SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ 8 १०७) ॥ श्रीआचाराङ्ग __स भिक्षुराचार्योपाध्यायादिभिः स्वीकृतां भूमिं मुक्त्वाऽन्यां स्वसंस्तारणाय प्रत्युपेक्षेत, शेषं सुगम, नवरमादेशः- प्राघूर्णकः, अन्तेन 46 ॥२/१/२/३ ।। प्रदीपिका ॥ 18वेत्यादिपदेषु तृतीया सप्तम्यर्थे ॥ १०७॥ इदानीं शयनविधिमाह (२) से भिक्खू वा २ बहुफासुयं सेज्जासंथारगं संथरित्ता अभिकंखेज्जा बहुफासुए सेज्जासंथारए द्रुहित्तए । से भिक्खू १० 48 वा २ बहुफासुए सेज्जासंथारए दुहेमाणे पुव्वामेव ससीसोवरियं कायं पाए य पमज्जिय २ ततो संजयामेव बहुफासुए 88 सेज्जासंथारए दुहेज्जा, द्रुहित्ता ततो संजयामेव बहुफासुए सेज्जासंथारए सएज्जा॥ (सू. १०८) स्पष्टम् ॥ १०८॥ इदानीं सुप्तविधिमाह (३) से भिक्खू वा २ बहुफासुए सेज्जसंथारए सयमाणे णो अण्णमण्णस्स हत्थेण हत्थं पादेण पादं काएण कायं 4) आसाएज्जा । से अणासायए अणासायमाणे ततो संजयामेव बहुफासुए सेज्जासंथारए सएज्जा। ॥ ११६॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy