SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 0000000 स भिक्षुर्भिक्षार्थं प्रवेष्टुकामो यानि पुनरेवम्भूतानि कुलानि जानीयात्तेषु प्रविशेत्, तद्यथा-उग्रा - आरक्षिकाः, भोगा-राज्ञः पूज्यस्थानीयाः, ॥ श्रीआचाराङ्ग म राजन्याः सखिस्थानीयाः, क्षत्रिया-राष्ट्रकूटादयः, इक्ष्वाकव:- ऋषभस्वामिवंशजाः, हरिवंश्या:-हरिवंशजाः, 'एसिय'त्ति गोष्ठाः, वैश्याप्रदीपिका ॥ वणिजः, गण्डको-नापित्तः यो हि ग्रामे उद्घोषयति, कोट्टागा:- कोष्ठतक्षका वर्धकिनः, बोक्कसालिया:- तन्तुवायाः, अन्यतरेषु वा 4. तथाप्रकारेष्वजुगुप्सितेषु, अगर्येषु कुलेषु, तत्र जुगुप्सितानि-चर्मकारकुलादीनि, गाणि-दास्यादिकुलानि विपर्ययभूतेषु कुलेषु ) 18 लभ्यमानमाहारादिकं प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति ॥ ११ ॥ से भिक्खू वा २ जाव अणुपविढे समाणे से ज्जं पुण जाणेज्जा असणं वा ४ समवाएसु वा पिंडणियरेसु वा इंदमहेसु वा खंदमहेसु वा रुद्दमहेसु वा मुगुंदमहेसु वा भूतमहेसु वा जक्खमहेसु वा नागमहेसु वा थूभमहेसु वा चेतियमहेसु वा रुक्खमहेसु वा गिरिमहेसु वा दरिमहेसु वा अगडमहेसु वा तलागमहेसु वा दहमहेसु वा णदिमहेसु वा सरमहेसु वा सागरमहेसु वाम आगरमहेसु वा अण्णतरेसु वा तहप्पगारेसु विरूवरूवेसु महामहेसु वट्टमाणेसु बहवे समण-माहण-अतिहि-किवण-वणीमए 88 एगातो उक्खातो परिएसिज्जमाणे दोहिं जाव संणिहिसंणिचयातो वा परिएसिज्जमाणे दोहिं जाव संणिहिसंणिचयातो वा १० र परिएसिज्जमाणे पेहाए तहप्पगारं असणं वा ४ अपुरिसंतरगयं जाव णो पडिगाहेज्जा। । अह पुण एवं जाणेज्जा-दिण्णं जं तेसिं दायव्वं, अह तत्थ भुंजमाणे पेहाए गाहावतिभारियं वा गाहावतिभगिणिं वा गाहावतिपुत्तं वा गाहावतिधूयं वा सुण्डं वा धाति वा दासं वा दासिं वा कम्मकरं वा कम्मकरिं वा से पुव्वामेव आलोएज्जा ॥१५॥ १ काष्ठ हे. । बृ.।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy