SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ खण्डादियाचने सति 'बिडं वा लोणं' खनिविशेषोत्पन्नम्, उद्भिज्जम् वा लवणाकराद्युत्पन्नं, 'परियाभाएत्ता' दातव्यद्रव्यात्क ॥ श्रीआचाराङ्ग18 गृहित्वा, ततो निःसृत्य दद्यात्, तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत् । 88॥२/१/१/११॥ प्रदीपिका ।। ___ तच्च आहच्च' सहसा प्रतिगृहीतं भवेत्, तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लवणादिकमादाय तत्समीपं गच्छेद्, गत्वा च १० 48 पूर्वमेव तल्लवणादिकमालोकयेत् - दर्शयेत्, एतच्च ब्रूयाद् - अमुक ! इति वा भगिनि ! इति, एतच्च लवणादिकं त्वया जानता 88 दत्तमजानता ? एवमुक्तः सन् पर एवं वदे - यथा पूर्वं मयाऽजानता दत्तं, साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तम्, एतत्परिभोगं कुरुध्वं, तदेवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा । यच्च न शक्नोति भोक्तुं पातुं वा तत्साधर्मिकादिभ्यो दद्यात्, तदभावे बहुपर्यापन्नविधिं प्राक्तनं विदध्यात् । एतत्तस्य भिक्षोः सामग्यमिति ।। ५९ ।। ॥ श्रीपिण्डैषणाध्ययनस्य दशमोद्देशकप्रदीपिका समाप्ता॥ || ७५॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy