________________
१/१०/
॥ श्रीआचाराङ्ग प्रदीपिका ॥
अफासुयं जाव णो पडिगाहेज्जा । तं परेहिं समणुण्णातं समणिसटुं फासुर्य लाभे संते जाव पडिगाहेज्जा। एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं ॥ (सू. ५५)
॥श्रीपिण्डैषणाध्ययनस्य नवमोद्देशकः समाप्तः॥ स पुनर्यदेवम्भूतमाहारजातं जानीयात्, तद्यथा-परं चारभटादिकमुद्दिश्य गृहान्निष्क्रान्तं यच्च परैर्यदि भवान् कस्मैचिद्ददाति तदा ददात्वित्येवमनुज्ञातं नेतुर्दातुर्वा स्वामित्वेनानिसृष्टं वा तद् बहुदोषदुष्टत्वादप्रासुकमनेषणीयमिति ज्ञात्वा न प्रतिगृह्णीयात्, तद्विपरीतं तु गृह्णीयादिति। एतत्तस्य भिक्षोः सामग्यम् - सम्पूर्णो भिक्षुभाव इति ।। ५५ ॥
| || श्रीपिण्डैषणाध्ययनस्य नवमोद्देशकप्रदीपिका समाप्ता ।।
॥श्रीपिण्डैषणाध्ययने दशमोद्देशकः॥ नवमोद्देशके पिण्डग्रहणविधिः प्रतिपादितः दशमे तु साधारणादिपिण्डावाप्तौ वसतौ गतेन साधुना यद्विधेयं तद्दर्शयितुमाहसे एगतिओ साहारणं वा पिंडवातं पडिगाहेत्ता ते साहम्मिए अणापुच्छित्ता जस्स इच्छइ तस्स तस्स खद्धं खद्धं दलाति ।
।। ६९ ॥
१ उक्तो नवमोऽधुना दशम आरभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके पिण्डग्रहणविधिः प्रतिपादितः, इह तु-मु. ।