________________
88 संस्पृशेत्, न चैतत्कुर्यात् तथा दर्शयति- 'तहाठितंति तथावस्थितमेव ग्लानस्यालोकयेत्, मातृस्थानपरित्यागेन यथाऽवस्थितमेव ब्रूयात्, 8 ॥ श्रीआचाराङ्ग शेषं सुगमम् ॥ ६०॥ प्रदीपिका॥ भिक्खागा णामेगे एवमाहंसु समाणे वा वसमाणे वा गामाणुगामं दूइज्जमाणे [वा मणुण्णं भोयणजातं लभित्ता-से यन
भिक्खू गिलाइ, से हंदह णं तस्साहरह, से य भिक्खू णो भुंजेज्जा आहरेज्जासि णं । णो खलु मे अंतराए आहरिस्सामि ।
इच्चेयाई आयतणाई उवातिक्कम्म। (सू. ६१)
भिक्षादाः-साधवो मनोज्ञमाहारं लब्ध्वा समनोज्ञांस्तांश्च वास्तव्यान् प्राघूर्णकान् वा ग्लानमुद्दिश्यैवमूचुः एतन्मनोज्ञमाहारजातं गृह्णीत यूयं ग्लानाय नयत, स चेन्न भुङ्क्ते ततोऽस्मदन्तिकमेव ग्लानाद्यर्थम् आहरेत् - आनयेत्, स चैवमुक्तः सन्नेवं वदेद्-9 यथाऽन्तरायमन्तरेणाहरिष्यामीति प्रतिज्ञायाहारमादाय ग्लानान्तिकं गत्वा प्राक्तनान् भक्तादिदोषानुद्धाट्य ग्लानायादत्वा स्वत एव
लौल्याद्भुक्त्वा ततस्तस्य साधोर्निवेदयति, यथा शूलं वैयावृत्त्यकालपर्याप्त्यादिकमन्तरायिकमभूदतोऽहं तद् ग्लानभक्तं गृहीत्वा नायात ॐ इत्यादि मातृस्थानं संस्पृशेत् ।
____एतद्दर्शयति-इत्येतानि -पूर्वोक्तान्यायतनानि- कर्मोपादानस्थानानि उपातिक्रम्य- सम्यक् परिहृत्य मातृस्थानपरिहारेण ग्लानाय वा दद्याद्दातृसाधुसमीपं वाऽऽहरेत् ।। ६१ ।।
।। ७७ ॥
१ कालापर्या बृ । २ मातृसंस्थानं - बृ।