SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ से सेवं वदंतस्स परो अभिहट्टु अंतो पडिग्गहंसि बहुअट्ठियं मंसं परियाभाएत्ता णिहट्टु दलएज्जा । तहप्पगारं पडिग्गहगं परहत्थंसि वा परपायंसि वा अफासुयं अणेसणिज्जं जाव लाभे संते जाव णो पडिगाहेज्जा । सेय आहच्च पडिगाहिते सिया, तं णो हि त्ति वड़ज्जा नो अणिहि त्ति वइज्जा, णो अणह त्ति वएज्जा से तमादाय एगंतमवक्कमेज्जा, २ [त्ता] अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे जाव संताणए मंसगं मच्छगं भोच्चा अट्ठियाई कंटए गहाय से त्तमायाए एगंतमवक्कमेज्जा, २ [त्ता] अहे झामथंडिल्लंसि वा जाव पमज्जिय पमज्जिय परिट्ठवेज्जा | (सू. ५८) स भिक्षुर्यत्पुनरेवम्भूतमाहारजातं जानीयात्, तद्यथा- 'अंतरुच्छुयं' ति इक्षुपर्वमध्यम्, 'उच्छुगंडियं' सपर्वेक्षुशकलं, 'चोयगं' पीलितेक्षुच्छोदिका, ' मेरगं' अग्रं, 'सालगं' दीर्घशाखा, 'डालगं' शाखैकदेशः, 'संबलिं 'ति मुद्गादीनां विध्वस्ता फलिः, ‘संबलिथालगं’ति वल्लादिफलीनां पाकः, अत्रैवम्भूते परिगृहीतेऽप्यन्तरिक्ष्वादिकेऽल्पमशनीयं बहु परित्यजनधर्मकमिति मत्वा न 'प्रतिगृह्णीयात्। मांसस्योपादानं क्वचिल्लूताद्युपशमनार्थं सद्वैद्योपदेशतो बाह्यपरिभोगतः फलवद् दृष्टं, भुजिश्चात्र बहिः परिभोगार्थे नाभ्यवहारार्थे पदातिभोगवत् । सुगमम् ॥ ५८ ॥ ॥ २/१/१/१० ॥ || 13 ||
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy