SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ से आगंतारेसु वा ४ जे भयंतारो उडुबद्धियं वासावासियं वा उवातिणावित्ता तं दुगुणादुगुणेण अपरिहरित्ता तत्थेव राह भुज्जो संवसंति अयमाउसो उवट्ठाणकिरिया यावि भवति २॥ (सू.७९) 88॥२/१/२/२ प्रदीपिका ॥ ये भगवन्तः-साधव आगन्तागारादिषु ऋतुबद्धं-वर्षां वाऽतिवाह्यान्यत्र मासमेकं स्थित्वा द्विगुणत्रिगुणादिना मासकल्पेनाऽपरिहृत्य द्वित्रैर्मासैर्व्यवधानमकृत्वा पुनस्तत्रैव वसन्ति, अयमेवम्भूतः प्रतिश्रय उपस्थानक्रियादोषदुष्टो भवत्यतस्तत्रावस्थातुं न कल्पते २ ॥ ७९ ॥ ___ इदानीमभिक्रान्तवसतिप्रतिपादनायाह इह खलु पाईणं वा ४ संतेगतिया सड्ढा भवंति, तंजहा- गाहावती वा जाव कम्मकरीओ वा, तेसिं च णं आयारगोयरे णो सुणिसंते भवति, तं सद्दहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहिं बहवे समण-माहण-अतिहि-कीवण-वणीमए समुद्दिस्स 8.8 तत्थ २ अगारीहिं अगाराइं चेतिताई भवंति, तंजहा-आएसणाणि वा आयतणाणि वा देवकुलाणि वा सहाणि वा पवाणि वा ४.४ पणियगीहाणि वा पणियसालाओ वा जाणगिहाणि वा जाणसालाओ वा सुधाकम्मंताणि वा दब्भकम्मंताणि वा वन्भकम्मंताणि वा गुलकमंताणि वा इंगालकम्मंताणि वा कड्ढकम्मंताणि वा सुसाणकम्मंताणि वा संतिकम्मंताणि वा गिरिकम्मंताणि वा कंदरिकम्मंताणि वा सेलोवट्ठाणकम्मंताणि वा भवणगिहाणि वा । जे भयंतारो तहप्पगाराई आएसणाणि वा जाव भवणगिहाणि 4.) वा तेहिं ओवतमाणेहिं ओवतंति अयमाउसो ! अभिक्कंतकिरिया या वि भवति ३॥ (सू. ८०) इह प्रज्ञापकाद्यपेक्षया प्राच्यादिषु दिक्षु श्रावकाः प्रकृतिभद्रका वा गृहपत्यादयो भवेयुः, तेषां च साध्वाचारगोचरः ‘णो सुणिसंते'त्ति है। ॥९८॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy