SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 6॥२/१/१/२॥ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ से भिक्खू वा २ परं अद्धजोयणमेराए संखडिं संखडियाए णो अभिसंधारेज्जा गमणाए। से भिक्खू वा २ पाईणं संखडिं णच्चा पडीणं गच्छे अणाढायमाणे, पडीणं संखडिं णच्चा पाईणं गच्छे अणाढायमाणे, दाहियं संखडिं णच्चा उदीणं गच्छे अणाढायमाणे, उदीणं संखडिं णच्चा दाहिणं गच्छे अणाढायमाणे । जत्थेव सा संखडी सिया, तं जहा-गामंसि वा णगरंसि वा खेडंसि वा कब्बडंसि वा मडंबंसि वा पट्टणंसि वा दोणमुहंसि वा आगरंसि वा आसमंसि वा संणिवेसंसि वा जाव रायहाणिंसि वा संखडिं संखडिपडियाए णो अभिसंधारेज्जा गमणाए । केवली बूयाआयाणमेतं । संखडिं संखडिपडियाए अभिसंधारेमाणे आहाकम्मियं वा मीसज्जायं वा कीयगडं वा पामिच्चं वा अच्छेज्जं वा । अणिसटुं वा अभिहडं वा आहटु दिज्जमाणं भुंजेज्जा॥ है स भिक्षुः परं-प्रकर्षणार्धयोजनमात्रे क्षेत्रे सङ्खण्ड्यन्ते-विराध्यन्ते प्राणिनो यत्र सा सङ्खडिस्तां प्रतिज्ञया नाभिसन्धारयेत् गमनं, न तत्र गच्छेत्। यदि पुनर्ग्रामेषु पूर्वप्रवृत्तं गमनं तत्र च सङ्खडिं परिज्ञाय यद्विधेयं तदाह - स भिक्षुर्यदि प्राचीनां - पूर्वस्यां दिशि सङ्खडिं जानीयात्ततः प्रतीचीनम् - अपरदिग्भागं गच्छेत्, अथ प्रतीचीनां जानीयात्ततः प्राचीनं गच्छेत्, कथं गच्छेत् ? अनाद्रियमाणः - सङ्खडिमनादरयन्, यत्रैवासौ सङ्खडिः स्यात्तत्र न गन्तव्यम्, क्व चासौ स्यादिति दर्शयति, तद्यथा-ग्रामे वा, नगरे वा, खेटादयः- प्राक्व्याख्याताः तत्र तेषु स्थानेषु सङ्खडिं ज्ञात्वा सङ्खडिप्रतिज्ञया न गमनम् अभिसन्धारयेत् - न पर्यालोचयेत् किमिति ? यतः केवली ब्रूयात् आदानमेतत् ॥ १७॥ १त्तमागच्छतः-बृ.।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy