SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ आयाणमेयं भिक्खुस्स गाहावतिणा सद्धिं संवसमाणस्स । इह खलु गाहावतिस्स अप्पणो सयट्ठाए विरूवरूवाई दारुयाई भिण्णपुवाई भवंति, अह पच्छा भिक्खुपडियाए विरूवरूवाई दारुयाई भिंदेज्ज वा किणेज्ज वा पामिच्चेज्ज वा दारुणा वा दारुपरिणामं कट्टु अगणिकायं उज्जालेज्ज वा पज्जालेज्ज वा, तत्थ भिक्खू, अभिकंखेज्जा आतावेत्तए वा पयावेत्तए वा वियट्टित्तए वा । अह भिक्खू पुव्वोवदिट्ठा ४ जं तहप्पगारे उवस्सए णो ठाणं वा ३ चेतेज्जा ।। (सू. ७४) कर्मोपादानमेतद्भिक्षोर्यद्गृहस्थावबद्धे प्रतिश्रये स्थानं, तद्यथा-गृहपतिना आत्मना स्वार्थं विरूपरूपः - नानाप्रकार आहारः संस्कृतः स्यात्, पश्चात् साधूनुद्दिश्याशनादिपाकं वा कुर्यात्, तदुपकरणादि वा ढौकयेत्, तं च तथाभूतमाहारं साधुर्भोक्तुं पातुं वाऽभिकाङ्क्षेत्, 'वियत्तिए 'ति तत्रैवाहारगृद्ध्या विवर्तितुम् आसितुमाकाङ्क्षेत्, शेषं पूर्ववत् ॥ ७३ ॥ काष्ठानिप्रज्वालनसूत्रं सुगमम् ॥ ७४ ॥ . से भिक्खू वा २ उच्चारपासवणेणं उब्बाहिज्जमाणे रातो वा वियाले वा गाहावतिकुलस्स दुवारबाहं अवगूणेज्जा, तेणो य तस्संधिचारी अणुपविसेज्जा, तस्स भिक्खुस्स णो कप्पति एवं वदित्तए-अयं तेणे पविसति वा णो वा पविसति, उवल्लियति वा णो वा उवल्लियइ, आयवइ वा नो आयवइ, वयइ वा नो वा वयइ, तेण हडं, अण्णेण हडं, तस्स हडं अण्णस्स हडं, अयं तेणे, उवचरए, अयं हंता, अयं एत्थमकासी । तं तवस्सिं भिक्खुं अतेणं तेणमिति संकति । ॥ २/१/२/२ ॥ 113411
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy