________________
8 १०७) ॥ श्रीआचाराङ्ग
__स भिक्षुराचार्योपाध्यायादिभिः स्वीकृतां भूमिं मुक्त्वाऽन्यां स्वसंस्तारणाय प्रत्युपेक्षेत, शेषं सुगम, नवरमादेशः- प्राघूर्णकः, अन्तेन 46 ॥२/१/२/३ ।। प्रदीपिका ॥ 18वेत्यादिपदेषु तृतीया सप्तम्यर्थे ॥ १०७॥
इदानीं शयनविधिमाह
(२) से भिक्खू वा २ बहुफासुयं सेज्जासंथारगं संथरित्ता अभिकंखेज्जा बहुफासुए सेज्जासंथारए द्रुहित्तए । से भिक्खू १० 48 वा २ बहुफासुए सेज्जासंथारए दुहेमाणे पुव्वामेव ससीसोवरियं कायं पाए य पमज्जिय २ ततो संजयामेव बहुफासुए 88 सेज्जासंथारए दुहेज्जा, द्रुहित्ता ततो संजयामेव बहुफासुए सेज्जासंथारए सएज्जा॥ (सू. १०८)
स्पष्टम् ॥ १०८॥ इदानीं सुप्तविधिमाह
(३) से भिक्खू वा २ बहुफासुए सेज्जसंथारए सयमाणे णो अण्णमण्णस्स हत्थेण हत्थं पादेण पादं काएण कायं 4) आसाएज्जा । से अणासायए अणासायमाणे ततो संजयामेव बहुफासुए सेज्जासंथारए सएज्जा।
॥ ११६॥