________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
भिक्खुं मेहुणधम्मपरियारणाए आउट्टावेज्जा ।
अह भिक्खूणं पुव्वोवदिट्ठा ४ जं तहप्पगारे सागारिए उवस्सए णो ठाणं वा ३ चेतेज्जा । एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं ॥ (सू. ७१ )
॥ श्रीशय्यैषणाध्ययनस्य प्रथमोद्देशकः समाप्तः ॥
पूर्वोक्ते गृहे वसतो भिक्षोरमी दोषास्तद्यथा - गृहपतिभार्यादय एवमालोचयेयुः यथैते श्रमणा मैथुनादुपरताः, तदेतेभ्यो यदि पुत्रो भवेत्ततोऽसौ ओजस्वी - बलवान्, तेजस्वी दीप्तिमान्, वर्चस्वी - रूपवान्, यशस्वी - कीर्तिमान्, इत्येवं सम्प्रधार्य तासां च मध्ये एवम्भूतं शब्दं काचित्पुत्रश्रध्धालुः श्रुत्वा तं साधुं मैथुनधर्मासेवनार्थं 'आउट्टावेज्जा'त्ति अभिमुखं कुर्यात्, एतद्दोषभयात् साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूते प्रतिश्रये स्थानादि न कार्यमिति ।
एतत्तस्य भिक्षोर्भिक्षुण्या वा सामग्र्यम् सम्पूर्णो भिक्षुभाव इति ॥ ७१ ॥
॥ श्रीशय्यैषणाध्ययनस्य प्रथमोद्देशकप्रदीपिका समाप्ता ॥ ॥ श्रीशय्यैषणाध्ययने द्वितीयोद्देशकः ॥ प्रथमोद्देश सागारिकप्रतिबद्धवसतिदोषाः प्रतिपादिताः, इहापि तथाविधवसतिदोषप्रतिपादनायाह
★ ॥ २/१/२/२ ॥
॥ ९३ ॥