________________
Rवा हिरण्णे वा सुवण्णे वा कडगाणि वा तुडियाणि वा तिसरगाणि वा पालंबाणि वा हारे वा अध्धहारे वा एगावली वा18 ॥ श्रीआचाराङ्ग मुत्तावली वा कणगावली वा रयणावली वा तरुणियं वा कुमारिं अलंकियभूसियं पेहाए अह भिक्खू उच्चावयं मणं व
४४॥२/१/२/१॥ प्रदीपिका ॥
णियच्छेज्जा, एरिसिया वाऽऽसी ण वा एरिसिया इति वा णं बूया, इति वा णं मणं साएज्जा।
अह भिक्खूणं पुव्वोवविट्ठा ४ जं तहप्पगारे उवस्सए णो ठाणं वा ३ चेतेज्जा॥ (सू.७०)
गृहस्थैः सह संवसतो भिक्षोरेते दोषाः, तद्यथा- अलङ्कारजातं दृष्ट्वा कन्यकां वाऽलङ्कृतां समुपलभ्य ईदृशी तादृशी वा शोभनाऽशोभना वा मद्भार्यासदृशी वा तथाऽलङ्कारो वा शोभनोऽशोभन इत्यादिकां वाचं [ब्रूयात] , शोभनाशोभनादौ मनः कुर्यात्, तत्र गुणो-रसना, हिरण्य-दीनारादिद्रव्यजातं, त्रुटितानि-बाहुरक्षिकाः, प्रालम्बः- झूम्बनकं, शेषं सुगमम् ।। ७० ।।
किञ्च
आयाणमेतं भिक्खुस्स गाहावतीहिं सद्धिं संवसमाणस्स । इह खलु गाहावतिणीओ वा गाहावतिधूयाओ वा गाहावतिसुण्हाओ वा गाहावतिधातीओ वा गाहावतीदासीओ वा गाहावतिकम्मकरीओ वा, तासिं च णं एवं वुत्तपुव्वं 28 भवति- जे इमे भवंति समणा भगवंतो जाव उवरता मेहुणातो धम्मातो णो खलु एतेसिं कप्पति मेहुणधम्मपरियारणाए
आउट्टित्तए, जा य खलु एतेसिं सद्धिं मेहुणधम्मपरियारणाए आउटेज्जा पुत्तं खलु सा लभेज्जा ओयस्सिं तेयस्सिं वच्चस्सिं १ 1. जसस्सिं संपरायियं आलोयदरिसणिज्जं । एयप्पगारं णिग्योसं सोच्चा णिसम्मा तासिं च णं अण्णतरी सड्ढी तं तवस्सिं