SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ 28 से भिक्खू वा २ जाव समाणे सिया से परो अवहटु अंतो पडिग्गहए बिडं वा लोणं वा उब्भियं वा लोणं परियाभाएत्ता 8 श्रीआचागणीहटु दलएज्जा । तहप्पगारं पडिग्गहगं परहत्थं सि वा परपायंसि वा अफासुयं जाव अणेसणिज्जं जाव णो 5 ||२/१/१/१०॥ _प्रदीपिका ॥ 8 पडिगाहेज्जा। से य आहच्च पडिग्गाहिते सिया, तं च णातिदूरगते जाणेज्जा, से तमायाए तत्थ गच्छेज्जा, २ [त्ता] पुव्वामेव , आलोएज्जा-आउसो ति वा भइणी ति वा इमं किं ते जाणता दिण्णं उदाहु अजाणता? से य भणेज्जा-णो खलु मे जाणता दिण्णं, अजाणया दिन्नं, कामं खलु आउसो ! इदाणिं णिसिरामि, तं भुंजह व णं परियाभाएह व णं । तं परेहिं समणुण्णायं ४४ समणुसिटुं ततो संजतामेव जेज्ज वा पिएज्ज वा। जं च णो संचाएति भोत्तए वा पायए वा, साहम्मिया तत्थ तत्थ वसंति संभोइया समणुण्णा अपरिहारिया अदूरगया तेसिं 90 8. अणुप्पदातव्वं ते सिया । णो जत्थ साहम्मिया सिया जहेव बहुपरियावण्णे कीरति तहेव कायव्वं सिया। एतं खलु तस्स भिक्खुस्स २ सामग्गियं ।। (सू. ५९) ॥श्रीपिण्डैषणाध्ययनस्य दशमोद्देशकः समाप्तः ।। स भिक्षुर्ग्रहादौ प्रविष्टः, तस्य च स्यात्-कदाचित् पर:-गृहस्थः 'अवहट्ट अंतो'ति अन्तः प्रविश्य पतद्ग्रहे-काष्ठच्छब्बकादौ ग्लानाद्यर्थं ॥ ७४||
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy