SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अह भिक्खूणं पुव्वोवदिट्ठा ४ जाव णो चेतेज्जा ।। (सू.७५) ॥ श्रीआचाराङ्ग 98 स भिक्षुस्तत्र गृहस्थसंसक्ते प्रतिश्रये वसन्नुच्चारादिना बाध्यमानो विकालादौ प्रतिश्रयद्वारभागमुद्धाटयेत्, तत्र च स्तेनः चौरः 88॥२/१/२/२॥ प्रदीपिका॥ ह तत्सन्धिचारी- छिद्रतान्वेषी अनुप्रविशेत्, तं च दृष्ट्वा तस्य भिक्षोनॆवं वक्तुं कल्पते-यथाऽयं चौरः प्रविशति न वेति, तथोपलीयते न वा, तथाऽयमतिपतति न वा, तथा वदति न वदति वा, तेनामुकेनापहृतमन्येन वा, तस्यापहृतमन्यस्य वा, अयं स स्तेनस्तदुपचरको वा, अयं गृहीतायुधः [अ] हन्ता अयमत्राकार्षीदित्यादि न वदनीयं, यत एवं तस्य चौरस्य व्यापत्तिः स्यात्, स वा प्रद्विष्टस्तं साधुं व्यापादयेदित्यादयो दोषाः, अभणने तमेव तपस्विनं भिक्षुमस्तेनं स्तेनमित्याशङ्केतेति, शेषं पूर्ववत् ।। ७५ ॥ पुनरपि वसतिदोषाभिधित्सयाऽऽह से भिक्खू वा २ से ज्जं पुण उवस्सयं जाणेज्जा, तं जहा-तणपुंजेसु वा पलालपुंजेसु वा सअंडे जाव संताणए तहप्पगारे उवस्सए णो ठाणं वा सेज्जं वा णिसीहियं वा चेतेज्जा। ___से भिक्खू वा २ से ज्जं पुण उवस्सयं जाणेज्जा तणपुंजेसु वा पलालपुंजेसु वा अप्पंडे जाव चेएज्जा ॥ (सू. ७६) 8 सुगम, नवरमल्पशब्दोऽभाववाची ॥७६ ॥ ___साम्प्रतं वसतिपरित्यागमुद्देशकार्थं चाधिकृत्याह ॥१६॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy