________________
खण्डादियाचने सति 'बिडं वा लोणं' खनिविशेषोत्पन्नम्, उद्भिज्जम् वा लवणाकराद्युत्पन्नं, 'परियाभाएत्ता' दातव्यद्रव्यात्क ॥ श्रीआचाराङ्ग18 गृहित्वा, ततो निःसृत्य दद्यात्, तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत् ।
88॥२/१/१/११॥ प्रदीपिका ।।
___ तच्च आहच्च' सहसा प्रतिगृहीतं भवेत्, तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लवणादिकमादाय तत्समीपं गच्छेद्, गत्वा च १० 48 पूर्वमेव तल्लवणादिकमालोकयेत् - दर्शयेत्, एतच्च ब्रूयाद् - अमुक ! इति वा भगिनि ! इति, एतच्च लवणादिकं त्वया जानता 88
दत्तमजानता ? एवमुक्तः सन् पर एवं वदे - यथा पूर्वं मयाऽजानता दत्तं, साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तम्, एतत्परिभोगं कुरुध्वं, तदेवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा ।
यच्च न शक्नोति भोक्तुं पातुं वा तत्साधर्मिकादिभ्यो दद्यात्, तदभावे बहुपर्यापन्नविधिं प्राक्तनं विदध्यात् ।
एतत्तस्य भिक्षोः सामग्यमिति ।। ५९ ।।
॥ श्रीपिण्डैषणाध्ययनस्य दशमोद्देशकप्रदीपिका समाप्ता॥
|| ७५॥