 अहावेगतियाई सद्दाई सुणेति, तंजहा-वीणासदाणि वा विवंचिसद्दाणि वा बब्बीसगसद्दाणि वा प्रदीपिका ॥ तुणयसद्दाणि वा पणवसद्दाणि वा तुंबवीणियसद्दाणि वा ढकुणसद्दाणि वा अण्णतराई वा तहप्पगाराई विरूवरूवाणि सद्दाणि तताई कण्णसोयपडियाए णो अभिसंधारेज्जा ग्म्न्नाए। से भिक्खू वा 2 अहावेगतियाई सद्दाई सुणेति, तंजहा-तालसद्दाणि वा कंसतालसद्दाणि वा लत्तियसद्दाणि वा 40 गोहियसद्दाणि वा किरिकिरिसद्दाणि वा अण्णतराणि वा तहप्पगाराई विरूवरूवाई तालसद्दाई कण्णसोयपडियाए णो 88 अभिसंधारेज्जा ग्म्न्नाए। से भिक्खू वा 2 अहावेगतियाई सद्दाई सुणेति, तंजहा-संखसद्दाणि NA वेणुसद्दाणि वा वंससद्दाणि वा खरमुहिसद्दाणि वा पिरिपिरियसद्दाणि वा अण्णयराई वा तहप्पगाराई विरूवरूवाई सद्दाई झुसिराई कण्णसोयपडियाए णो अभिसंधारेज्जा ग्म्न्नाए॥ (सू.168) स भिक्षुर्मृदङ्गादि(देः) वितता[ द्या ]तोद्यशब्दान् श्रृणुयात्, ततस्तच्छ्रवणप्रतिज्ञया नाभिसन्धारयेद्गमनाय-न तदाकर्णनाय गमनादि कुर्यात्, तत्र शब्दश्चतुर्विधः- विततततघनशुषिररूपः, तत्र विततं-मृदङ्गनन्दीझल्लर्यादि, ततं-वीणाविपञ्च्यादि, घनं-हस्ततालकंसालादि, 48 shussirN-vennushngkhaadi| // 210 //
Page #251
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ अथ तत्सूत्रमाह-' से bhikkhU'tti वीणादीनां भेदस्तन्त्रीसङ्ख्यातोऽवसेयः । घनशब्दमाह - 'से भिक्खु' त्ति तालकंसतालादि प्रतीतमेव, नवरं लत्तिका - कंशिका, गोहिका भाण्डानां [ कक्षा ] हस्तगतातोद्यविशेषः, 'किरिकिरि' तेषामेव वंशादिकम्बिकातोद्यविशेषः । शुषिरशब्दमाह - 'से भिक्खु 'ति शङ्खवेण्वादीनि प्रतितानि, नवरं खरमुही तोडहिका काहलीत्यर्थः, 'पिरिपिरिय' - ति कोलियकपुटावनद्धा नलिका । / 168 / / से भिक्खू वा 2 अहावेगड्याई सद्दाई सुणेति, तंजहा- वप्पाणि वा फलिहाणि वा, जाव सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा अण्णतराई वा तहप्पगाराई विरूवरूवाई सद्दाई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए । से भिक्खू वा 2 अहावेगतियाई सद्दाई सुणेइ, तंजहा - कच्छाणि वा णूमाणि वा गहणाणि वा वणाणि वा वणदुग्गाणि वा पव्वयाणि वा पव्वयदुग्गाणि वा अण्णतराई वा तहप्पगाराई विरूवरूवाई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए । भिक्खू वा 2 अहावेगतियाइं सद्दाई सुणेति, तंजहा आरामाणि वा उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा समाणि वा पवाणि वा अण्णतराई वा तहप्पगाराई सद्दाई णो अभिसंधारेज्जा गमणाए । सेभिक्खू वा 2 अहावेगतियाई सद्दाई सेणेति, तंजहा अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि ॥ 2/2/4/ ॥ ॥ 211 //
Page #252
--------------------------------------------------------------------------
________________ 48 वा अण्णतराणि वा तहप्पगाराई सद्दाई णो अभिसंधारेज्जा ग्म्न्नाए। ॥ श्रीआचाराङ्ग 98 से भिक्खू वा 2 अहावेगतियाई सद्दाई सुणेति, तंजहा-तियाणि वा चउक्काणि वा चच्चराणि वा चउमुहाणि वा 88 ॥ 2/2/4/ ॥ प्रदीपिका ॥ 4 अण्णतराई वा तहप्पगाराई सद्दाई णो अभिसंधारेज्जा ग्म्न्नाए। से भिक्खू वा 2 अहावेगतियाई सद्दाई सुणेइ, तंजहा-महिसजुद्धाणि वा वसभजुद्धाणि वा अस्सजुद्धाणि वा हत्थिजुद्धाणि वा जाव कविंजलजुद्धाणि वा अण्णतराई वा तहप्पगाराइं नो अभिसंधारेज्जा ग्म्न्नाए। से भिक्खू वा 2 अहावेगतियाई सद्दाई सुणेति, तंजहा-जूहियट्ठाणाणि वा हयजूहियट्ठाणाणि वा गयजूहियट्ठाणाणि वा - अण्णतराई वा तहप्पगाराई णो अभिसंधारेज्जा गमणाए । (सू.169) स भिक्षुरथ कदाचिदेकतरान् कांश्चित् शब्दान् श्रृणुयात्, तद्यथा-'वप्पाणि वेति वप्रः- केदारस्तटादिर्वा, तत्र श्रव्य गेयादयो ये 4. शब्दास्तच्छ्रवणप्रतिज्ञया वप्रादीन्न गच्छेत् । से bhikkhU'tti षडपि सूत्राणि सुग्मानि। स भिक्षु!थमिति-द्वन्द्वं वधूवरादिकं तत्स्थानं वेदिकादि, तत्र श्रव्य गेयादिश्रवणप्रतिज्ञया न गच्छेत्, एवं हयगययूथादिसूत्राणि द्रष्टव्यानि ॥ 169 ॥ ॥ 212 // 1 shraavy-पा|2 shraavy-पा।
Page #253
--------------------------------------------------------------------------
________________ // 2/2/4/ // 8 से भिक्खू वा 2 जाव सुणेति, तंजहा-अक्खाइयट्ठाणाणि वा माणुम्माणियट्ठाणाणि वा महयाहतनट्ट-गीतवाइत-तंति-28 / / श्रीआचाराङ्ग ताल-तुडिय-पडुप्प-वाइयट्ठाणाणि वा अण्णतराई वा तहप्पगाराई सद्दाई णो अभिसंधारेज्जा ग्म्न्नाए। 4 प्रदीपिका ॥ 9 से भिक्खू वा 2 जाव सुणेति, तंजहा-कलहाणि वा डिंबाणि वा डमराणि वा दोरज्जाणि वा वेरज्जाणि वा विरुद्धरज्जाणि द्र वा अण्णतराई वा तहप्पगाराइं सद्दाइं णो अभिसंधारेज्ज ग्म्न्नाए। ___ से भिक्खू वा 2 जाव सद्दाइं सुणेति, [तंजहा-] खुड्डियं दारियं परिवुतं मंडितालंकितं निवुज्झमाणिं पेहाए, एगपुरिसं वा वहाए णीणिज्झमाणं पेहाए, अण्णतराई वा तहप्पगाराई णो अभिसंधारेज्ज ग्म्न्नाए। से भिक्खू वा 2 अण्णतराई विरूवरूवाई महासवाई एवं जाणेज्जा, तंजहा-बहुसगडाणि वा बहुरहाणि वा बहुमिलक्खूणि 90 वा बहुपच्चंताणि वा अण्णतराई वा तहप्पगाराइं विरूवरूवाइं महासवाई कण्णसोयपडियाए णो अभिसंधारेज्ज ग्म्न्नाए। से भिक्खू वा 2 अण्णतराई महुस्सवाई एवं जाणेज्जा तंजहा-इत्थीणि वा पुरिसाणि वा थेराणि वा डहराणि वा 88 1 मज्झिमाणि वा आभरणविभूसियाणि वा गायंताणि वा वायंताणि वा णच्चंताणि वा हसंताणि वा रमंताणि वा मोहंताणि वार विपुलं असणं पाणं खाइमं साइमं परिभुजंताणि वा परिभायंताणि वा विछड्डयमाणाणि वा विग्गोवयमाणाणि वा अण्णयराइं वा तहप्पगाराई विरूवरूवाई महुस्सवाई कण्णसोयपडियाए णो अभिसंधारेज्ज ग्म्न्नाए। से भिक्खू वा 2 णो इहलोइएहिं सद्देहिं णो परलोइएहिं सद्देहि, णो सुतेहिं सद्देहिं नो असुतेहिं सद्देहि, णो दिढेहिं सद्देहिं । / 213 ॥
Page #254
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ नो अदिट्ठेहिं सद्देहिं, नो इंट्ठेहिं सद्देहिं, नो कंतेहिं सद्देहिं सज्जेज्जा, णो रज्जेज्जा, णो गिज्झेज्जा, णो मुज्झेज्जा, णो अज्झोवज्जेज्जा । एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जाव जएज्जासि त्ति बेमि । (सू. 170 ) / ॥ सद्द' सत्तिकओ समत्तो ॥ भिक्षुः आख्यायिकास्थानानि - कथानकस्थानानि, तथा मानोन्मानस्थानानि मानं - प्रस्थकादि, उन्मानं - नाराचादिः, महान्ति च तान्याहतनृत्यगीतवादित्रतन्त्रीतलता लत्रुटितप्रत्युत्पन्नानि च तेषां स्थानानि सभाः [ तद् ] वर्णनानि वा श्रवणप्रतिज्ञया नाभिसन्धारयेद्गमनाय । कलहादिवर्णनं तत्स्थानं वा श्रवणप्रतिज्ञया न गच्छेत् । स भिक्षुः क्षुल्लिकां दारिकां मण्डितालङ्कृतां बहुपरिवृत्तां 'nivujjhamANiM'ti अश्वादिना नीयमानां तथैकं पुरुषं वा वधाय नीयमानं प्रेक्ष्याहमत्र किञ्चिच्छ्रोष्यामीति श्रवणार्थं तत्र न गच्छेत् । स भिक्षुर्यान्येवं जानीयात्, महान्त्येतान्याश्रवस्थानानि - पापोपादानस्थानानि वर्त्तन्ते, तद्यथा - बहुशकटानि बहुरथानि बहुम्लेच्छा बहु प्रात्यन्तिकानि, एवंप्रकाराणि स्थानानि श्रवणप्रतिज्ञया नाभिसन्धारेद्रन्तुम् । 1 टितपटुप्रवादितानि - पा । ॥ 2/2/4/ ॥ / / 214 / /
Page #255
--------------------------------------------------------------------------
________________ // 2/2/4/ // 88 स भिक्षुर्महोत्सवस्थानानि यावन्त्येवंभूतानि जानीयात्तद्यथा-स्त्रीपुरुषस्थविरबालमध्यमवयांस्येतानि भूषितानि गायनादिकाः क्रिया ॥ श्रीआचाराङ्ग यत्र कुर्वन्ति तानि स्थानानि श्रवणेच्छया न गच्छेत् । प्रदीपिका ॥ स भिक्षुः-ऐहिकामुष्मिकापायभिरुः नो-नैव ऐहलौकिकैः- मनुष्यादिकृतैः पारलौकिकैः-पारापतादिकृतैः शब्दः, श्रुतैरश्रुतैर्वा, साक्षादुपलब्धैरनुपलब्धैर्वा न सङ्गं कुर्यात् - न रागं गच्छेत्, न गाय' प्रतिपद्येत्, न तेषु मुह्येत्, [नाध्युपपन्नो भवेत्] एतत्तस्य भिक्षोः समाग्यम्, शेषं पूर्ववत्, इह च सर्वत्रायं दोष:-अजितेन्द्रियत्वं स्वाध्यायादिहानी रागद्वेषसंभव, एवमपरेऽपि दोषा ऐहिकामुष्मिकापायभूताः स्वधिया समालोच्या इति । / 170 ॥ ॥ द्वितीयचूलिकायां चतुर्थः सप्तककः समाप्तः । / ॥ द्वितीयश्रुतस्कन्धे श्रीशब्दाध्ययनप्रदीपिका स्माप्ता। बारसमं अज्झयणं 'रूव' sttikkyN॥ . (बीयाए चूलाए पंचमं अज्झयणं) चतुर्थाध्ययने श्रवणेन्द्रियमाश्रित्य रागद्वेषोत्पत्तिर्निषिद्धा, पञ्चमेऽपि चक्षुरिन्द्रियमाश्रित्य निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्य रूपसप्तैकस्यादिसूत्रम् - ॥215 ॥ 1 यान्येवंभू-बा
Page #256
--------------------------------------------------------------------------
________________ // 2/2/5 // से भिक्खू वा 2 अहावेगैयाई रूवाइं पासति, तंजहा-गंथिमाणि वा वेढिमाणि वा पूरिमाणि वा संघातिमाणि वा ॥ श्रीआचाराङ्ग म कट्ठकम्माणि वा पोत्थकम्माणि वा चित्तकम्माणि वा मणिकम्माणि वा दंतकम्माणि वा पत्तच्छेज्जकम्माणि वा विविहाणि प्रदीपिका ॥ वा वेढिमाई अण्णतराई (वा ) तहप्पगाराई विरूवरूवाई चक्खुदंसणवडियाए णो अभिसंधारेज्ज ग्म्न्नाए। एवं नेयव्वं जहा सद्दपडिमा सव्वा वाइत्तवज्जा रूवपडिमा वि॥ (सू.171) ॥'रूव्' सत्तिक्कयं समत्तं ॥ स भावभिक्षुः क्वचित् पर्यटन्नथैकानि' कानिचिन्नावाविधानि रूपाणि पश्यति, ग्रथितानि ग्रथितपुष्पादिनिर्वर्तितस्वस्तिकादीनि, 28 वेष्टिमानि - वस्त्रादिनिर्वर्तितपुत्तलिकादीनि, 'पूरिमाणि' यान्यन्तःपूरणेन पुरुषाद्याकृतीनि भवन्ति, संघातिमानि - चोलकादीनि, काष्ठकर्माणि TR - रथादीनि, पुस्तकर्माणि - लेप्यादीनि', चित्रकर्माणि-प्रतीतानि, मणिकर्माणि-विचित्रमणिनिष्पादितस्वस्तिकादीनि, दन्तकर्माणिदन्तपुत्तलिकादीनि, तथा पत्रच्छेद्यकर्माणि, इत्येवमादीनि विरूपरूपाणि चक्षुर्दर्शनप्रतिज्ञया नाभिसन्धारयेद्गमनाय । एवं शब्दसप्तैककसूत्राणि चतुर्विधातोद्यरहितानि सर्वाण्यपीहायोज्यानि केवलं रूपप्रतिज्ञयेत्येवमभिलापो योज्यः, दोषाश्चात्र प्राग्वत् । / 171 ॥ ॥ द्वितीयचूलिकायां पञ्चमः सप्तककः स्माप्त्ः॥ ॥ द्वितीयश्रुतस्कन्धे श्रीरूपाध्ययनप्रदीपिका स्माप्ता॥ ॥ 216 ॥ 1 टन् त्थैका-पा|2 लेप्य्क्र्मान्नि-पा।
Page #257
--------------------------------------------------------------------------
________________ // 2/2/6/ // // तेरसमं अज्झयणं 'परकिरिया' स्त्तिक्को॥ ॥ श्रीआचाराङ्ग (बीयाए चूलाए छ?मज्झयणं) 1. प्रदीपिका ॥ पञ्चमे रागद्वेषोत्पत्तिनिमित्तप्रतिषेधोऽभिहितः, इहापि स एवान्येन प्रकारेणाभिधीयते इत्यनेन सम्बन्धेनायातस्यास्य परक्रियानामकस्य 5 षष्ठाध्ययनस्यादिसूत्रम् - परकिरियं अज्झत्थियं संसेइयं णो तं सातिए णो तं णियमे । से से परो पादाई आमज्जेज्ज वा पमज्जेज्ज वा, णो तं सातिए णो तं nniyme। se se paro पादाई संबाधेज्ज वा पलिमद्देज्ज वा, [ णो तं सातिए णो तं णियमे] / से से परो पादाई फुमेज्ज वा रएज्ज वा, णो तं सातिए णो तं nniyme। se se paro पादाई तेल्लेण वा घतेण वा वसाए वा मक्खेज्ज वा भिलिंगेज्ज वा, णो तं सातिए णो तं nniyme। se se paro पादाइं लोद्धेण वा कक्केण वा पुण्णेण वा वण्णेण वा उल्लोढेज्ज वा उव्वलेज्ज वा, णो तं सातिए णो तं, pnniyme। se se paro पादाई सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोएज्ज वा, णो तं सातिए णो तं ॥ 217 ॥
Page #258
--------------------------------------------------------------------------
________________ Rnniyme| / / 2/2/6 // // श्रीआचाराङ्ग से से परो पादाई अण्णतरेण विलेवणजातेण आलिंपेज्ज वा विलिंपेज्ज वा, णो तं सातिए णो तं नियमे । प्रदीपिका ॥ से से परो पादाई अण्णतरेण धूवणजाएणं धूवेज्ज वा पधूवेज्ज वा, णो तं सातिए णो तं nniyme। se se paro पादओ खाणुयं वा कंटयं वाणीहरेज्ज वा विसोहेज्ज वा, णो तं सातिए णो तं नियमे । से से परो पादाओ पूर्व वा सोणियं वा णीहरेज्ज वा विसोहेज्ज वा, णो तं सातिए णो तं णियमे । से से परो कार्य आमज्जेज्ज वा पमज्जेज्ज वा, णो तं सातिए णो तं nniyme। se se paro कार्य संबाधेज्ज वा पलिमद्देज्ज वा, णो तं सातिए णो तं णियमे । से से परो कायं तेल्लेण वा घएण वा वसाए वा मक्खेज्ज वा अन्भंगेज्ज वा, णो तं सातिए णो तं नियमे । से से परो कायं लोद्धेण वा कक्केण वा चुण्णेण वा वण्णेण वा उल्लोलेज्ज वा उव्वलेज्ज वा, णो तं सातिए णोतं ? ARniyme। se se paro कार्य सीतोदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा, णो तं सातिए णो तं न्निय्। ॥ 218 ॥
Page #259
--------------------------------------------------------------------------
________________ / / 2/2/6 // se se paro कार्य अण्णतरेणं विलेवणजाएणं आलिंपेज्ज वा विलिंपेज्ज वा, णो तं सातिए णो तं नियमे । ॥ श्रीआचाराङ्ग [से से परो] कार्य अण्णतरेण धूवणजाएण धूवेज्ज वा पधूवेज्ज वा, णो तं सातिए णो तं नियमे । प्रदीपिका ॥ [से से परो कार्य फुमेज्ज वा रएज्ज वा, णो तं सातिए णो तं णियमे से से परो कार्यसि वणं आमज्जेज्ज वा पमज्जेज्ज वा, णो तं सातिए णो तं niyme। se se paro कार्यसि वर्ण संबाहेज्ज वा पलिमद्देज्ज वा, णोतं सातिए णो तं नियमे । से से परो कार्यसि वणं तेल्लेण वा घएण वा वसाए वा मवखेज्ज वा अब्भंगेज्ज वा भिलिंगेज्ज वा, णो तं सातिए णो पूतं niyme। se se paro कार्यसि वर्ण लोद्धेण वा कक्केण वा चुण्णेण वा वण्णेण वा उल्लोढेज्ज वा उव्वलेज्ज वा, णो तं सातिए मणो तं nniyme। se se paro कार्यसि वणं सीतोदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा, णो तं सातिए णो तं, niyme। se se paro कार्यसि वणं अण्णतरेणं सत्थजाएणं अच्छिंदेज्ज वा विच्छिंदेज्ज वा, णोतं सातिए णो तं niyme। ॥ 219 ॥
Page #260
--------------------------------------------------------------------------
________________ // 2/2/6 // se se paro [ कायंसि वणं] अण्णतरेणं सत्थजातेणं अच्छिंदित्ता वा विच्छिंदित्ता वा पूर्व वा सोणियं वा णीहरेज्ज वा ॥ श्रीआचाराङ्ग 48 विसोहेज्ज वा, णो तं सातिए णो तं नियमे । प्रदीपिका ॥ से से परो कार्यसि गंडं वा अरैयं वा पुलयं वा भगंदलं वा आमज्जेज्ज वा पमज्जेज्ज वा, णो तं सातिए णो तं niyme। se se paro कार्यसि गंडं वा अरैयं वा पुलयं वा भगंदलं वा संबाहेज्ज वा पलिमद्देज्ज वा, णो तं सातिए णो तं niyme। se se paro कार्यसि गंडं वा जाव भगंदलं वा तेल्लेण वा घएण वा वसाए वा मक्खेज्ज वा भिलिंगेज्ज वा, णोतं सातिए णोतं niyme। se se paro कार्यसि गंडं वा जाव भगंदलं वा लोद्धेण वा कक्केण वा चुण्णेण वा वण्णेण वा उल्लोढेज्ज वा उन्द वा, णो तं सातिए णो तं niyme। se se paro कार्यसि गंडं वा जाव भगंदलं वा सीतोदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोलेज्ज वा, णोतं सातिए णो तं niyme। se se paro कार्यसि गंडं वा अरैयं वा जाव भगंदलं वा अण्णतरेणं सत्थजातेणं अच्छिंदेज्ज वा विच्छिंदेज्ज वा, 10 अन्नतरेणं सत्थजातेणं अच्छिदित्ता वा विच्छिदित्ता वा पूर्व वा सोणियं वा णीहरेज्ज वा विसोहेज्ज वा, णो तं सातिए णो तं niyme। ॥ 220 / /
Page #261
--------------------------------------------------------------------------
________________ // 2/2/6 // se se paro कायातो सेयं वा जल्लं वा णीहरेज्ज वा विसोहेज्ज वा, णो तं सातिए णो तं niyme। ॥ श्रीआचाराङ्ग 98 से से परो अच्छिमलं वा कण्णमलं वा दंतमलं वा णहमलं वा णीहरेज्ज वा विसोहेज्ज वा, णो तं सातिए णो तं 88 णात प्र्दीपिका॥ गृह niyme। se se paro दीहाई वालाई दीहाइं रोमाइं दीहाई भमुहाई दीहाई कक्खरोमाई दीहाइं वत्थिरोमाई कप्पेज्ज वा संढवेज्ज , # वा, णो तं सातिए णो तं नियमे । से से परो सीसातो लिक्खं वा जूयं वा णीहरेज्ज वा विसोहेज्ज वा, णो तं सातिए णो तं nniyme। se se paro अंकंसि वा पलियंकंसि वा तुयहावेत्ता पायाई आमज्जेज्ज वा पमज्जेज्ज वा, [ णो तं सातिए णो तं णियमे 1] एवं हेट्ठिमो गमो पादादि भान्नित्व्यो। से से परो अंकंसि वा पलियंकंसि वा तुयट्टावेत्ता हारं वा अड्ढहारं वा उरत्थं वा गेवेयं वा मौडं वा पालंबं वा 4. सुवण्णसुत्तं वा आविंधेज्ज वा पिणिधेज्ज वा, णो तं सातिए णो तं nniyme। / se se paro आरामंसि वा उज्जाणंसि वा णीहरित्ता वा विसोहित्ता पायाई आमज्जेज्ज वा पमज्जेज्ज वा, णो तं सातिए णोतं णियमे । एवं णेयव्वा अण्णमण्णकिरिया वि । / (सू.172) / / 221 ॥
Page #262
--------------------------------------------------------------------------
________________ // 2/2/6 // 8 पर-आत्मनो व्यतिरिक्तोऽन्यस्तस्य क्रिया-चेष्टा कायव्यापाररूपा तां परक्रियाम् आध्यात्मिकीम्-आत्मनि क्रियमाणां, सांश्लेषिकी-28 ॥ श्रीआचाराङ्ग मह कर्मसंश्लेषजननीं नो-नैव आस्वादयेत्-अभिलषेत्, मनसा न तत्राभिलाषं कुर्यात्, तथा न तां पक्रियां नियमयेद् वाचा, नापि कायेन्। / प्रदीपिका ॥ ह तां च परक्रियां विशेषतो दर्शयति-'से'-तस्य साधो:-निष्प्रतिकर्मशरीरस्य सः परः-अन्यो धर्मश्रद्धया पादौ रजोऽवगुण्ठितौ आमृज्यात् कर्पटादिना, तन्नास्वादयेन्नापि नियमयेत् । ___ एवं साधुस्तं परं पादौ सम्बाधयन्तं, मर्दयन्तं, स्पर्शयन्तं, रञ्जयन्तं, तैलादिना म्रक्षयन्तम्, अभ्यञ्जयन्तं, लोध्रादिनोद्वर्तनादि कुर्वन्तं, शीतोदकादिनोच्छलनादि कुर्वाणं, रम्यतरेण सुगन्धिद्रव्येणालिम्पन्तं, विशिष्टधूपेन' धूपयन्तं, पादात्कण्टकादिकमुद्धरन्तं, शोणितादिकं निस्सारयन्तं नास्वादयेत्-मनसा नाभिलषेत्, नापि नियमयेत् - कारयेद्वाचा कायेन वा। कायामर्जनादिसूत्राणि सुग्मानि। कायव्रणगतानि सूत्राणि सुगमानि । 'से से परोत्ति सुग्मानि। एवमुत्तरसप्तककेऽपि तुल्यत्वात् संक्षेपरुचिः सूत्रकारोऽतिदिशति - एवमिति याः पूर्वोक्ताः क्रिया रजःप्रमार्जनादिकास्ताः अन्योऽन्यंपरस्परतः साधुना कृतप्रतिक्रियया न विधेया इत्येवं नेतव्योऽन्योन्यक्रियासप्लैककः । / 172 / / 1 अन्य्त्रेन्न्-बृ। 2 धूप्नेन्-मु। ॥ 222 ॥
Page #263
--------------------------------------------------------------------------
________________ // 2/2/6 // se se paro सुद्धेणं वा वैबलेणं तेइच्छं आउद्दे, से से परो असुद्धणं वैबलेणं तेइच्छं आउद्दे, से से परो गिलाणस्स ॥ श्रीआचाराङ्ग सचित्ताई कंदाणि वा मूलाणि वा तयाणि वा हरियाणि वा खणित्तु वा कड्ढेत्तु वा कड्ढावेत्तु वा तेइच्छं आउटेज्जा, णो तं प्रदीपिका ॥ सातिए णो तं niyme। ___ कडुवेयणा कटु वेयणा पाण-भूत-जीव-सत्ता वेदणं वेदेति। एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वढे [ हिं] सहिते समिते सदा जते, सेयमिणं मण्णेज्जासि त्ति बेमि ॥ (सू.173) ॥'प्र्किरिया' सत्तिक्कओ स्म्त्तो॥ _ 'से'-तस्य साधोः स परः शुद्धनाशुद्धेन वा वाग्बलेन-मन्त्रादिसामर्थ्येन चिकित्सां-व्याध्युपशमम् 'आउट्टे'-कर्तुमभिलषेत् । तथा 48 स परो ग्लानस्य साधोश्चिकित्सा सचित्तानि मूलकन्दादीनि खनित्वा-समाकृष्य स्वतोऽन्येन वा खानयित्वा चिकित्सां कर्तुमभिलषेत्88 तच्च नास्वादयेत् - नाभिल्स्सेन्म्न्सा। , एतच्च भावयेत्-इह पूर्वकृतकर्मफलेश्वरा जीवाः कर्मविपाककृतकटुकवेदनाः कृत्वा परेषां शारीरमानसा वेदनाः स्वतः 0 प्राणिभूतजीवसत्वास्तत्कर्मविपाकजां वेदनामनुभवन्ति । शेषमध्ययनपरिसमाप्ति यावत् सुगमम् । / 173 / / ॥ 223 //
Page #264
--------------------------------------------------------------------------
________________ / / 2/2/7 // . // द्वितीयचूलिकायां षष्ठः सप्तैककः स्माप्त्ः॥ / / श्रीआचाराङ्ग ॥ द्वितीयेश्रुतस्कन्धे श्रीपरक्रियाध्ययनप्रदीपिका स्माप्ता॥ प्रदीपिका । / ॥cudsmN अज्झयणं 'अण्णमण्णकिरिया' स्त्तिक्को॥ (बीयाए चूलाए सत्तमं अज्झयणं) षष्ठाध्ययने सामान्ये न परक्रि या निषिद्धा, सप्तमे तु गच्छ निर्गतो देशे नान्योन्यक्रि या निषिध्यते, इत्यने न सम्बन्धेनायातस्यान्योन्यक्रियानामस्याध्ययनस्यादिसूत्रम् - से भिक्खू वा 2 अण्णमण्णकिरियं अज्झत्थियं संसेतियं णो तं सातिए णओ तं नियमे । से अण्णमण्णे पाए आमज्जेज्ज वा पमज्जेज्ज वा, णो तं सातिए णो तं नियमे, सेसं तं चेव । एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वढेहिं जाव जएज्जासि त्ति बेमि । / (सू.174) ॥'अन्न्न्न्मन्न्न्न्किरिया' सत्तिक्कओ स्म्त्तो॥ 88 अन्योन्यस्य-परस्परस्य क्रियां पादादिप्रमार्जनादिकां सर्वां पूर्वोक्तां क्रियाव्यतिहारविशेषितामाध्यात्मिकी सांश्लेषिकी नास्वादयेदित्यादि 48 P पूर्ववत् यावदध्ययनपरिसमाप्तिः ॥ 174 / / ॥ द्वितीयचूलिकायां सप्तमः सप्पैककः समाप्तः । / ॥ 224 ॥
Page #265
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ ॥ श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिहालङ्कार-श्रीजिनहंससूरिविरचितायां श्रीआचाराङ्गप्रदीपिकायां द्वितीये श्रुतस्कन्धे श्रीसप्तसप्तैककाध्ययनात्मिका) द्वितीया चूडा समाप्ता ॥ ॥ अथ भावनाख्या तृतीया चूलिका ॥ ॥ पण्णरसमं अज्झयणं 'भावणा' ॥ उक्ता द्वितीया चूडा, अथ तृतीया समारभ्यते, अस्याश्चायमभिसम्बन्धः - इहादितः प्रभृते येन श्रीवर्धमानस्वामिनेदमर्थतोऽभिहितं तस्योपकारित्वात्तद्वक्तव्यतां प्रतिपादयितुं तथा पञ्चमहाव्रतोपेतेन साधुना पिण्डशय्यादिकं ग्राह्यमतस्तेषां महाव्रतानां परिपालनार्थं भावनाः प्रतिपाद्या इत्यनेन सम्बन्धेनायातेयं चूडा, अस्याश्चडाया भावनेति नाम, ततो भावनाविशेषानाह - भावना द्विविधा द्रव्यतो भावतश्च, द्रव्यतस्तिलादिषु सुगन्धिपुष्पचम्पकादीनां भावना, भावतो भावना द्विधा प्रशस्ताप्रशस्तभेदात्, तत्राप्रशस्ताः- प्राणातिपातादिरूपाः क्रोधादिरूपाश्च प्रशस्ता दर्शनज्ञानचारित्रतपोवैराग्यादिकाः । तत्र दर्शनभावनामाह नियुक्तिकारः 'तित्थगराण भगवओ पवयणपावयणिअइसइड्ढिणं अभिगमणनमणदरिसणकित्तणसंपूअणाथुणणा' / / 1 / / [ A.ni. 330] तीर्थकृतां भगवतां, प्रवचनस्य द्वादशाङ्गस्य, प्रावचनिनाम् आचार्यादीनाम्, अतिशयिनामृद्धिमता 1 अतिशायिनां पा । 10 ॥ 2/3/1 ॥ / / 225 / /
Page #266
--------------------------------------------------------------------------
________________ // श्रीआचारा प्रदीपिका ॥ केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथाऽऽमर्पोषध्यादिप्राप्तर्धीनां यदभिगमनं, गत्वा च दर्शनं, गुणोत्कीर्त्तनं, पूजनं-सुगन्धपुष्पादिभिः, स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनया भाव्यमानया दर्शनशुद्धिर्भवति ॥ 1 ॥ ॥ 2/3/1 // जम्माभिसेय निक्खमणचरणनाणुप्पया य निव्वाणे । दियलोअभवणमंदरनंदीसरभोमनगरेसुं ॥ 2 ॥ अट्ठावयमुज्जिंते गयग्गपयए य धम्मचक्के य । पासरहारवत्तनगं चमरुप्पायं च व्ण्दामि॥3॥ [ A.ni 331/332] तीर्थकृज्जन्मभूमिषु तथा निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु देवलोकभवनेषु मन्दरेषु नन्दीश्वरद्वीपादौ भौमेषु पातालभवनेषु 8 यानि शाश्वतानि चैत्यानि तानि वन्देऽहम् ॥ 2 ॥ एवमष्टापदे, श्रीमदुज्जयन्तगिरौ, गजाग्रपदे-दशार्णकूटवर्तिनि, धर्मचक्रे तक्षशिलायां, अहिच्छत्रायां पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने, रथावर्ते पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतं, यत्र च श्रीवर्धमानमाश्रित्य चमरेणोत्पतनं कृतं, एतेषु स्थानेषु 6.4 यथासम्भवमभिगमनवन्दनपूजनगुणोत्कीर्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवति ॥ 3 ॥ गणियं निमित्त जुत्ती संदिट्ठी अवितहं इमं नाणं । इय एगंतमुवगया गुणपच्चैया इमे अत्था ॥ 4 ॥ गुणमाहप्पं इसिनामकित्तणं सुरनरिंदपूया y। पोराणचेइयाणि य इय एसा दंसणे होइ॥5॥[आ.नि. 333/334] प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति, गणितविषये-बीजगणितादौ परं पारमुपगतोऽयं, तथाऽष्टाङ्गस्य निमित्तस्य पारगोऽयं, 20 ॥ 226 / /
Page #267
--------------------------------------------------------------------------
________________ // 2/3/1/ // 48 तथा दृष्टिपातोक्ता नानाविधा युक्ती:-द्रव्यसंयोगगान् हेतून् वा वेत्ति, तथा सम्यगविपरीता दृष्टिः-दर्शनमस्य त्रिदेशैरपि चालयितुमशक्या 88 ॥ श्रीआचाराङ्ग तथाऽवितथमस्येदं ज्ञानं यथैवायमाह तत्तथैवेत्येवं प्रावचनिकस्याचार्यादेः प्रशंसां कुर्वतो दर्शनविशुद्धिर्भवति ॥ 4 ॥ प्र्दीपिका॥ एवमन्यदपि गुणमाहात्म्यमाचार्यादेर्वर्णयतः पूर्वमहर्षीणां च नामोत्कीर्तनं कुर्वतः तेषामेव च सुरनरेन्द्रपूजादिकं कथयतः तथा चिरन्तनचैत्यानि पूजयत इत्येवमादिकां क्रियां कुर्वतस्तद्वासनावासितस्य दर्शनविशुद्धिर्भवतीत्येषा प्रशस्ता दर्शनविषया भावना ज्ञ्येया॥5॥ एवं ज्ञानादिभावना अपि प्रशस्ता भावना ज्ञेया, इह चारित्रभावनयाधिकारः । निर्युक्त्यनुगमानन्तरं सूत्रमुच्चारणीयं, तच्चेदम् - 2 तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्थुत्तरे वावि होत्था - हत्थुत्तराहिं चुते, चैत्ता गन्भं वक्कंते, 4. हत्थुत्तराहिं गम्भातो गब्भं साहरिते, हत्थुत्तराहिं जाते, हत्थुत्तराहिं सव्वतो सव्वत्ताए मुंडे भवित्ता अगारातो अणगारियं 1 78 पव्वैते, हत्थुत्तराहिं कसिणे पडिपुण्णे अव्वाघाते निरावरणे अणंते अणुत्तरे केवलवरणाणदंसणे समुप्पण्णे, सातिणा भगवं 78 परिणिव्वुते ॥ (सू.175) समणे भगवं महावीरे इमाए ओसप्पिणीए सुसमसुसमाए समाए वीतिकंताए, सुसमाए समाए वीतिकंताए, सुसमदुसमाए समाए वीतिकंताए, दुसमसुसमाए बहुवीतिकंताए, पण्णत्तरीए वासेहिं मासेहिं य अद्धणवमसेसेहि, जे से गिम्हाणं cautthe मासे अट्ठमे पक्खे आसाढसुद्धे तस्स णं आसाढसुद्धस्स छट्ठीपक्खेणं हत्थुत्तराहिं णक्खत्तेणं जोगोवगतेणं, ॥ 227 ॥
Page #268
--------------------------------------------------------------------------
________________ 4. // 2/3/1/ // महाविजयसिद्धत्थपुप्फुत्तरवरपुंडरियदिसासोवत्थियवद्धमाणातो महाविमाणाओ वीसं सागरोवमाइं आउयं पालैत्ता । / श्रीआचाराङ्ग आउक्खएणं भवक्खएणं ठितिक्खएणं चुते, चैत्ता इह खलु जंबुद्दीवे णं दीवे भारहे वासे दाहिणड्ढभरहे प्रदीपिका ॥ दाहिणमाहणकुंडपुरसंणिवेसंसि उसभदत्तस्स माहणस्स कोडालसगोत्तस्स देवाणंदाए माहणीए जालंधरायणसगोत्ताए सीहन्भवभूतेणं अप्पाणेणं कुच्छिसि गन्भं व्क्क्ते। समणे भगवं महावीरे तिण्णाणोवगते यावि होत्था, चैस्सामि त्ति जाणति, चुए मि त्ति जाणएइ, चयमाणे ण जाणति, 88 सुहुमे णं से काले प्न्न्न्न्त्ते। ततो णं समणे भगवं महावीरे अणुकंपएणं देवेणं 'jIyameya'ti कटु जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले तस्स णं आसोयबहुलस्स तेरसीपक्खेणं हत्थुत्तराहिं नक्खत्तेणं जोगोवगतेणं बासीतीहिं रातिदिएहिं वीतिकंतेहिं तेसीतिमस्स रातिंदियस्स परियाए वट्टमाणे दाहिणमाहणकुंडपुरसंनिवेसातो उत्तरखत्तियकुंडपुरसंनिवेससि णाताणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगोत्तस्स तिसिलाए खत्तियाणीए वासिट्ठसगोत्ताए असुभाणं पोग्गलाणं अवहारं करेत्ता सुभाणं पोग्गलाणं पक्खेवं करेत्ता कुच्छिंसि गम्भं साहरति, जे वि य तिसिलाए खत्तियाणीए कुच्छिंसि गम्भे तं पि य दाहिणकुंडपुरसंनिवेसंसि 48 उसभदत्तस्स माहणस्स कोडालसगोत्तस्स देवाणंदाए माहणीए जालंधरायणसगोत्ताए कुच्छिंसि साह्र्ति। . समणे भगवं महावीरे तिण्णाणोवगते यावि होत्था साहरिज्जिस्सामि त्ति जाणति, साहरिते मि त्ति जाणति, साहरिज्जमाणे वि जाणति समणाउसो! / / 228 ॥
Page #269
--------------------------------------------------------------------------
________________ तेणं कालेणं तेणं समएणं तिसिला खत्तियाणी अह अण्णदा कदायी णवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण ॥ श्रीआचाराङ्ग राइंदियाणं वीतिकंताणं जे से गिम्हाणं पढमे मासे दोच्चे पक्खे चेत्तसुद्धे तस्स णं चेत्तसुद्धस्स तेरसीपक्खेणं हत्थुत्तराहिं प्र्दीपिका॥ णक्खत्तेणं जोगोवगतेणं समणं भगवं महावीरं अरोया अरोयं प्सूता। जंणं रातिं तिसिला खत्तियाणी समणं भगवं महावीरं अरोया अरोयं पसूता तं छां राई भवणवति-वाणमंतर-जोतिसियविमाणवासिदेवेहि य देवीहिं य ओवयंतेहिं य उप्पयंतेहिं य संपयंतेहिं य एगे महं दिव्वे देवुज्जोते देवसंणिवाते देवकहक्कहए उप्पिंजलगभूते यावि होत्था। जणं रयणं तिसिला खत्तियाणी समणं भगवं महावीरं अरोया अरोयं पसूता तं णं रयणिं बहवे देवा य देवीओ य एगं 18 महं अमयवासं च गंधवासं च चुण्णवासं च पुप्फवासं च हिरण्णवासं च रयणवासं च वासिण्सु। जंणं रयणिं तिसिला खत्तियाणी समणं भगवं महावीरं अरोगा अरोगं पसूता तं णं रयणिं भवणवति-वाणमंतरजोतिसिय-विमाणवासिणो देवा य देवीओ य समणस्स भगवतो महावीरस्स कोतुगभूइकम्माई तित्थगराभिसेयं च वासिंसु । जतो णं पभिति भगवं महावीरे तिसिलाए खत्तियाणीए कुच्छिंसि गब्भं आहूते ततो णं पभिति तं कुलं विपुलेणं हिरण्णेणं सुवण्णेणं धणेणं धण्णेणं माणिक्केणं मोत्तिएणं संख-सिल-प्पवालेणं अतीव अतीव परिवड्ढति । ततो णं समणस्स भगवओ महावीरस्स अम्मापियरो एयमढें जाणित्ता णिव्वत्तदसाहसि वोक्कंतंसि सुचिभूतंसि विपुलं ॥ 229 ॥
Page #270
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ असण-पाण-खाइम-साइमं उवक्खडावेंति । विपुल असण- पाण- खाइम साइमं उवक्खडावेत्ता मित्तणाति-सयणसंबंधिवग्गं उवनिमंतेति । उवनिमंतेत्ता बहवे समण-माहण-किवण-वणीमग- भिच्छंडग - पंडरगाईण विच्छड्डेति, विग्गोवेति, विस्साणेंति, दातारेसु णं दाणं पज्जाभाएंति । विच्छडित्ता, विग्गोवित्ता, विस्साणित्ता, दातारेसु णं दाणं पज्जाभाइत्ता, मित्तणाइ-सयण-संबंधिवग्गं भुंजावेंति । मित्त-णाति-सयण-संबंधिवग्गं भुंजावित्ता, मित्त-णाति-सयण-संबंधिवग्गेणइमेयारूवं णामधेज्जं कारवेति-जतो णं पभिर्ति इमे कुमारे तिसिलाए खत्तियाणीए कुच्छिंसि गब्भे आहूते ततो णं पभिति इमं कुलं विपुलेणं हिरण्णेणं सुवणेणं धणेणं धण्णेणं माणिक्केणं मोत्तिएणं सखं सिल-प्पवालेणं अतीव अतीव परिवड्ढति, ता हौ णं कुमारे वद्धमाणे, ता हौ णं कुमारे वद्धमाणे । ततो णं समणे भगवं महावीरे पंचधातिपरिवुडे, तंजहा - खीरधातिए, मज्जणधातीए, मंडावणधातीए, खेल्लावणधातीए, अंकधातीए, अंकातो अंकं साहरिज्जमाणे रम्मे मणिकोट्टिमतले गिरिकंदरसमल्लीणे विव चंपयपायवे अहाणुपुवीए संवड्ढति । तोमणे भगवं महावीरे विण्णायपरिणय [e ? ] विणियत्तबालभावें अप्पत्ताई उरालाई माणुस्सगाई पंचलक्खणाई कामभोगाई सह-फरिस रस रूव-गंधाइं परियारेमाणे एवं चाए विहरति । / (सू. 176) समणे भगवं महावीरे कासवगोत्तेणं, तस्स णं इमे तिन्नि नामधेज्जा एवमाहिज्जंति, तंजहा अम्मपिउसंतिए वद्धमाणे, सहसम्मुइए समणे, भीमं भयभेरवं उरालं अचेलयं परीसहे सहति त्ति कट्टु देवेहिं से णामं कयं समणे भगवं महावीरे । 11 2/3/2/11 ॥ 230 //
Page #271
--------------------------------------------------------------------------
________________ ततो णं समणे भगवं महावीरे विण्णायपरिणय (e?) विणियत्तबालभावे अप्पत्ताई उरालाई माणुस्सगाई पंचलक्खणाई । / श्रीआचाराग18 कामभागाइ सह-फ ह कामभोगाइं सद्द-फरिस-रस रूव-गंधाइं परियारेमाणे एवं चाए विहरति । (सू.176) प्रदीपिका ॥ समणे भगवं महावीरे कासवगोत्तेणं, तस्स णं इमे तिन्नि नामधेज्जा एवमाहिज्जंति, तंजहा-अम्मपिउसंतिए वद्धमाणे, सहसम्मुइए समणे, भीमं भयभेरवं उरालं अचेलयं परीसहे सहति त्ति कट्ट देवेहिं से णामं कयं समणे भगवं म्हावीरे। समणस्स णं भगवतो महावीरस्स पित्ता कासवगोत्तेणं । तस्स णं तिण्णि णामधेज्जा एवमाहिज्जंति, तंजहा-सिद्धत्थे ति वा सेज्जंसे ति वा जसंसे ति वा। समणस्स णं भगवतो महावीरस्स अम्मा वासिट्ठसगोत्ता । तीसे णं तिण्णि णामधेज्जा एवमाहिजंति, तंजहा-तिसिलाइ 88 वा विदेहदिण्णा इ वा पियकारिणी ति वा । समणस्स णं भगवओ महावीरस्स पित्तिज्जए सुपासे कासवगोत्तेणं । समणस्स णं भगवतो महावीरस्स जेट्टे भाया णंदिवद्धणे कासवगोत्तेणं । समणस्स णं भगवतो महावीरस्स जेट्ठा भइणी सुदंसणा कासवगोत्तेणं । समणस्स णं भगवतो महावीरस्स भज्जा जसोया गोत्तेणं कोद्दिन्न्न्ना। ॥ 231 ॥
Page #272
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ समणस्स णं भगवतो महावीरस्स धूता कासवगोत्तेणं । तीसे णं दो नामधेज्जा एवमाहिज्जंति तंजहा अणोज्जा तिवा पियदंसणा ति वा । समणस्स णं भगवतो महावीरस्स णत्तुई कोसियागोत्तेणं । तीसे णं दो णामधेज्जा एवमाहिज्जंति, तंजहा - सेसवती ति वा जसवतीति वा । (सू. 177) समणस्स णं भगवतो महावीरस्स अम्मपियरो पासावच्चिज्जा समणोवासगा यावि होत्था । ते णं बहूई वासाई समणोवासगपरियागं पालयित्ता छण्हं जीवणिकायाणं सारक्खणणिमित्तं आलोइत्ता निंदित्ता गरहित्ता पडिक्कमित्ता अहारिहं उत्तरगुणं पायच्छित्ताइं पडिवज्जित्ता कुससंथारं दुरुहित्ता भत्तं पच्चक्खायंति, भत्तं पच्चक्खाइत्ता अपच्छिमाए मारणंतियाए सरीरसंलेहणाए झुसियसरीरा कालमासेणं काले किच्चा तं सरीरं विप्पजहित्ता अच्चुते कप्पे देवत्ताए उववन्ना । ततो आउक्खणं भवक्खएणं ठितिक्खएणं चुते (ता) चैत्ता महाविदेहे वासे चरिमेणं उस्सासेणं सिज्झिस्संति, बुज्झिस्संति, मुच्चिस्संसि, परिणिव्वाइस्संति, सव्वदुक्खाणं अंतं करिस्संति । / (सू. 178 ) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाते णातपुते णायकुलविणिव्वत्ते विदेहे विदेहदिण्णे विदेहजच्चे विदेहसूमाले ती वासाई विदेहे त्ति कट्टु अगारमज्झे वसित्ता अम्मापिऊहिं कालगतेहिं देवलोगमणुपत्तेर्हि समत्तपणे चेच्चा हिरण्णं, चेच्चा सुवण्णं, चेच्चा बलं, चेच्चा वाहणं, चेच्चा धण-कणगरयण-संतसारसावतेज्जं, विच्छड्डित्ता, विग्गोवित्ता, विस्साणित्ता, दातारेसु णं दायं पज्जाभाइत्ता, संवच्छरं दलैत्ता, जे से हेमेताणं पढमे मासे पढमे पक्खे 11 2/3/2/11 ॥ 232 //
Page #273
--------------------------------------------------------------------------
________________ // 2/3/1/ / // श्रीआचाराङ्ग प्रदीपिका ॥ मग्गसिरबहुले, तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं हत्थुत्तराहिं णक्खत्तेणं जोगोवगतेणं अभिनिक्खमणाभिप्पाए यावि होत्था। संवच्छरेण होहिति अभिनिक्खमणं तु जिणवरिंदस्स । तो अत्थसंपदाणं पवत्तती पुव्वसूरातो ॥ 111 ॥ एगा हिरण्णकोडी अट्टेव अणूणया सयसहस्सा । सूरोदयमादीयं दिज्जइ जा पायरासो त्ति॥ 112 / / तिण्णेव य कोडिसता अट्ठासीतिं च होति कोद्दीओ। असीतिं च सतसहस्सा एतं संवच्छरे दिण्णं ॥ 113 ॥ वेसमणकुंडलधरा देवा लोगंतिया म्हिद्द्द्धीया। बोहिंति य तित्थकरं पण्णरससु कम्मभूमीसु ॥ 114 / / बंभम्मि य कप्पम्मि बोद्धव्वा कण्हराइणो म्ज्झे। लोगंतिया विमाणा अट्ठसु वत्था असंखेज्जा ॥ 115 ॥ एते देवनिकाया भगवं बोहिंति जिणवरं वीरं । सव्वजगज्जीवहियं अरहं ! तित्थं पवत्तेहि ॥ 116 ॥ ततो णं समणस्स भगवतो महावीरस्स अभिनिक्खमणाभिप्पायं जाणित्ता भवणवति-वाणमंतर-जोतिसियविमाणवासिणो देवा य देवीओ य सएहिं 2 रूवेहिं सएहिं 2 णेवत्थेहिं सएहिं 2 चिंधेहिं सव्विड्ढीए सव्वजुतीए सव्वबलसमुदएणं सयाई 2 जाणविमाणाई दुरुहंति । सयाई 2 जाणविमाणाई दुरुहित्ता अहाबादराई पोग्गलाई परिसाडेति । अहाबादराई पोग्गलाई पडिसाडेता अहासुहुमाई पोग्गलाई परियाइंति । अहासुहुमाइं पोग्गलाई परियाइत्ता उड्ढे उप्पयंति । ॥ 233 / /
Page #274
--------------------------------------------------------------------------
________________ // श्रीआचाराग प्रदीपिका ॥ उड्ढं उप्पर्3अता ताए उक्किट्ठाए सिग्घाए चवलाए तुरियाए दिव्वाए देवगतीए अहेणं ओवतमाणा 2 तिरिएणं असंखेज्जाइं दीव - समुद्दाई वीतिक्कममाणा 2 जेणेव जंबूद्दीवे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता जेणेव उत्तरखत्तियकुंडपुरसंनिवे से तेणेव उवागच्छंति तेणेव उवागच्छित्ता उत्तरखत्तियकुंडपुरसंणिवेसस्स उत्तरपुरत्थिमे दिसाभागे तेणेव झत्ति वेगेण ओवतिया । ततो णं सक्के देविंदे देवराया सणियं 2 जाणविमाणं ठवेति । सणियं 2 (जाण) विमाणं ठवेत्ता सणियं 2 जाणविमाणातो पच्चोतरति, सणियं 2 जाणविमाणातो पच्चोतरित्ता एगंतमवक्कमति । एगंतमवक्कमित्ता महता वेउव्विएणं समुग्धातेणं समोहणति । महता वेउव्विएणं ( समुग्धातेणं ) समोहणित्ता एगं महं णाणामणि कणग-रयणभतिचित्तं सुभं चारुकंतरूवं देवच्छंदयं विउव्वति । तस्स णं देवच्छंदयस्स बहुमज्झदेसभागे एगं महं सपादपीठं सीहासणं णाणामणिकणग-रतणभत्तिचित्तं सुभं चारुकंतरूवं विउव्वति, 2 (त्ता) जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, 2 ( त्ता ) समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेत्ता । समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेत्ता, समणं भगवं महावीरं वंदति, णमंसति । वंदित्ता णमंसिता समणं भगवं महावीरं गहाय, जेणेव देवच्छंदए तेणेव उवागच्छति । तेणेव उवागच्छित्ता सणियं 2 पुरत्थाभिमुहं सीहासणे णिसीयावेति । सणियं 2 पुरत्थाभिमुहं णिसीयावेत्ता, सयपाग-सहस्सपागेहिं तेल्लेहिं अब्भंगेति । सयपाग सहस्सपागेहिं तेल्लेहिं अब्भंगेत्ता गंधकसाएहिं उल्लोलेति । T सयपाग सहस्सपागेर्हि तेल्लेहि उल्लोलेत्ता सुद्धोदएणं मज्जावेति, 2 ( त्ता ) जस्स जंतपलं सयसहस्सेणं तिपडोलतित्तएणं सहिएणं गोसीसरत्तचंदणेणं अणुलिंपति, 2 (त्ता) ईसिणिस्सासवातवोज्झं वरणगर पट्टणुग्गतं 112/3/2/11 / / 234 / /
Page #275
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ ॥ 2/3/1/ ॥ कुसलनरपरिअंमियं अस्सलालपेलयं छेयारियगणगसियंतकम्मं हंसलक्खणं पट्टजुयलं णियंसावेति, 2 (त्ता ) हारं अद्धहारं म्ह उरत्थं एगावलिं पालंबसुत्त-पट्ट-मौड-रयणमालाई आविंधावेति । आविंधावेत्ता गंथिम-वेढिम-पूरिम-संघातिमेणं मल्लेणं 5 कप्परुक्खमिव समालंकेति । समालंकेत्ता दोच्चं पि महता वेउव्वियसमुग्घातेणं समोहणति, 2 (त्ता) एगं महं चंदप्पभं सिबियं सहस्सवाहिणियं विउव्वति, तंजहा-ईहामिय-उसभ-तुरग-णर-मकर-विहग-वाणर-कुंजर-रुरु-सरभ-चमर-सदूलसीह-वणलयचित्त (तं) विज्जाहरमिहुणजुगलजंतजोगजुत्तं अच्चीसहस्समालिणीयं सुणिरूवितमिसमिसेंतरूवगसहस्सकलितं भिसमाणं भिम्भिसमाणं चक्खुल्लोयण-लेस्स मुत्ताहडमुत्तजालं तरोयितं तवणीयपवरलंबूसपलं बंतमुत्तदामं हारद्धहारभूषणसमोणतं अधियपेच्छणिज्जं पउमलयभत्तिचित्तं असोगलयभत्तिचित्तं कुंदलयभत्तिचित्तं णाणालयभत्तिविरइयं सुभं चारुरूवं कंतरूवं णाणामणिपंचवण्णघंटापडायपरिमंडितग्गसिहरं सुभं चारुकंतरूवं पासादीयं दरिसणीयं सुरूवं । सीया उवणीया जिणवरस्स ज्र्-म्र्न्न्विप्प्मुक्क्स्स्। ओसत्तमल्लदामा जल-थलयं दिव्वकुसुमेहिं । / 117 / / सिबियाए मज्झयारे दिव्वं वररयणरूवचेचइयं । सीहासणं महरिहं सपादपीठं जिणवरस्स ॥ 118 ॥ आलैयमालमौडो भासरबोंदी वराभरणधारी । खोमयवत्थणियत्थो जस्स य मोल्लं सयसहस्सं ॥ 119 / / छटेणं भत्तेणं अज्झवसाणेण सुंदरेण जिन्नो। लेस्साहि विसुझंतो आरुहई उत्तमं सीयं ॥ 120 ॥ सीहासणे णिविट्ठो सक्कीसाणा य दोहिं पासेहिं । वीयंति चामराहिं मणि-रयण विचित्तदंडाहिं ॥ 121 / / ॥ 235 //
Page #276
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ ICICI पुव्विं उक्खित्ता माणुसेहिं साहट्ठरोमकूवेहिं । पच्छा वहंति देवा सुर-असुरा गरुल-णागिंदा । / 122 / / पुरतो सुरा वर्हति असुरा पुण दाहिणम्मि पासम्मि । अवरे वहंति गरुला जागा पुण उत्तरे पासे । / 123 / / वणसंडं व कुसुमियं पउमसरो वा जहा सरयकाले । सोभति कुसुमभरेणं इय गगणतलं सुरगणेहिं । / 124 ॥ सिद्धत्थवणं व जहा कणियारवणं व चंपगवणं वा । सोभति कुसुमभरेणं इय गगणतलं सुरगणेहिं । / 125 / वरपडह-भेरि-झल्लरि-संखसतसहस्सिएहिं तूरेहिं । गगणयले धरणितले तूरणिणाओ परमरम्मो । / 126 / / तत-विततं घण-झुसिरं आतोज्जं चउविहं बहुविहीयं । वाएंति तत्थ देवा बहूहिं आणट्टगसएहिं । / / 127 / / तेणं कालेणं तेणं समएणं जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले, तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं, सुव्वतेणं दिवसेणं, विजएणं मुहुत्तेणं, हत्थुत्तरनक्खत्तेणं जोगोवगतेणं पाईणगामिणीए छायाए, वियत्ताए पोरुसीए, छट्ठेणं भत्तेणं अपाणएणं, एगसाडगमाताए चंदप्पभाए सिबियाए सहस्सवाहिणीयाए सदेव मणुयाऽसुराए परिसाए समण्णिज्जमाणए 2 उत्तरखत्तियकुंडपुरसंणिवेसस्स मज्झंमज्झेणं निग्गच्छति, 2 (त्ता ) जेणेव णातसंडे उज्जाणे तेणेव उवागच्छति, 2 ता ईसि रतणिप्पमाणं अच्छोप्पेणं भूमिभागेणं सणियं 2 चंदप्पभं सिबियं सहस्सवाहिणीं ठवेति, सणियं 2 जाव ठवेत्ता सणियं 2 चंदप्पभातो सिबियातो सहस्सवाहिणीओ पच्चोतरति, 2 (त्ता ) सणियं 2 पुरत्थाभिमुहे सीहासणे णिसीदति, 2 (त्ता ) आभरणालंकारं ओमुयति । ततो णं सक्के देविंदे (देव) राया हंसलक्खणेणं पडेणं आभरणालंकारं पडिच्छति । ततो 11 3/3/2/11 ॥ 236 //
Page #277
--------------------------------------------------------------------------
________________ // 2/3/1/ // 8 48 समणं (णे) भगवं महावीरे दाहिणेण दाहिणं वामेण वामं पंचमुट्ठियं लोयं करेति । ततो णं सक्के देविंदे देवराया समणस्स 48 म भगवतो महावीरस्स जन्नुवायपडिते वैरामएण थालेणं केसाई पडिच्छतित, 2 (वा) अणुजाणेसि भंते !' त्ति कटु खीरोदं प्रदीपिका ॥ सागरं साहरति । ततो णं समणे भगवं महावीरे दाहिणेण दाहिणं वामेण वामं पंचमुट्ठियं लोयं करेत्ता सिद्धाणं णमोक्कारं । करेति, 2 (त्ता) सव्वं मे अकरणिज्जं पावं कम्मं ति कट्ट सामाइयं चरितं पडिवज्जइ, सामाइयं चरित्तं पडिवज्जित्ता 48 देवपरिसं च मणुयपरिसं च आलेक्खचित्तभूतमिव त्थ्वेति। दिव्यो मणुस्सधोसो तुरियणिणाओ य सक्कवयणेणं । खिप्पमेव णिलुक्को जाहे पडिवज्जति चरित्तं ॥ 128 ॥ पडिवज्जित्तु चरित्तं अहोणिसं सव्वपाणभूतहितं । साहट्ठलोमपुलया पयता देवा णिसामेति ॥ 129 ॥ ततो णं समणस्स भगवतो महावीरस्स सामाइयं खाओवसमियं चरित्तं पडिवन्नस्स मणपज्जवणाणे णामं णाणे समुप्पण्णे । अड्ढाइज्जेहिं दीवेहिं दोहिं य समुद्देहिं सण्णीणं पंचेंदियाण पज्जत्ताणं वियत्तमणसाणं मणोगयाइं भावाई जाणइ । जाणित्ता ततो णं संमणे भगवं महावीरे पव्वैते समाणे मित्त-णाती-सयण-संबंधिवगं पडिविसज्जेति । पडिविसज्जित्ता इमं एतारूवं अभिग्गहं अभिगिण्हति-बारस वासाई वोसट्ठकाए चत्तदेहे जे केति उवसग्गा समुप्पज्जंति, तंजहा-दिव्वा वा माणुसा वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पण्णे समाणे सम्मं सहिस्सामि, खमिस्सामि, अधियासिस्सामि। ___ततो गं समणे भगवं महावीरे इमं एयारूवं अभिग्गहं अभिगिण्हित्ता वोसट्ठकाए चत्तदेहे दिवसे मुहुत्तसेसे 4 ॥ 237 ॥
Page #278
--------------------------------------------------------------------------
________________ 48 क्म्मार्गाम्म्न्नुप्त्ते। ॥ श्रीआचाराङ्ग 98 ततो णं समणे भगंव महावीरे वोसट्ठ ( काए ) चत्तदेहे अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं, एवं संजमेणं पग्गहेणं 88 ॥ 2/3/1/ / प्रदीपिका ॥ संवरेणं तवेणं बंभचेरवासेणं खंतीए मुत्तीए तुट्ठीए समितीए गुत्तीए ठाणेणं कम्मेणं सुचरितफलणेव्वाणमुत्तिमग्गेणं अप्पाणं । भावेमाणे विह्रि। एवं चाते विहरमाणस्स जे केइ उवसग्गा समुप्पज्जिंसु-दिव्वा वा माणुस्सा वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पण्णे समाणे अणाइले अव्वहिते अद्दीणमाणसे तिविहमण-वयण-कायगुत्ते सम्म सहति खमति तितिक्खति 4. अहियासेति। ततो णं समणस्स भगवओ महावीरस्स एतेणं विहारेणं विहरमाणस्स बारस वासा वीतिक्कंता, तेरसमस्स य वासस्स परियाए वट्टमाणस्स जे से गिम्हाणं dose mAse cautthe pakkhe वेसाहसुद्धे तस्स णं वेसाहसुद्धस्स दसमीपक्खेणं सुव्वतेणं दिवसेणं विजएणं मुहुत्तेणं हत्थुत्तराहिं नक्खत्तेणं जोगोवगतेणं पाईणगामिणीए छायाए वियत्ताए पोरुसीए जंभियगामस्स णगरस्स बहिया णंदीए उज्जुवालियाए उत्तरे कूले सामागस्स गाहावतिस्स कट्ठकरणंसि वियावत्तस्स चेतियस्स उत्तरपुरस्थिमे दिसाभागे सालरुक्खस्स अदूरसामंते उक्कुडुयस्स गोदोहियाए आयावणाए आतावेमाणस्स छट्टेणं भत्तेणं अपाणएणं उड्ढजाणुं अहो सिरसा धम्मज्झाणोवगतस्स झाणकोट्ठोवगतस्स सुक्कज्झाणंतरियाए वट्टमाणस्स णेव्वाणे कसिणे पडिपुण्णे अव्वाहते । / 238 ॥ णिरावरणे अणंते अणुत्तरे केवलवरणाणदंसणे smuppnnnne।
Page #279
--------------------------------------------------------------------------
________________ // 2/3/1/ // से भगवं अरहा जिणे जाणए केवली सव्वण्णू सव्वभावदरिसी सदेव-मणुया-'सुरस्स लोगस्स पज्जाए जाणती, / / श्रीआचाराङ्ग88 मह तंजहा-आगती गती ठिती चयणं उववायं भुत्तं पीयं कडं पडिसेवितं आविकर्म रहोकम्मं लवियं कथितं मणोमाणसियं प्रदीपिका ॥ सव्वलोए सव्वजीवाणं सव्वभावाई जाणमाणे पासमाणे एवं चाते विह्र्ति। जंणं दिवसं समणस्स भगवतो महावीरस्स व्वाणे कसिणे जाव समुप्पन्ने तं णं दिवसं भवणवैवाणमंतर-जोतिरि विमाणवासिदेवेहि य देवीहिं य ओवयंतेहिं य जाव उप्पिंजलगभूते यावि होत्था। ततो णं समणे भगवं महावीरे उप्पन्नणाणदंसणधरे गोतमादीणं समणाणं णिगंथाणं पंच महव्वयाई सभावणाई 40 छज्जीवणिकायाई आइक्खति भासति परूवेति, तंजहा-पुढवीकाए जाव त्स्काए। पढम भंते ! महव्वयं पच्चक्खामि सव्वं पाणातिवातं । से सुहुमं वा बायरं वा तसं वा थावरं वा जेण सयं पाणातिवातं करेज्जा 3 जावज्जीवाए तिविहं तिविहेणं मणसा वयसा कायसा । तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि|' प्रकटार्थं च सर्वमपि सूत्रम् ॥ 175 ॥ 176 / / 177 / / 178 / / साम्प्रतमुत्पन्नज्ञानेन भगवता पञ्चानां प्राणातिपातविरमणादीनां प्रत्येकं याः पञ्च पञ्च भावनाः प्ररूपितास्ता व्याख्यायन्ते, तत्र ॥ 239 ॥ 1 पातादिविर्-पा।
Page #280
--------------------------------------------------------------------------
________________ // 2/3/1/ // प्रथममहाव्रतभावनाः पञ्च, तत्र प्रथमां ताव्दाः॥ श्रीआचाराङ्ग तस्सिमाओ पंच भावणाओ भ्व्ण्तिप्र्दीपिका॥ (1) तत्थिमा पढमा भावणा-रियासमिते से णिग्गंथे, णो अणारियासमिते त्ति । केवली बूया-इरियाअसमिते से णिग्गंथे पाणाई भूयाई जीवाई सत्ताई अभिहणेज्ज वा वत्तेज्ज वा परियावेज्ज वा लेसेज्ज वा उद्दवेज्ज वा । इरियासमिते से णिग्गंथे, णो इरियाअसमिते त्ति पढमा भाव्न्ना। (2) अहावरा दोच्चा भावणा-मणं परिजाणति से णिग्गंथे, जे य मणे पावए सावज्जे सकिरिए अण्हयकरे छेदकरे भेदकरे अधिकरणिए पादोसिए पारिताविए पाणातिवाइए भूतोवघातिए तहप्पगारं मणं णो पधारेज्जा । मणं परिजाणति से - णिगंथे, जे य मणे अपावए त्ति दोच्चा भाव्न्ना। 8.8 (3) अहावरा तच्चा भावणा-वई परिजाणति से णिग्गंथे, जा य वई पाविया सावज्जा सकिरिया जाव भूतोवघातिया 88 तहप्पगारं वई णो उच्चारेज्जा । जे वई परिजाणति से णिग्गंथे जा य वति अपाविय त्ति तच्चा भाव्न्ना। (4) अहावरा चउत्था भावणा-आयाणभंडमत्तणिक्खेवणासमिते से णिग्गंथे, णो अणादाणभंडमत्तणिक्खेवणासमिते । केवली ब्रूया-आदाणभंडनिक्खेवणाअसमिते से णिग्गंथे पाणाई भूताई जीवाई सत्ताई अभिहणेज्ज वा जाव उद्दवेज्ज वा। तम्हा आयाणभंडणिक्खेवणासंमिते से णिग्गंथे, णो अणादाणभंडणिक्खेवणासमिते त्ति चउत्था भाव्न्ना। ॥ 240 ॥
Page #281
--------------------------------------------------------------------------
________________ / 2/3/1/ // (5) अहावरा पंचमा भावणा-आलोइयपाण-भोयणभोई से णिग्गंथे, णो अणालोइयपाण-भोयण-भोई । केवली ॥ श्रीआचाराङ्ग बूया-अणालोइयपाण-भोयणभोई से णिग्गंथे पाणाणि वा भूताणि वा जीवाणि वा सत्ताणि वा अभिहणेज्ज वा जाव प्र्दीपिका॥ * उद्दवेज्ज वा । तम्हा आलोइयपाण-भोयणभोई से णिग्गंथे, णो अणालोइयपाण-भोयणभोई त्ति पंचमा भाव्न्ना। 6व्ज्वा। तम्हा आलाइयपाण __ एत्ताव ताव महव्वयं (e) सम्मं कारण फासिते पालिते तिरिए किट्टिते अवट्ठिते आणाए आराहिते यावि भवति । पढमे * 4. भंते ! महव्वए पाणाइवातातो vermnnN। अहावरं दोच्चं भंते ! महव्वयं 'पच्चक्खामि सव्वं मुसावायं वैदोसं । से कोहा वा लोभा वा भया वा हासा वा व सयं मुसं भासेज्जा, णेवण्णेणं मुसं भासावेज्जा, अण्णं पि मुंसं भासंतं ण समणुजाणेज्जा तिविहं तिविहेणं मणसा वयसा कायसा । तस्स भंते पडिक्कमामि जाव वोसिरामि' / तस्सिमाओ पंच भावणाओ भवंति - (1) तत्थिमा पढमा भावणा-अणुवीयि भासी से णिगंथे, णो अणणुवीयि भासी । केवली बूया-अणणुवीयि भासी म से णिग्गंथे समावज्जेज्ज मोसं व्य्न्नाए। अणुवीयि भासी से निग्गंथे, णो अणणुवीयि भआसी त्ति पढमा भाव्न्ना। म (2) अहावरा दोच्चा भावणा-कोधं परिजाणति से निग्गंथे, णो कोधणे सिया । केवली बूया-कोधपत्ते कोही समावदेज्जा मोसं व्य्न्नाए। कोधं परिजाणति से निग्गंथे, णो य कोहणाए सि [ य] त्ति दोच्चा भाव्न्ना। / / 241 ॥
Page #282
--------------------------------------------------------------------------
________________ भीमा प्रदीपिका ॥ (3) अहावरा तच्चा भावणा-लोभं परिजाणति से णिग्गंथे, णो य लोभणाए सिया । केवली बूया-लोभपत्ते लोभी समावदेज्जा मोसं व्य्न्नाए। लोभ परिजाणति से णिगंथे, णो य लोभणाए सि [य] त्ति तच्चा भाव्न्ना। 8.8 ॥ 2/3/1/ // (4) अहावरा चउत्था भावणा-भयं परिजाणति से निग्गंथे, णो य भयभीरुए सीया । केवली बूया-भयपत्ते भीरू समावदेज्जा मोसं व्य्न्नाए। भयं परिजाणति से निग्गंथे, णो य भयभीरुए सिया, चउत्था भाव्न्ना। (5) अहावरा पंचमा भावणा-हासं परिजाणति से निग्गंथे, णो य हासणाए सिया । केवली बूया-हासपत्ते हासी समावदेज्जा मोसं व्य्न्नाए। हासं परिजाणति से णिगंथे, णो य हासणाए सिय त्ति पंचमा भाव्न्ना। एताव महव्वए सम्मं कारणं फासिते जाव आणाए आराहिते यावि भ्व्ति। दोच्चं भंते ! मुसावायातो वेरमणं __अहावरं तच्चं भंते ! महव्वयं पच्चाइक्खामि सव्वं अदिण्णादाणं । से गामे वा नगरे वा अरण्णे वा अप्पं वा बहुं वा 90 4. अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा णेव सयं अदिण्णं गेण्हेज्जा, Neva'NNaM अदिण्णं गेण्हावेज्जा, अण्णं पि अदिण्णं 88. गेण्हतं ण समणुजाणेज्जा जावज्जीवाए जाव वोसिरामि'| तस्सिमाओ पंच भावणाओ भंवति - ॥ 242 ॥
Page #283
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ OCOCOCE (1) तत्थिमा पढमा भावणा - अणुवीयि मितोग्गहजाई से निग्गंथे, णो अणणुवीयि मितोग्गहजाई से णिग्गंथे । केवली बूया - अणुवीय मितोग्गहजाई से णिग्गंथे अदिण्णं गेण्हेज्जा । अणुवीयि मितोग्गहजाई से निग्गंथे, जो अणणुवीयि मितोग्गहजाइ त्ति पढमा भावणा । (2) अहावरा दोच्चा भावणा- अणुण्णविय पाण-भोयणभोई से णिग्गंथे, णो अणणुण्णविय पाण- भोयणभोई । केवल बूया - अणुणविय पाण-भोयणभोई से णिग्गंथे अदिण्णं भुंजेज्जा । तम्हा अणुण्णविय पाण- भोयणभाई से ग्गिंथे, णो अणगुणविय पाण-भोयणभोइ त्ति दोच्चा भावणा । (3) अहावरा तच्चा भावणा- णिग्गंथे णं उग्गहंसि उग्गहियंसि एत्ताव ताव उग्गहणसीलए सिया । केवली बूयानिग्गंथे णं उग्गहंसि उग्गहियंसि एत्ताव ताव अणोग्गहणसीलो अदिण्णं ओगिण्हेज्जा, निग्गंथे णं उग्गहंसि उग्गहियंसि एत्ताव ताव उग्गहसीलए सिय त्ति तच्चा भावणा । (4) अहावरा चउत्था भावणा-निग्गंथे णं उग्गहंसि उग्गहितंसि अभिक्खणं 2 उग्गहणसीलए सिया केवली बूयाणिग्गंथे णं उग्गहंसि उग्गहितंसि अभिक्खणं 2 अणोग्गहणसीले अदिण्णं ओगिण्हेज्जा, निग्गंथे उग्गहंसि उग्गहितंसि अभिक्ख 2 उग्गहणसीलए सिय त्ति चउत्था भावणा । (5) अहावरा पंचमा भावणा-अणुवीयि मितोग्गहजाई से निग्गंथे साहम्मिएस, णो अणणुवीयि मितोग्गहजाई । ॥ 2/3/1/ ॥ // 243 //
Page #284
--------------------------------------------------------------------------
________________ // 2/3/1/ // केवली बूया-अणणुवीइ मितोगहजाई से निग्गंथे साहम्मिएसु अदिण्णं ओगिण्हेज्जा । से अणुवीयि मितोग्गहजाई से ॥ श्रीआचारागर निगंथे साहम्मिएसु, णो अणणुवीयि मितोगहजाइ त्ति पंचमा भाव्न्ना। प्रदीपिका ॥ एत्ताव ताव (तच्चे ) महव्वते सम्मं जाव आणाए आराहिए यावि भवति । तच्चं भंते ! महव्वयं ( adiNNAdANAto vermnnN)| __ अहावरं चउत्थं भंते ! महव्वयं पच्चक्खामि सव्वं मेहुणं । से दिव्वं वा माणुसं वा तिरिक्खजोणियं वा णेव सयं मेहुणं म गच्छे [ ज्जा], तं चेव, अदिण्णादाणवत्तव्वया भाणितव्वा जाव वोसिरामि'| तस्सिमाओ पंच भावणाओ भवंति (1) तत्थिमा पढमा भावणा-णो णिग्गंथे अभिक्खणं 2 इत्थीणं कहं कहइत्तए सिया । केवली बूया-निग्गंधे णं अभिक्खणं 2 इत्थीणं कहं कहेमाणे संतिभेदा संतिविभंगा संतिकेवलिपण्णत्तातो धम्मातो भ्ण्सेज्जा। णो निग्गंथे अभिक्खणं 2 इत्थीणं कहं कहेइ (त्तए) सिय त्ति पढमा भाव्न्ना। (2) अहावरा दोच्चा भावणा-णो णिग्गंथे इत्थीणं मणोहराई 2 इंदियाई आलोइत्तए णिज्झाइत्तए सिया। केवली बूया-निग्गंथे णं ( इत्थीणं) मणोहराई 2 इंदियाई आलोएमाणे णिज्झाएमाणे संतिभेदा संतिविभंगा जाव धम्मातो भंसेज्जा, रणो णिग्गंथे इत्थीणं मणोहराई 2 इंदियाई आलोइत्तए आलोइत्तए णिज्झाइत्तए सिय त्ति दोच्चा भाव्न्ना। ॥ 244 ॥
Page #285
--------------------------------------------------------------------------
________________ / / 2/3/1/ // (3) अहावरा तच्चा भावणा-णो णिगंथे इत्थीणं पुव्वरयाई पुव्वकीलियाई सुमरित्तए सिया । केवली बूया-निग्गंथे । णं इत्थीणं पुव्वरयाई पुव्वकीलियाई सरमाणे संतिभेदा जाव भंसेज्जा । णो णिग्गंथे इत्थीणं पुव्वरयाई पुव्वकीलियाई ॥ श्रीआचाराङ्गरिनए सिय त्ति तच्चा भाव्न्ना। प्रदीपिका ॥ 8 (4) अहावरा चउत्था भावणा-णातिमत्तपाण-भोयणभोई से निग्गंथे, णो पणीयरसभोयणभोई । केवली बूयाअतिमत्तपाण-भोयणभोई से निग्गंथे पणीयरसभोयणभोइ त्ति संतिभेदा जाव भंसेज्जा । णातिमत्तपाण-भोयणभोई से निगंथे, णो पणीतरसभोयणभोइ त्ति चउत्था भाव्न्ना। (5) अहावरा पंचमा भावणा-णो णिग्गंथे इत्थी-पसु-पंडगसंसत्ताई सयणाऽऽसणाई सेवित्तए सिया । केवली बूयानिग्गंथे णं इत्थी-पसु-पंडगसंसत्ताई सयणाऽऽसणाई सेवमाणे संतिभेदा जाव भंसेज्जा । णो णिग्गंथे इत्थी-पसु-पंडगसंसत्ताई सयणाऽऽसणाई सेवित्तए सिय त्ति पंचमा भाव्न्ना। एत्ताव ताव महव्वए सम्मं काएण जाव आराधिते यावि भवति । चउत्थं भंते ! महव्वयं [ मेहुणातो वेरमणं] / अहावरं पंचमं भंते ! महव्वयं 'सव्वं परिग्गहं पच्चाइक्खामि । से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचितमंतं वा णेव सयं परिग्गहं गेण्हेज्जा, णेवण्णेणं परिग्गहं गेण्हावेज्जा, अण्णं वि परिग्गहं गेण्हतं ण समणुजाणेज्जा जाव वोसिरामि'| ॥ 245 ॥
Page #286
--------------------------------------------------------------------------
________________ / / श्रीआचाराङ्ग प्रदीपिका । / ॥ 2/3/1/ ॥ __ तस्सिमाओ पंच भावणाओ भवंति (1) तत्थिमा पढमा भावणा-सोततो णं जीवे मणुण्णामणुण्णाई सद्दाई सुणेति, मणुण्णामणुण्णेहिं सद्देहिं णो सज्जेज्जा णो रज्जेज्जा णो गिज्झेज्जा णो मुझेज्जा णो अज्झोववज्जेज्जा णो विणिघायमावज्जेज्जजा । केवली बूया-निगंथे णं मणुण्णामणुण्णेहि सद्देहिं सज्जमाणे रज्जमाणे जाव विणिघायमावज्जमाणे संतिभेदा संतिविभंगा संतिकेवलिपण्णत्तातो धम्मातो भ्ण्सेज्जा। ण सक्का ण सौं सद्दा सोत्त्विस्य्माग्या। राग-दोसा उ जे तत्थ ते भिक्खू प्रिव्ज्जे॥130॥ सोततो जीवो मणुण्णामणुण्णाई सद्दाइं सुणेति, पढमा भाव्न्ना। (2) अहावरा दोच्चा भावणा-चक्खूतो जीवो मणुण्णामणुण्णाई रूवाई पासति, मणुण्णामणुण्णेहिं रूवेहिं णो मह सज्जेज्जा णो रज्जेज्जा जाव णो विणिघातमावज्जेज्जा । केवली बूया-निग्गंथे णं मणुण्णामणुण्णेहिं रूवेहिं सज्जमाणे रज्जमाणे जाव संघा (विणिघा ) यमावज्जमाणे संतिबेदा संतिविभंगा जाव भ्ण्सेज्जा। ण सक्का रूवमदर्से चक्खूविसयमागतं । राग-दोसा उ जे तत्थ से भिक्खू परिवज्जए । 131 / / चक्खूतो जीवो मणुण्णामणुण्णाई रूवाई पासति त्ति दोच्चा भाव्न्ना। ॥ 246 ॥
Page #287
--------------------------------------------------------------------------
________________ / / 2/3/1/ // (3) अहावरा तच्चा भावणा-घाणतो जीवो मणुण्णामणुण्णाई गंधाई अग्घायति, मणुण्णामणुण्णेहिं गवाह णो । / श्रीआचाराङ्ग AR सज्जेज्जा णो रज्जेज्जा जाव विणिघायमावज्जेज्जा । केवली बूया-मणुण्णामणुण्णेहिं गंधेहिं सज्जमाणे रज्जाण जाव प्रदीपिका ॥ विणिधायमावज्जमाणे संतिभेदा संतिविभंगा जाव भ्ण्सेज्जा। ण सक्का ण गंधमाघाउं णासाविसयमागयं । राग-दोसाउ जे तत्थ ते भिक्खू परिवज्जए । / 132 ॥ घाणतो जीवो मणुण्णामणुण्णाई गंधाई अग्घायति त्ति तच्चा भाव्न्ना। (4) अहावरा चउत्था भावणा-जिब्भातो जीवो मणुण्णामणुण्णाई रसाइं अस्सादेति, मणुण्णामणुण्णेहिं । सेहिं णो सज्जेज्जा णो रज्जेज्जा जाव णो विणिग्यातमावज्जेज्जा । केवली बूया-निग्गंथे णं मणुण्णामणुण्णेहिं रसेहिं । जाव विणिग्यायमावज्जमाणे संतिभेदा जाव भ्ण्सेज्जा। ण सक्का रसमणासातुं जीहाविसयमागतं । राग-दोसा उजे तत्थ ते भिक्खू प्रिव्ज्जे॥133॥ जीहातो जीवो मणुण्णामणुण्णाई रसाइं अस्सादेति त्ति चउत्था भाव्न्ना। " (5) अहावरा पंचमा भावणा-फासातो जीवो मणुण्णामणुण्णाई फासाइं पडिसंवेदेति, मणुण्णामणुण्णेहिं 1 सज्जेज्जा, णो रज्जेज्जा, णो गिज्झेज्जा, णो मुझेज्जा, णो अज्झोववज्जेज्जा, णो विणिघातमावज्जेज्जा । केवल निग्गंथे णं मणुण्णामणुण्णेहिं फासेहिं सज्जमाणए जाव विणिघातमावज्जमाणे संतिभेदा संतिविभंगा संतिकेवलित । / 247 ॥
Page #288
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ धम्मातो भंसेज्जा । सक्का संवेदेतुं फासं विस्य्माग्त्ण्। राग-दोसा उ जे तत्थ ते भिक्खू परिवज्जए । / 134 / / सासतो जीवो मणुण्णामणुण्णाई फासाइं पडिसंवेदेति त्ति पंचमा भावणा । एताव ताव महव्वते सम्मं कारण फासिते पालिते तीरिते किट्टिते अवट्ठिते आणाए आराधिते यावि भवति । पंचमे भंते ! महव्वयं [ परिग्गहातो वेरमणं ] / इच्चेतेहिं महव्वतेहिं पणवीसाहि य भावणाहिं संपन्ने अणगारे अहासुत्तं अहाकप्पं अहामग्गं सम्मं कारण फासित्ता पालित्ता तीरित्ता किट्टित्ता आणाए आराहिता यावि भवति । / (सू. 179) ॥ भावणा समत्ता ॥ 'रिया समिते' त्ति ईरणमीर्या गमनं तस्यां समितो दत्तावधानः पुरतो युगमात्रभूभागन्यस्तदृष्टिगामीत्यर्थः, न त्वसमितो भवेत्, किमिति ? यतः केवली बूयात् कर्मोपादानमेतद्, गमनक्रियायामसमितो हि प्राणिनः अभिहन्यात् - पादेन ताडयेत्, तथा वर्त्तयेत् अन्यत्र पातयेत्, तथा परितापयेत्-पीडामुत्पादयेत्, अपद्रापयेद्वा' - जीविताद्वयपरोपयेदित्यत ईर्यासमितेन भवितव्यमिति प्रथमा भावना 1 / 1 द्रावये पा 11 3/3/2/11 ॥ 248 //
Page #289
--------------------------------------------------------------------------
________________ श्रीमान प्रदीपिका ॥ ॥ 2/3/1/ ॥ TR द्वितीयभावनायां तु मनसा दुष्प्रणिहितेन नो भाव्यं, तद्दर्शयति-यन्मनः पापकं-सावा सक्रियम् 'aNhayakara'tti-कर्माश्रवकारि, तथा छेदनभेदनकरमधिकरणकरं कलहकरं प्रकृष्टदोषं प्रदोषिकं प्राणिनां परितापकारीत्यादि न विधेयमिति 2 / अथापरा तृतीया भावना-दुष्प्रसक्ता या वाक् प्राणिनामपकारिणी सा नाभिधातव्या 3 / चतुर्थी भावना-आदानभाण्डमात्रनिक्षेपणासमितिः, तत्र निर्ग्रन्थेन साधुना समितेन भवितव्यमिति 4 / अथापरा पञ्चमी भावना-आलोकितं-प्रत्युपेक्षितमशनादि भोक्तव्यं, तदकरणे दोषसम्भवात् 5 / इत्येवं पञ्चभिर्भावनाभिः प्रथमं व्रतं स्पर्शितं पालितं तीर्ण कीर्तितमवस्थितमाज्ञयाऽऽराधितं भवतीति ॥ 7 ॥ द्वितीयव्रतभावनामाह-तत्र प्रथमेयं भावना-अनुविचिन्त्य भाषिणा भवितव्यं, तदकरणे दोषसम्भवात् 1 / द्वितीयभावनायां तु क्रोधः सदा परित्याज्यो, यतः क्रोधान्धो मिथ्याऽपि भाषते 2 / तृतीय भावनायां लोभजयः कर्त्तव्यः, तस्यापि मृषावादहेतुत्वादिति 3 / चतुर्थभावनायां भयं परित्याज्यमस्यापि मृषावादहेतुत्वात् 4 / पञ्चमभावनायां हास्यं त्याज्यम् 5 / ॥ 249 ॥
Page #290
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ एवं पञ्चभिर्भावनाभिर्द्वितीयं व्रतमाज्ञयाऽऽराधितं भवति ॥ 2 ॥ तृतीय प्रथमा भावनैषा - अनुविचिन्त्य शुद्धोऽवग्रहो याचनीयः 1 / द्वितीयभावनायामाचार्यादीननुज्ञाप्य भोजनादिकं विधेयम् 2 | तृतीयभावनायां त्ववग्रहं गृह्णता निर्ग्रन्थेन परिमित एवावग्रहो ग्राह्यः 3 / चतुर्थभावनायां त्वभीक्ष्णमनवरतमवग्रहपरिमाणं विधेयम् 4 / पञ्चम्यां त्वनुविचिन्त्य मितमवग्रहं साधर्मिकससम्बन्धिनं गृह्णीयात् 5 / इत्येवमाज्ञया तृतीयव्रतमाराधितं भवतीति ॥ 3 ॥ [ चतुर्थव्रते ] प्रथमभावनायां स्त्रीणां सम्बन्धिनीं कथां न कुर्यात् 1 / द्वितीयभावनायां तदिन्द्रियाणि मनोहारीणि नावलोकयेत् 2 / तृतीयभावनायां पूर्वक्रीडनादि न स्मरेत् 3 / चतुर्थ्यां नातिमात्रभोजनपानासेवी स्यात् ॥ 4 ॥ 11 2/3/2/11 / / 250 / /
Page #291
--------------------------------------------------------------------------
________________ / / 2/3/1/ // पञ्चम्यां तु स्त्रीपशुपण्डकविरहितशय्याऽवस्थानम् 5 ॥ 4 ॥ ॥ श्रीआचाराङ्ग 88 पञ्चमव्रतप्रथमभावनायां श्रोत्रमाश्रित्य मनोज्ञान् शब्दान् श्रुत्वा न तत्र gAr2या विदध्यात् 1 / प्रदीपिका ॥ द्वितीयभावनायां रूपगायं न कार्यम् 2 / (तृतीयभावना-) अत्र गन्धगाय' न कार्यम् 3 / (चतुर्थभावना- ) इह रसत्यागो विधेयः 4 / (पञ्चमभावना-) अत्र स्पर्शगाव~ न कार्यम् 5 ॥ 5 ॥ सूत्रं सुगमम् । / 179 ॥ ॥shriibhaavnaadhyynprdiipikaa समाप्ता । / ॥shriibRhtkhrtrgcche श्रीजिनसमुद्रसूरिपट्टालङ्कारश्रीजिनहंससूरिविरचितायां श्रीआचाराङ्गप्रदीपिकायां द्वितीये श्रुतस्कन्धे तृतीया चूडा समाप्ता । / ॥अथ् विमुक्त्याख्या चतुर्थी cuulikaa। ॥solsmN अज्झयणं विमुत्ती' ॥ तृतीयचूडायां महाव्रतभावनाः प्रतिपादिताः, तदिहाप्यनित्यताभावना प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्य विमुक्तिनामकस्य 1 नित्य्भा-बृ। ॥ 251 ॥
Page #292
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ ॥ 2/3/1/ ॥ चतुर्थचूडाध्ययनस्य पञ्चार्थाधिकारानाह-अनित्यत्वाधिकारः 1, पर्वताधिकारः 2, रूप्याधिकारः 3, भुजगत्वगधिकारः 4, समुद्राधिकारश्च 5, इति प्न्य्चाधिकाराः। अथ सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् - __ अणिच्चमावासमुवेंति जंतुणो, पलोयए सोच्चमिदं अणुत्तरं । विओसिरे विण्णु अगारबंधणं, अभीरु आरंभपरिग्गहं चे॥135 ॥ आवसन्त्यस्मिन्नित्यावासो-मनुष्यादिभवस्तमनित्यमुप-सामीप्येन यन्ति'-गच्छन्ति जन्तवः-प्राणिनः, चतसृष्वपि गतिषु यत्र यत्रोत्पद्यन्ते तत्र तत्रानित्यभावमुपगच्छन्ति, एतच्च प्रवचनं मौनीन्द्रमनुत्तरं श्रुत्वा प्रलोकयेत् - पर्यालोचयेद्, यद्यथैव प्रवचनेऽनित्यत्वादिकमभिहितं तत्तथैव दृश्यते इत्यर्थः, एतच्च श्रुत्वा प्रलोक्य च विद्वान व्युत्सृजेत् - परित्यजेत् अगारबन्धनंपुत्रकलत्रधनधान्यादिरूपं, किम्भूतः सन् ? अभीरु-सप्तप्रकारभयरहितः आरम्भं-सावद्यमनुष्ठानं परिग्रहरू च सबाह्याभ्यन्तरं त्यजेत् ॥ 135 ॥ अथ पर्वताधिकारमाह तहागयं भिक्खुमणंत संजतं, अणोलिसं विण्णु चरंतमेसणं । ॥ 252 ॥ 1- यान्ति - बृ।
Page #293
--------------------------------------------------------------------------
________________ || श्रीआचाराङ्ग प्रदीपिका ॥ तुदंति वायाहिं अभिद्दवं णरा, सरेहिं संगामगयं व कुंजरं । / 136 / / तथागतं तथाभूतमनित्यत्वादिवासनोपेतं व्युत्सृष्टगृहबन्धनं त्यक्तारम्भपरिग्रहं भिक्षं साधुमनन्तेष्वेकेन्द्रियादिषु सम्यग् यतः संयत, अनीदृशम् अनन्यसदृशं viNNu'tti विद्वांसं - जिनागमगृहीतसारम् एषणां चरन्तं परिशुद्धाहारादिना वर्त्तमानं, तमित्थंभूतं भिक्षं नराःमिथ्यादृष्टयः पापोपहतात्मानः वाग्भिः असभ्यालापैः तुदन्ति पीडामुत्पादयन्ति तथा लोष्टुप्रहारादिभिरभिद्रवन्ति, कथं ? शरैः सङ्ग्रामगतं कुञ्जरमिव ॥ 136 ॥ तहप्पगारेहिं जणेहिं हीलिते ससद्दफासा फरुसा उदीरिया । तितिक्खए णाणि अदुठ्ठचेतसा, गिरि व्व वातेण ण संपवेवए । / 137 ॥ तथाप्रकारैः - अनार्यप्रायैर्जनैः हीलितः - कदर्थितः, कथं ? यतस्तैः परुषास्तीब्राः सशब्दाः - साक्रोशाः स्पर्शाः शीतोष्णादिका दुःखोत्पादका उत् - प्राबल्येनेरिता-जनिताः कृताः, तांश्च स मुनिरेवं हीलितोऽपि तितिक्षते सम्यक् सहते, यतोऽसौ ज्ञानी पूर्वकृतकर्मण एव विपाकानुभव इत्येवं मन्यमानः, अदुष्टचेताः - अकलुषितान्तःकरणः सन् न तैः संप्रवेपते-न कम्पते गिरिरिव वातेन । / 137 / / अधुना रूप्यदृष्टान्तमाह 1 एषणायाम् पा उवेहमाणे कुसलेहिं संवसे, अकंतदुक्खा तस थावरा दुही। अलूसए सव्वसहे महामुणी, तहा हु से सुस्समणे समाहिते । / 138 / / 11 3/3/8/11 / / 253 / /
Page #294
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ ॥ 2/3/1/ ॥ उपेक्षमाणः -परीषहोपसर्गान् सहमान इष्टानिष्टविषये वा माध्यस्थ्यमवलम्बमानः कुशलैः-गीतार्थैः सह संवसेत्, कथम् ? अकान्तमनभिप्रेतं दुःखम् - असातावेदनीयं तद्विधत्ते येषां त्रसस्थावराणां तान् दुःखिनस्त्रसस्थावरान् अलूषयन् - अपरितापयन् pihitaashrvdvaarH4| पृथ्वीवत् सर्वंसहः- परीषहोपसर्गसहिष्णुः महामुनिः-सम्यग्जगत्त्रयस्वभाववेत्ता तथा ह्यसौ सुश्रमणः समाख्यातः । / 138 ॥ विदू णते धम्मपयं अणुत्तरं, विणीततण्हस्स मुणिस्स झायतो । samAhiyassa'ggisihA व तेयसा, तवो य पण्णा य जसो र य वड्ढति । / 139 ॥ विद्वान् - कालज्ञस्ततो नतः-प्रणतः किं ? धर्मपदं-क्षान्त्यादिकं, किम्भूतम् ? अनुत्तरं-प्रधानं, तस्य चैवंभूतस्य मुनेविंगततृष्णस्यम ध्यायतो धर्मध्यानं समाहितस्य-उपयुक्तस्याग्निशिखावत्तेजसा ज्वलतस्तपः प्रज्ञा यशश्च वर्धते । / 139॥ disodisiM'NaMtajiNeNa ताइणा, महव्वता खेमपदा पवेदिता । महागुरू निस्सयरा उदीरिता, तमं व तेऊ तिदिसं पगासगा ॥ 140 ॥ दिशोदिशं-सर्वास्वप्येकेन्द्रियादिषु भावदिक्षु क्षेमपदानि-रक्षणस्थानानि प्रवेदितानि-प्ररूपितानि, अनन्तश्चासौ ज्ञानात्मतया नित्यतया ) [ वा ] जिनश्च-रागद्वेषजयनादनन्तजिनस्तेन, किंभूतानि व्रतानि ? - महागुरूणि-कापुरुषैर्दुर्वहत्वात् निःस्वकराणि स्वं-88 कर्मानादिसंबंधात्तदपनयनसमर्थानि निःस्वकराणि उदीरितानि-आविष्कृतानि तेज' इव तमोऽपनयनात् त्रिदिशं प्रकाशकानि, यथा । तेजस्तमोपनीयोर्ध्वाधस्तिर्यक् प्रकाशते, एवं तान्यपि कर्मतमोऽपनयनहेतुत्वात्त्रिदिशं प्रकाशकानि ॥ 140 ॥ 1 उपेक्स्स्य्मान्न्ः-पा|2 ध्त्वात्त्द्-पा। 3 तेज्स्-बृ। ॥ 254 ॥
Page #295
--------------------------------------------------------------------------
________________ / / श्रीआचाराङ्ग प्रदीपिका ॥ / 2/3/1/ ॥ मूलगुणानन्तरमुत्तरगुणानाह सितेहिं भिक्खू असिते परिव्वए, असज्जमित्थीसु चएज्ज पूयणं । अणिस्सिए लोगमिणं तहा परं, ण मिज्जते कामगुणेहिं पंडिते । / 141 ॥ सिताः-बद्धाः कर्मणा गृहपाशेन रागद्वेषादिबन्धनेन वा ते गृहस्था अन्यतीर्थिका वा तैः असितः न बद्धः तैः सार्धं सङ्गमकुर्वन् भिक्षुः परिव्रजेत्-संयमानुष्ठायी भवेत्, स्त्रीषु असजन्-सङ्गमकुर्वन् पूजनं (त्यजेत्) सत्काराभिलाषी न भवेत्, 'अणिस्सिएऽत्ति अनिश्रितः - असंबद्धः इहलोके-अस्मिन् जन्मनि, परलोके-स्वर्गादौ, एवंभूतश्च कामगुणैः- मनोज्ञशब्दादिभिः न मीयते न तोल्यते न स्वीक्रियते पण्डितः-कटुविपाककामगुणदर्शी । / 141 / / तहा विमुक्कस्स परिणचारिणो, धितीमतो दुक्खखमस्स भिक्खुन्नो। विसुज्झती जंसि मलं पुरेकडं, समीरियं रूप्पमलं व जोतिणा । / 142 ॥ तथा-तेन प्रकारेण मूलोत्तरगुणधारित्वेन विमुक्तो-निसङ्गस्तस्य, परिज्ञान-परिज्ञा-सदसद्विवेकस्तया चरितुं शीलमस्येति परिज्ञाचारी4 ज्ञानपूर्व क्रियाकारी तस्य, धृतिः-समाधानं संयमे यस्य स धृतिमांस्तस्य, दुःखम्-असातावेदनीयोदयस्तदुदीर्णं सम्यक् क्षमते, न 4.0 वैक्लव्यमुपयाति नापि तदुपशमार्थं वैद्यौषधादि मृगयते, तदेवंभूतस्य भिक्षोः पूर्वोपात्तं कर्म विशुध्यति-अपगच्छति, किमिव ? - समीरितं-प्रेरितं रूप्यमलमिव ज्योतिषा-अग्निना । / 142 ॥ ॥ 255 // 11 दिनिबन्धनेन वेति-बृ। 2 अनिसृत्ः-पा। 3 पूर्व्-पा।
Page #296
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ साम्प्रतं भुजगत्वगधिकारमाह से हु परिण्णासमयम्मि वट्टती, णिराससे उवरय मेहुणे चरे । भुजंगमे जुण्णतयं जहा चए, विमुच्चती से दुहसेज्ज माहणे । / 143 / / स एवंभूतो भिक्षुर्मूलोत्तरगुणधारी पिण्डैषणाध्ययनार्थकरणोद्युक्तः परिज्ञासमये वर्तते, निराशंसः - ऐहिकामुष्मिकाशं सारहितः, मैथुनादुपरतः, उपलक्षणाच्छेषमहाव्रतधारी वा तदेवंभूतो भिक्षुर्यथा सर्पः कञ्चकं मुक्त्वा निर्मलीभवत्येवं मुनिरपि दुःखशय्यातःनरकादिभवाद्विमुच्यते ॥ 143 ॥ समुद्राधिकारमाह जमाहु ओहं सलिलं अपारगं, महासमुदं व भुयहिं दुत्तरं । अहे व णं परिजाणाहि पंडिए, से हु मुणी अंतकडे त्ति वुच्चती । / 144 / / यं-संसारं समुद्रमिव दुस्तरमाहुस्तीर्थं करगणधरादयः, किम्भूतम् ? - ओघरूपं तत्र द्रव्यौघः सलिलप्रवेशो, भावौधआश्रवद्वाराणि, मिथ्यात्वाद्यपारसलिलम्, इत्यनेनास्य दुस्तरत्वे कारणमुक्तम्, अथैनं संसारसमुद्रमेवंभूतं ज्ञपरिज्ञया सम्यग् जानीहि प्रत्याख्यानपरिज्ञया तु परिहर' पण्डितः-सदसद्विवेकज्ञः, स च मुनिरेवंभूतः कर्मणोऽन्तकृदुच्यते ॥ 144 ॥ जहा य बद्धं इह माणवेहि या, जहा य तेसिं tu vimokkha Ahite / 1 haran pA // 2/3/1/ // / / 256 / /
Page #297
--------------------------------------------------------------------------
________________ 4. // 2/3/1/ अहा तहा बंधविमोक्ख जे विदू, से हु मुणी अंतकडे त्ति वुच्चई । / 145 / / ॥ श्रीआचाराङ्ग यथा-येन प्रकारेण मिथ्यात्वादिना बद्धं-कर्म प्रकृतिस्थित्यादिनाऽऽत्मसात्कृतम् इह-अस्मिन् संसारे मानवैः-मनुष्यैः, यथा प्रदीपिका ॥ च सम्यग्दर्शनादिना तेषां कर्मणां विमोक्ष आख्यात इत्येवं याथातथ्येन बन्धविमोक्षयोर्यः सम्यग् वेत्ता स मुनिः कर्मणोऽन्तकृदुच्यते । / 145 ॥ इमे य लोए परए य दोसु वी, ण विज्जती बंधणं जस्स किंचि वि। से हू णिरालंबणमप्पतिद्वितो, कलंककलीभावपवंच विमुच्चति ॥ 146 ॥ त्ति बेमि । ॥विमुत्ती स्म्त्ता॥ ॥ समाप्तश्चाचारः प्रथममङ्गसूत्रमिति ॥ ॥अतोऽपि ग्रन्थाग्रं 2644 ॥ अस्मिन् लोके परत्र च द्वयोरपि लोकयोर्न यस्य बन्धनं किञ्चनास्ति सः निनरालम्बनः-ऐहिकामुष्मिकाशंसारहितः अप्रतिष्ठितः-न 4. क्वचित्-प्रतिबद्धोऽशरीरी वा स एवंभूतः कलंकलीभावात् संसारगर्भादिपर्यटनाद्विमुच्यते । इति-परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ 146 / / ॥ इति श्रीविमुक्त्यध्ययनप्रदीपिका स्माप्ता॥ ॥ तत्समाप्तौ च समाप्ता च्तुर्थ्चूद्दा॥ / तत्समाप्तौ च समाप्तो द्वितीयः shrutskndhH॥ ॥ 257 // 1 य्था-पा।
Page #298
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ ॥ तत्समाप्तौ च परिसमाप्तं प्रथमं श्री आचाराङ्गमिति ॥ ( प्रशस्तिः ) ( अनुष्टुब् ) श्रीवीरशासने क्लेशनाशने जयिनि क्षितौ ॥ सुधर्मस्वाम्यपत्यानि गणाः सन्ति सहस्त्रशः ॥ 1 ॥ गच्छः खाग (खर ) [ तर ] स्तेषु समस्ति स्वस्तिभाजनं । यत्राऽभूवन् गुणजुषो गुरवो गतकल्मषाः ॥ 2 ॥ श्रीमानुद्योतेनः सूरिर्वर्द्धमानो जिनेश्वरः । जिनचन्द्रोऽभयदेवो नवाङ्गीवृत्तिकारकः ॥ 3 ॥ ग्रथितानेकसद्ग्रन्थो निर्गन्थानां शिरोमणिः । दुर्लभो दुर्धियां धीमद्वल्लभो जिनवल्लभः ॥ 4 ॥ ( आर्या ) जिनदत्तो जिन ( प ? ) चन्द्रो जिनपतिरासीज्जिनेश्वरस्यैव (श्चैव ) स जिनप्रबोध - जिनचन्द्रसुगुरुजिनकुशल- जिनपद्याः ॥ 5 ॥ जिनलब्धिर्जिनचन्द्रः सङ्घोदयकृज्जिनोदयगणेशः । जिनराजसूरिगणभूत्तत्पट्टालकृतिप्रवणः । / 6 / / 1 प्रशस्तिरियं हे मध्येऽस्ति, मु-पा मध्ये नास्ति । ॥ 2/3/1/ ॥ / / 258 / /
Page #299
--------------------------------------------------------------------------
________________ // श्रीआचाराङ्ग प्रदीपिका ॥ www तस्य (तू) पट्टे सिद्धान्तस्वर्णपरीक्षाकषोपलप्रख्याः । श्रीजिनभद्रयतीन्द्राः श्रीजिनचन्द्राश्च तत्पट्टे ॥ 7 ॥ प्रयोद्वेधं (ये द्वैधं) अमलशीलाः प्रियगुणिनो दुरमस्व (स्त) दुःशीला । श्रीजिनसमुद्रसूरिप्रवरास्ते तदनु सञ्जञ्जुः । / 8 / / ( इन्द्रवंशा ) तत्पादपङ्केरुहभृङ्गसन्निभाः, तत्स (से) वनासादितशास्त्रसौरभाः । तच्छिष्यलेशा गुणिभिः समादृता, गणाधिपाः श्रीजिनहंससूरयः ॥ 9 ॥ ( आर्या ) श्रीलूणकर्णराज्ये मन्त्रीश्वरकर्मसिंहसङ्घपतौ । श्रीमद्विक्रमनगरे गुणमुनिश रे [र] चन्द्रमिभ (त) (1573) वर्षे । / 10 / / ( इन्द्रवंशा) सद्वृत्तिशास्त्रादिविहारकारिणां महात्मनां निर्मलदेहधारिणां । ज्ञान- क्रियाभ्यासवतां हि तेषां कुलोद्भवैः श्रीजिनहंससूरिभिः ॥ 11 ॥ ( आर्या ) आचारदीपिकेयं विनिर्मिता देवकुलिकया तुल्या । अल्पावबोधयतिगणमतिदैवतसंनिवेशकृते ॥ 12 ॥ 11 2/3/2/11 / / 259 / /
Page #300
--------------------------------------------------------------------------
________________ ||shriiaacaaraangg 8 prdiipikaa|| // 2/3/1/ // साहाय्यमत्र चक्रुः श्रीपाठकदेवतिलकनामानः । दक्षाः शिष्या वाग्गुरुसुगुरुदयासागरेन्द्राणाम् । / 13 ॥ गीतार्थशिरोमणिभिः प्रयतैः श्रीभक्तिलाभयतिमुख्यैः । संशोधिता तथापि च यदत्र दुष्टं विशोध्यं तत् ॥ 14 ॥ यावच्चन्द्रादित्यौ यावच्छ्रीवीरशासनं जयि । तावन्नन्दत्वेषा इत्याशीध(र्ध)म(र्मो) भवति (तु ?) सफला (लः) ॥ 15 ॥ ॥इति प्रशस्तिः ॥ यादृशं पुस्तके दृष्टं तादृशं लिखितं म्या। यदि शुद्धमशुद्धं वा मम दोषो न दियते ॥ 1 ॥ शुभं भवतु ॥ कल्याणमस्तु । / त्थ्॥ श्री । / ढ । / एषा प्रतिः श्रीतपागच्छाधिपति............ सूरीश्वरैर्लेखयित्वा पत्तनचित्कोशे मुक्ता ॥ he0॥ ॥ इति श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालङ्कारश्रीजिनहंससूरिविरचिता आचाराङ्गप्रदीपिका समाप्ता । / / 260 ॥ 1-संवत् 1587 वर्षे आषाढमासे वदि 11 सोमे लिखिता॥ द्ध्॥ श्री ॥