________________
॥२/१/१/२।
18-कर्मोपादानमेतत्, ‘संखडिं संखडिपडियाए' त्ति या या सङ्खडिस्तां तामभिसन्धारयतः-तत्प्रतिज्ञया गच्छतः साधोरवश्यमेतेषां 18 ।। श्रीआचाराग
ममध्येऽन्यतमो दोषः स्यात्, तद्यथा-आधाकर्म वा औद्देशिकं वा मिश्रजातं वा क्रितकृतं वा उद्यतकं वा आच्छेद्यं वा अनिसृष्टं (वा) प्रदीपिका ॥
अभ्याहृतं [वा] इत्येतेषां दोषाणामन्यतमदोषदुष्टं भुञ्जीत, स हि प्रकरणकत्रैवं पर्यालोचयेत् - यथाऽयं यतिमत्प्रकरणमुद्दिश्येहायातः, तदस्य मया येन केनचित्प्रकारेण देयमित्यभिन्धायाधाकर्मादि विदध्यात्।
किञ्च-सङ्खडिनिमित्तं गच्छतः साधूनुद्दिश्य गृहस्थ एवम्भूता वसतीः कुर्यादित्याह__अस्संजते भिक्खुपडियाए खुड्डियदुवारियाओ महल्लियाओ कुज्जा, महल्लियदुवारियाओ खुड्डियाओ कुज्जा, समाओ 18 सेज्जाओ विसमाओ कुज्जा, विसमाओ सेज्जाओ समाओ कुज्जा, पवाताओ सेज्जाओ णिवायाओ कुज्जा, णिवायाओ Rसेज्जाओ पवाताओ कुज्जा, अंतो बाहिं वा कुज्जा उवस्सयस्स हरियाणि छिंदिय २ दालिय २ संथारगं संथारेज्जा, एस खलु भगवया मीसज्जाए अक्खाए।
तम्हा से संजते णियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं संखडिपरियाए णो अभिसंधारेज्जा गमणाए। एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्वटेहिं समिते सहिते सदा जएत्ति बेमि ॥ (सू.१३)
॥ श्रीपिण्डेषणाध्ययनस्य द्वितीयोद्देशकः समाप्तः ।।
॥१८॥
१त्तमागच्छतः -बृ.।