SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ॥२/१/१/३ ।। ॥ श्रीआचाराङ्ग प्रदीपिका ॥ असंयतः- गृहस्थः, स च श्रावकः प्रकृतिभद्रको वा स्यात्, तत्रासौ साधुप्रतिज्ञया क्षुद्रद्वारा:- सङ्कटद्वाराः वसत्यस्ता महाद्वाराः कुर्यात्, महाद्वाराः कार्यापेक्षया सङ्कटद्वाराः कुर्यात्, तथा समाः शय्या-वसतयो विषमाः सागारिकापातभयात् साधुसमाधानार्थं व्यत्ययं वा कुर्यात्, तथा प्रवाताः शय्याः शीतभयान्निवाताः कुर्यात्, ग्रीष्मकालापेक्षया वा व्यत्ययं विदध्यात्, तथोपाश्रयस्यान्तः- मध्ये बहिर्वा हरितानि छित्त्वा छित्त्वा विदार्य विदार्य उपाश्रयं संस्कुर्यात्, संस्तारकं वा संस्तारयेत्, गृहस्थश्चानेनाभिप्रायेण संस्कुर्याद् - यथैष साधुः १० शय्यायाः संस्कारे विधातव्ये निर्ग्रन्थो - अकिञ्चन इत्यतः सद्गृहस्थः कारणे संयतो वा स्वयमेव संस्कारयेत् । 'तम्हा से संजते'त्ति तस्मात् तथाप्रकाराम् - अनेकदोषदुष्टां सङ्खडिं विज्ञाय, तत्र जातनामकरणविवाहादिका-पुरःसडिः , मृतकसङ्खडि:- पश्चात्सङ्खडिः, तां सर्वां सङ्खडिं सङ्खडिप्रतिज्ञया नोऽभिसन्धारयेत् - न पर्यालोचयेद्गमनक्रियाम् । एवं तस्य भिक्षोः सामग्र्यम्- सम्पूर्णता भिक्षुभावस्य यत्सर्वथा सङ्खडिवर्जनमिति ।। १३ ।। ॥श्रीपिण्डैषणाध्ययनस्य द्वितीयोद्देशकप्रदीपिका समाप्ता ।। ( ॥श्रीपिण्डैषणाध्ययने तृतीयोद्देशकः॥ ) उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके दोषसम्भवात् सङ्खडिगमनं निषिद्धं, प्रकारान्तरेण तद्गतानेव दोषानाह से एगतिओ अण्णतरं संखडिं आसित्ता पिबित्ता छड्डेज्ज वा, वमेज्ज वा, भुत्ते वा से णो सम्मं परिणमेज्जा, अण्णतरे वा ॥१९॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy