________________
।। २/३/१/॥
(३) अहावरा तच्चा भावणा-णो णिगंथे इत्थीणं पुव्वरयाई पुव्वकीलियाई सुमरित्तए सिया । केवली बूया-निग्गंथे ।
णं इत्थीणं पुव्वरयाई पुव्वकीलियाई सरमाणे संतिभेदा जाव भंसेज्जा । णो णिग्गंथे इत्थीणं पुव्वरयाई पुव्वकीलियाई ॥ श्रीआचाराङ्गरिनए सिय त्ति तच्चा भावणा। प्रदीपिका ॥ 8
(४) अहावरा चउत्था भावणा-णातिमत्तपाण-भोयणभोई से निग्गंथे, णो पणीयरसभोयणभोई । केवली बूयाअतिमत्तपाण-भोयणभोई से निग्गंथे पणीयरसभोयणभोइ त्ति संतिभेदा जाव भंसेज्जा । णातिमत्तपाण-भोयणभोई से निगंथे, णो पणीतरसभोयणभोइ त्ति चउत्था भावणा।
(५) अहावरा पंचमा भावणा-णो णिग्गंथे इत्थी-पसु-पंडगसंसत्ताई सयणाऽऽसणाई सेवित्तए सिया । केवली बूयानिग्गंथे णं इत्थी-पसु-पंडगसंसत्ताई सयणाऽऽसणाई सेवमाणे संतिभेदा जाव भंसेज्जा । णो णिग्गंथे इत्थी-पसु-पंडगसंसत्ताई सयणाऽऽसणाई सेवित्तए सिय त्ति पंचमा भावणा।
एत्ताव ताव महव्वए सम्मं काएण जाव आराधिते यावि भवति । चउत्थं भंते ! महव्वयं [ मेहुणातो वेरमणं] ।
अहावरं पंचमं भंते ! महव्वयं 'सव्वं परिग्गहं पच्चाइक्खामि । से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचितमंतं वा णेव सयं परिग्गहं गेण्हेज्जा, णेवण्णेणं परिग्गहं गेण्हावेज्जा, अण्णं वि परिग्गहं गेण्हतं ण समणुजाणेज्जा जाव वोसिरामि'।
॥ २४५ ॥