SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ॥२/१/१/११॥ (॥श्रीपिण्डैषणाध्ययने एकादशोद्देशकः॥ ) ॥ श्रीआचाराङ्ग18 दशमोद्देशके लब्धस्य पिण्डस्य विधिरुक्तः, एकादशेऽपि विशेषतः स एवोच्यते - 1. प्रदीपिका ॥ भिक्खागा णामेगे एवमाहंसु ते समाणे वा वसमाणे वा गामाणुगाम दूइज्जमाणे मणुण्णं भोयणजातं लभित्ता-से य: एभिक्खू गिलाइ, से हंदह णं तस्साहरह, से य भिक्खू णो भुंजेज्जा तुमं चेव णं भुंजेज्जासि । से 'एगतितो भोक्खामि'त्ति कटु पलियंचिय २ आलोएज्जा, तंजहा-इमे पिंडे, इमे लोए, इमे तित्तए, इमे कडुयए, इमे कसाए, इमे अंबिले, इमे महुरे, णो - खलु एत्तो किंचि गिलाणस्स सदति त्ति । माइट्ठाणं संफासे । णो एवं करेज्जा । तहाठितं आलोएज्जा जहाठितं गिलाणस्स 43 सदति त्ति, तं [जहा] - तित्तयं तित्तए ति वा, कडुयं २, कसायं २, अंबिलं २, महुरं २ ॥ (सू. ६०) भिक्षामटन्तीति भिक्षाटाः-साधवः, नामइति [शब्दः सम्भावनायां, वक्ष्यमाणमेषां] सम्भाव्यते, एके केचन एवमाहुः-साधुसमीपमागत्य 8 वक्ष्यमाणमुक्तवन्तः, ते च साधवः समाना वा-साम्भोगिका भवेयुः, वाशब्दादसाम्भोगिका वा, तेऽपि च वसन्तः-वास्तव्या अन्यतो वा 8 ग्रामादेः समागता भवेयुः, तेषु च कश्चित्साधुग्लायति, तत्कृते तान् साम्भोगिकादींस्ते भिक्षाटा मनोज्ञभोजनलाभे सत्येवमाहुरिति सम्बन्धः, 'से हंदह'त्ति एतन्मनोज्ञमाहारजातं 'हंदह' - गृह्णीत यूयं तस्य-ग्लानस्य आहरत-तस्मै प्रयच्छत, ग्लानश्चेन्न भुङ्क्ते तदा ग्राहक एवाभिधीयते4. त्वमेव भुक्ष्व, स च भिक्षुग्लानार्थमाहारं तेभ्यो गृहीत्वा तत्राऽध्युपपन्न एक एवाहं भोक्ष्य इतिकृत्वा तस्य ग्लानस्य ‘पलियंचिय'त्ति 4.0 मनोज्ञं गोपित्वा २ वातादिरोगमुद्दिश्य तस्यालोकयेद् - दर्शयति, तद्यथा - अग्रतो ढौकयित्वा वदति-अयं पिण्डो भवदर्थं साधुना दत्तः, किन्त्वयं 'लोए'त्ति रुक्षः, तिक्तः, कटुः, कषायोऽम्लो, मधुरो वेत्यादिदोषदुष्टत्वान्नातः किञ्चिद्गलानस्य सदतीति, एवञ्च मातृस्थानं ।। ७६॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy