SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 88 संस्पृशेत्, न चैतत्कुर्यात् तथा दर्शयति- 'तहाठितंति तथावस्थितमेव ग्लानस्यालोकयेत्, मातृस्थानपरित्यागेन यथाऽवस्थितमेव ब्रूयात्, 8 ॥ श्रीआचाराङ्ग शेषं सुगमम् ॥ ६०॥ प्रदीपिका॥ भिक्खागा णामेगे एवमाहंसु समाणे वा वसमाणे वा गामाणुगामं दूइज्जमाणे [वा मणुण्णं भोयणजातं लभित्ता-से यन भिक्खू गिलाइ, से हंदह णं तस्साहरह, से य भिक्खू णो भुंजेज्जा आहरेज्जासि णं । णो खलु मे अंतराए आहरिस्सामि । इच्चेयाई आयतणाई उवातिक्कम्म। (सू. ६१) भिक्षादाः-साधवो मनोज्ञमाहारं लब्ध्वा समनोज्ञांस्तांश्च वास्तव्यान् प्राघूर्णकान् वा ग्लानमुद्दिश्यैवमूचुः एतन्मनोज्ञमाहारजातं गृह्णीत यूयं ग्लानाय नयत, स चेन्न भुङ्क्ते ततोऽस्मदन्तिकमेव ग्लानाद्यर्थम् आहरेत् - आनयेत्, स चैवमुक्तः सन्नेवं वदेद्-9 यथाऽन्तरायमन्तरेणाहरिष्यामीति प्रतिज्ञायाहारमादाय ग्लानान्तिकं गत्वा प्राक्तनान् भक्तादिदोषानुद्धाट्य ग्लानायादत्वा स्वत एव लौल्याद्भुक्त्वा ततस्तस्य साधोर्निवेदयति, यथा शूलं वैयावृत्त्यकालपर्याप्त्यादिकमन्तरायिकमभूदतोऽहं तद् ग्लानभक्तं गृहीत्वा नायात ॐ इत्यादि मातृस्थानं संस्पृशेत् । ____एतद्दर्शयति-इत्येतानि -पूर्वोक्तान्यायतनानि- कर्मोपादानस्थानानि उपातिक्रम्य- सम्यक् परिहृत्य मातृस्थानपरिहारेण ग्लानाय वा दद्याद्दातृसाधुसमीपं वाऽऽहरेत् ।। ६१ ।। ।। ७७ ॥ १ कालापर्या बृ । २ मातृसंस्थानं - बृ।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy