________________
॥२/१/२/३॥
सुगमम् । इयमत्र भावना - स्वपद्भिर्हस्तमात्रव्यवहितसंस्तारकैः स्वप्तव्यम् ।। ।। श्रीआचाराङ्ग अथ सुप्तस्य निःश्वसितविधिमाहप्रदीपिका ॥
8 ___ से भिक्खू वा उससमाणे वा णीससमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उड्डोए वा वातणिसग्गे वा करेमाणे पुव्वामेव आसयं वा पोसयं वा पाणिणा परिपिहेत्ता ततो संजयामेव ऊससेज वा जाव वायणिसग्गं वा करेज्जा॥
सुगम, नवरं 'आसयं' आस्यं, 'पोसयं' अधिष्ठानम् ।। १०९ ।। साम्प्रतं सामान्येन शय्यामङ्गीकृत्याह
से भिक्खू वा २ समा वेगदा सेज्जा भवेज्जा, विसमा वेगया सेज्जा भवेज्जा, पवाता वेगया सेज्जा भवेज्जा, णिवाता 4. वेगया सेज्जा भवेज्जा, ससरक्खा वेगया सेज्जा भवेज्जा, अप्पसरक्खा वेगया सेज्जा भवेज्जा, सदंस-मसगा वेगदा सेज्जा 1.5
भवेज्जा, अप्पदंस-मसगा वेगदा सेज्जा भवेज्जा, सपरिसाडा वेगदा सेजा भवेज्जा, अपरिसाडा वेगदा सेज्जा भवेज्जा, 48 हसउवसग्गा वेगदा सेज्जा भवेज्जा, णिरुवसग्गा वेगदा सेज्जा भवेज्जा, तहप्पगाराहिं सेज्जाहिं संविज्जमाणाहिं पग्गहिततरागं विहारं विहरेज्जा । णो किंचि वि गिलाएज्जा।
एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्वद्वेहिं सहिते सदा जतेज्जासि त्ति बेमि ॥ (सू. ११०)
।। ११७॥