________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
से सेवं वदंतस्स परो अभिहट्टु अंतो पडिग्गहंसि बहुअट्ठियं मंसं परियाभाएत्ता णिहट्टु दलएज्जा । तहप्पगारं पडिग्गहगं परहत्थंसि वा परपायंसि वा अफासुयं अणेसणिज्जं जाव लाभे संते जाव णो पडिगाहेज्जा ।
सेय आहच्च पडिगाहिते सिया, तं णो हि त्ति वड़ज्जा नो अणिहि त्ति वइज्जा, णो अणह त्ति वएज्जा से तमादाय एगंतमवक्कमेज्जा, २ [त्ता] अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे जाव संताणए मंसगं मच्छगं भोच्चा अट्ठियाई कंटए गहाय से त्तमायाए एगंतमवक्कमेज्जा, २ [त्ता] अहे झामथंडिल्लंसि वा जाव पमज्जिय पमज्जिय परिट्ठवेज्जा | (सू. ५८)
स भिक्षुर्यत्पुनरेवम्भूतमाहारजातं जानीयात्, तद्यथा- 'अंतरुच्छुयं' ति इक्षुपर्वमध्यम्, 'उच्छुगंडियं' सपर्वेक्षुशकलं, 'चोयगं' पीलितेक्षुच्छोदिका, ' मेरगं' अग्रं, 'सालगं' दीर्घशाखा, 'डालगं' शाखैकदेशः, 'संबलिं 'ति मुद्गादीनां विध्वस्ता फलिः, ‘संबलिथालगं’ति वल्लादिफलीनां पाकः, अत्रैवम्भूते परिगृहीतेऽप्यन्तरिक्ष्वादिकेऽल्पमशनीयं बहु परित्यजनधर्मकमिति मत्वा न 'प्रतिगृह्णीयात्। मांसस्योपादानं क्वचिल्लूताद्युपशमनार्थं सद्वैद्योपदेशतो बाह्यपरिभोगतः फलवद् दृष्टं, भुजिश्चात्र बहिः परिभोगार्थे नाभ्यवहारार्थे पदातिभोगवत् ।
सुगमम् ॥ ५८ ॥
॥ २/१/१/१० ॥
|| 13 ||