________________
गाहावती नामेगे सुइसमायारा भवंति, भिक्खू य असिणाणए मोयसमायारे से सुगंधे दुग्गंधे पडिकूले पडिलोमे यावि ॥ श्रीआचाराङ्ग 48मवात,
भवति, जं पुव्यकम्मं तं पच्छाकम्मं, जं पच्छाकम्मं तं पुव्वकम्मं, ते भिक्खुपडियाए वट्टमाणा करेज्ज वा णो वा करेज्जा। R२/१/२/२॥ प्रदीपिका॥
अह भिक्खूणं पुव्वोवदिट्ठा ४ जं तहप्पगारे उवस्सए णो ठाणं वा ३ चेतेज्जा ।। (सू.७२) म एके-केचन गृहपतयः शुचिः समाचारो येषां ते तथा, ते च भोगित्वाच्चन्दनागरुकुङ्कुमकर्पूरादिसेविनः, भिक्षुश्चास्नानतया भवति, 8
'मोयग' सूत्रं, तत्समाचरणात् स भिक्षुस्तद्गन्धो भवति । तथा दुर्गन्धः, एवम्भूतश्च तेषां गृहस्थानां प्रतिकूलः - अनभिमतः, प्रतिलोमः - तद्गन्धाद्विपरीतगन्धो भवति, तथा 'जं पुव्वकम्मति ते गृहस्थाः साधुप्रतिज्ञया यत्तत्रभोजनस्वाध्यायभूमौ स्नानभोजनादिकं पूर्व कृतवन्तस्तत्तेषामुपरोधात् पश्चात् कुर्वन्ति, यद्वा यत्पश्चात् कृतवन्तस्तत्पूर्वं कुर्वन्ति, एवञ्च साधूनामन्तरायाधिकरणदोषसम्भवः, अथवा त एव साधवो गृहस्थोपरोधाद्यत्पूर्व कर्म-प्रत्युपेक्षणादिकं तत्पश्चात्कुर्युर्विपरीतं वा कालातिक्रमेण कुर्युर्न कुर्युर्वा ।। ___ अथ भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाविधे प्रतिश्रये स्थानादिकं न कार्यम् ॥ ७२ ।।
आयाणमेतं भिक्खुस्स गाहावतीहिं सद्धिं संवसमाणस्स । इह खलु गाहावतिस्स अप्पणो सयट्ठाए विरूवरूवे भोयणजाते उवक्खडिते सिया, अह पच्छा भिक्खुपडियाए असणं वा ४ उवक्खडेज्ज वा उवकरेज्ज वा, तं च भिक्खू अभिकंखेज्जा भोत्तए वा पातए वा वियट्टित्तए वा। अह भिक्खूणं पुव्वोवदिट्ठा ४ जं णो तहप्पगारे उवस्सए ठाणं वा ३ चेतेज्जा ॥ (सू. ७३)
॥ ९४ ॥