SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ॥ २/३/१/॥ केवली बूया-अणणुवीइ मितोगहजाई से निग्गंथे साहम्मिएसु अदिण्णं ओगिण्हेज्जा । से अणुवीयि मितोग्गहजाई से ॥ श्रीआचारागर निगंथे साहम्मिएसु, णो अणणुवीयि मितोगहजाइ त्ति पंचमा भावणा। प्रदीपिका ॥ एत्ताव ताव (तच्चे ) महव्वते सम्मं जाव आणाए आराहिए यावि भवति । तच्चं भंते ! महव्वयं ( अदिण्णादाणातो वेरमणं)। __ अहावरं चउत्थं भंते ! महव्वयं पच्चक्खामि सव्वं मेहुणं । से दिव्वं वा माणुसं वा तिरिक्खजोणियं वा णेव सयं मेहुणं म गच्छे [ ज्जा], तं चेव, अदिण्णादाणवत्तव्वया भाणितव्वा जाव वोसिरामि'। तस्सिमाओ पंच भावणाओ भवंति (१) तत्थिमा पढमा भावणा-णो णिग्गंथे अभिक्खणं २ इत्थीणं कहं कहइत्तए सिया । केवली बूया-निग्गंधे णं अभिक्खणं २ इत्थीणं कहं कहेमाणे संतिभेदा संतिविभंगा संतिकेवलिपण्णत्तातो धम्मातो भंसेज्जा। णो निग्गंथे अभिक्खणं २ इत्थीणं कहं कहेइ (त्तए) सिय त्ति पढमा भावणा। (२) अहावरा दोच्चा भावणा-णो णिग्गंथे इत्थीणं मणोहराई २ इंदियाई आलोइत्तए णिज्झाइत्तए सिया। केवली बूया-निग्गंथे णं ( इत्थीणं) मणोहराई २ इंदियाई आलोएमाणे णिज्झाएमाणे संतिभेदा संतिविभंगा जाव धम्मातो भंसेज्जा, रणो णिग्गंथे इत्थीणं मणोहराई २ इंदियाई आलोइत्तए आलोइत्तए णिज्झाइत्तए सिय त्ति दोच्चा भावणा। || २४४॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy