SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ आयाणमेयं भिक्खुस्स सागारिए उवस्सए संवसमाणस्स । इह खलु गाहावई जाव कम्मकरी वा अण्णमण्णं अक् वा वर्हति वा रुंभंति वा उद्दवेंति वा । अह भिक्खू णं उच्चावयं मणं णियच्छेज्जा- एते खलु अण्णमण्णं अक्कोसंतु वा, मा 'वा अक्कोसंतु, जाव मा वा उद्दवेंतु । अह भिक्खूणं पुव्वोवदिट्ठा ४ जं तहप्पगारे सागारिए उवस्सए णो ठाणं वा ३ चेतेज्जा ।। (सू. ६८) कर्मोपादानमेतद्भिक्षोः सागारिके प्रतिश्रये वसतो, यतस्तत्र बहवः प्रत्यपायाः सम्भवन्ति, तानेव दर्शयति- इह - इत्थम्भूते प्रति गृहपत्यादयः परस्परत[आक्रोश] आदिकाः क्रियाः कुर्युः, तथा च कुर्वतो दृष्ट्वा स साधुः कदाचिदुच्चावच्चं मनः कुर्यात्, तत्रोच्चं नाम मैवं कुर्वन्तु, अवचं नामैवं कुर्वन्तु, शेषं सुगमम् ॥ ६८ ॥ आयाणमेयं भिक्खुस्स गाहावतीहिं सद्धिं । इह खलु गाहावती अप्पणो सअट्ठाए अगणिकायं उज्जालेज्ज वा पज्जालेज्ज वा विज्झावेज्ज वा । अह भिक्खू उच्चावयं मणं णियच्छेज्जा- एते खलु अगणिकायं उज्जालेंतु वा मा वा उज्जालेंतु, पज्जालेंतु वा मा वा पज्जालेंतु, विज्झावेंतु वा मा वा विज्झावेंतु । अह भिक्खूणं पुव्वोवदिट्ठा ४ जं तहप्पगारे उस्सए ठाणं वा ३ चेतेज्जा ।। (सू. ६९ ) सुगमम् ॥ ६९ ॥ आयाणमेयं भिक्खुस्स गाहावतीहिं सद्धिं संवसमाणस्स । इह खलु गाहावतिस्स कुंडले वा गुणे वा मणीड़ वा मोत्तिए ॥२/१/२/१ ॥ ॥ ९१ ॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy