SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २/२/१/१॥ ॥ सप्तसप्तिकाख्या द्वितीया चूला॥ ।। श्रीआचाराङ्ग ॥ अट्ठमं अज्झयणं 'ठाण' सत्तिक्कयं ॥ प्रदीपिका ॥ बीआए चूलाए पढमं अज्झयणं प्रथमचूलायां वसत्यवग्रहः प्रतिपादितः, तत्र च कीदृशे स्थाने कायोत्सर्गस्वाध्यायोच्चारप्रश्रवणादि विधेयमेतत्प्रतिपादनाय द्वितीया : 20 चूडा, तस्यां च सप्तककान्युद्देशकरहितानि सप्ताध्ययनानि भवन्ति, तत्रापि पूर्वं स्थानाख्यं प्रथममध्ययनं, तस्य चेदमादिसूत्रम् - से भिक्खू वा २ अभिकंखेति णं ठाइत्तए । से अणुपविसेज्जा गामं वा नगरं वा जाव संणिवेसं वा । से अणुपविसित्ता 8 गामं वा जाव संणिवेसं वा से ज्जं पुण ठाणं जाणेज्जा सअंडं जाव मक्कडासंताणयं, तं तहप्पगारं ठाणं अफासुर्य अणेसणिज्जं लाभे संते णो पडिगाहेज्जा । एवं सेज्जागमेण नेयव्वं जाव उदयपसूयाई ति। इच्चेताई आयतणाई उवातिकम्म अह भिक्खू इच्छेज्जा चउहिं पडिमाहिं ठाणं ठाइत्तए। (१) तत्थिमा पढमा पडिमा-अचित्तं खलु उवसज्जेज्जा, अवलंबेज्जा काएण विपरिकम्मादि, सवियारं ठाणं ठाइस्सामि । पढमा पडिमा। (२) अहावरा दोच्चा पडिमा-अचित्तं खलु उवसज्जेज्जा, अवलंबेज्जा, कारण विप्परिकम्मादि, णो सवियारं ठाणं ठाइस्सामि त्ति दोच्चा पडिमा। ॥ १९६॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy