SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ॥२/१/१/२॥ अह पुण एवं जाणेज्जा पुरिसंतरकडं जाव आसेवितं फासुयं पडिगाहेज्जा ।। (सू.१०) ॥ श्रीआचाराङ्ग स भावभिक्षुर्यत्पुनरशनादिकमाहारमेवम्भूतं जानीयात्, तद्यथा-अष्टम्यां पौषधः-उपवासादिकोऽष्टमीपौषधः स विद्यते येषां? प्रदीपिका॥ तु तेऽष्टमीपौषधिका - उत्सवाः, अर्धमासिकादयश्च, ऋतुसन्धिः-ऋतोः पर्यवसानम् ऋतुपरिवर्तः-ऋत्वन्तरम्, इत्यादिषु प्रकरणेषु बहून् र श्रमणब्राह्मणातिथिकृपणवणीमगानेकस्मात् पिठरकाद् गृहीत्वा कूरादिकं परिएसिज्जमाणे'त्ति तदीयमानाहारेण भोज्यमानान् प्रेक्ष्य-द्रष्टवा, एवं द्विकादिकादपि पिठरकाद् गृहीत्वा, पिठरक एव संकुटमुखः कुम्भी, 'कलोवातितो'त्ति पच्छी पिटकं वा तस्माद्वैकस्मात्, सन्निधिःगोरसादेः संनिचयस्तस्मात्, एवम्भूतं पिण्डं दीयमानं द्रष्ट्वा अपुरुषान्तरकृतादि विशेषणमप्रासुकमनेषणीयमिति मन्यमानो लाभे सति न प्रतिगृह्णीयात् । अथ पुनः स भिक्षुः पुरुषान्तरकृतादिविशेषणविशिष्टं जानीयात्ततो गृहणीयात् ।। १० ।। र साम्प्रतं येषु कुलेषु भिक्षार्थं प्रवेष्टव्यं तान्यधिकृत्याह - से भिक्खू वा २ जाव समाणे से ज्जाइं पुण कुलाइं जाणेज्जा, तंजहा-उग्गकुलाणि वा भोगकुलाणि वा राइण्णकुलाणि वा खत्तियकुलाणि वा इक्खागकुलाणि वा हरिवंसकुलाणि वा एसियकुलाणि वा वेसियकुलाणि वा गंडगकुलाणि वा कोट्टागकुलाणि वा गामरक्खकुलाणि वा बोक्कसालियकुलाणि वा अण्णतरेसु वा तहप्पगारेसु कुलेसु अदुगुंछिएसु अगरहितेसु 43 असणं वा ४ फासुयं जाव पडिगाहेज्जा ॥ (सू.११) १ सङ्कटमुख:-पा. २ स्मात्, 'तओ एवं विहं जावंतियं पिंडं समणादीणं परिएसिजमाणं पेहाए'त्ति, एवंभूतम्-पा. । बृ. मध्येऽयंपाठः कोष्ठके मुद्रितः। ॥१४॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy