SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ॥२/२/१/१॥ S (३) अहावरा तच्चा पडिमा-अचित्तं खलु उवसज्जेज्जा, अवलंबेज्जा, णो काएण विप्परिकम्मादि, णो सवियारं ठाणं ॥ श्रीआचाराङ्ग ठाइस्सामि त्ति तच्चा पडिमा। प्रदीपिका ॥ (४) अहावरा चउत्था पडिमा-अचित्तं खलु उवसज्जेज्जा, णो अवलंबेज्जा, णो काएण विप्परिकम्मादि, णो सवियारंभ ठाणं ठाइस्सामि, वोसट्टकाए वोसट्ठकेस-मंसु-लोभ-णहे संणिसुद्धं वा ठाणं ठाइस्सामि त्ति चउत्था पडिमा। इच्चेसिं चउण्हं पडिमाणं जाव पग्गहियतरायं विहरेज्जा, णेव किंचि वि वदेज्जा। एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा जाव जएज्जासि त्ति बेमि ।। (सू.१६३) । ॥'ठाण'सत्तिकयं समत्तं ॥ ___ स पूर्वोक्तो भिक्षुर्यदा स्थानमभिकाङ्क्षत स्थातुं तदा सोऽनुप्रविशेद्ग्रामादिकम्, अनुप्रविश्य च स्थानमूर्ध्वस्थानाद्यर्थमन्वेषयेत्, 0 तच्च साण्डं यावत्सन्तानकमप्रासुकं लाभे सति न प्रतिगृह्णीयात्, इत्येवमन्यान्यपि सूत्राणि शय्यावद् द्रष्टव्यानि यावदुदकप्रसूतानि कन्दादीनि 28 यदि भवेयुस्तत्तथाभूतं स्थानं न प्रतिगृह्णीयात् । 18 साम्प्रतं प्रतिमोद्देशेनाह-'इच्चेताईति इत्येतानि-पूर्वोक्तानि वक्ष्यमाणानि वा आयतनानि-कर्मोपादानानि उपातिक्रम्य-अतिलघ्याथ 38 [ भिक्षुः स्थानं स्थातुमिच्छेत् चतसृभिः प्रतिमाभिः-अभिग्रहविशेषैः करणभूतैः, तांश्च यथाक्रममाह ॥१९७॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy