________________
___ से आगंतारेसु वा आरामागारेसु वा गाहावतिकुलेसु वा परियावसहेसु वा अभिक्खणं २ साहम्मिएहिं ओवयमाणेहिं णो ॥ श्रीआचाराङ्ग 98 ओवतेज्जा ।। (सू. ७७) .
।। २/१/२/२॥ प्रदीपिका ॥ ह है स-साधुः ‘आगंतारेसु'त्ति यत्र ग्रामादेर्बहिरागत्यागत्य पथिकादयस्तिष्ठन्ति तान्यागन्तागाराणि तेषु, आराममध्यगृहाण्यारामागाराणि,
पर्यावसथा-मठाः, इत्यादिषु प्रतिश्रयेष्वभीक्ष्णम् - अनवरतं साधर्मि कैः-अपरापरसाधुभिः, अवपतद्भिः4आगच्छद्भिर्मासादिविहारिभिश्छर्दितेषु नावपतेत् - नागच्छेत् तेषु मासकल्पादि न कुर्यात् ।। ७७ ॥
साम्प्रतं कालातिक्रान्तवसतिदोषमाह
से आगंतारेसु वा ४ जे भयंतारो उडुबद्धयं वा वासावासियं वा कप्पं उवातिणित्ता तत्थेव भुज्जो संवसंति अयमाउसो 48 कालातिक्कंतकिरिया वि भवति १॥ (सू. ७८) 888 तेष्वारामागारेषु ये भगवन्तः ऋतुबद्धम् शीतोष्णकालयोर्मासकल्पमुपनीय- अतिवाह्य वर्षासु च चतुरो मासानतिवाह्य तत्रैव पुनः 4.3
कारणमन्तरेणासते, अयमायुष्मन् ! कालातिक्रमदोषः सम्भवति, तथा च स्त्र्यादिप्रतिबन्धः स्नेहादुद्मादिदोषसंभवो वाऽतस्तथा स्थानं न T8 कल्पते ।।
इदानीमुपस्थानदोषमभिधित्सुराह -
॥१७॥
१ धुभिः, आप - पा.