________________
। ॥२/१/१/३॥
।। श्रीआचाराङ्ग प्रदीपिका ॥
48 से दुक्खे रोगातंके समुप्पज्जेज्जा।
केवली बूया आयाणमेतं ॥ (सू.१४)
इह खलु भिक्खू गाहावतीहिं वा गाहावतीणीहिं वा परिवायएहिं वा परिवाइयाहिं वा एज्झं सद्धिं सोंडं पाउं भो वतिमिस्सं हुरत्था वा उवस्सयं पडिलेहमाणे णो लभेज्जा तमेव उवस्सयं सम्मिस्सीभावमावज्जेज्जा, अण्णमणे वा से भत्ते । विप्परियासियभूते इत्थिविग्गहे वा किलीबे वा, तं भिक्खू उवसंकमित्तु बूया- आउसंतो समणा ! अहे आरामंसि वा अहे उवस्सयंसि वा रातो वा वियाले वा गामधम्मनियंतियं कट रहस्सियं मेहुणधम्मपवियारणाए आउटामो । तं चेगइओ सातिज्जेज्जा। __अकरणिज्जं चेतं संखाए एते आयाणा संति संचिज्जमाणा पच्चवाया भवंति । तम्हा से संजए णियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं संखडिपडियाए णो अभिसंधारेज्जा गमणाए । (सू.१५) 2 स भिक्षुरेकदा-कदाचिदेकतरो वाऽन्यतरां काञ्चित्पुरःसङ्खडिं पश्चात्सङ्खडिं वा 'सलडि'मिति सङ्खडिभक्तं वा आस्वाद्य
भुक्त्वा पीत्वा शिखरिणीदुग्धादि, तच्चातिलोलुपतया रसगृद्ध्याऽऽहारितं सत् 'छड्डेज्ज वा' छर्दि विदध्यात्, कदाचिच्चापरिणतं - सविशूचिकां कुर्यात्, अन्यतरो वा रोग:- कुष्ठादिकः, आतङ्कः- आशुजीवितापहारी शूलादिकः समुत्पद्येत।
केवली-सर्वज्ञो ब्रूयात्-यथैतत् सङ्खडिभक्तम् आदानं - कर्मोपादानं वर्त्तते ।