SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ र यथैतदादानं भवति तथा दर्शयति - ‘इह खलु'त्ति इह- सङ्खडिस्थाने स भिक्षुः गृहपतिभिस्तद्भार्याभिर्वा परिव्राजकैः परिव्राजिकाभिर्वा PR ॥ श्रीआचाराङ्ग 88 सार्धमेकध्यम् - एकवाक्यतया सम्प्रधार्य, भोः इत्यामन्त्रणे एतानामत्र्य चैतदर्शयति-सङ्खडिगतस्य लोलुपतया सर्वं सम्भाव्यत म॥२/१/१/३ ॥ प्रदीपिका ॥ अतस्तैर्व्यतिमिश्रं 'सोंड'मिति सीधुमन्यद्वा पीत्वा ततः 'हुरत्था वा' बहिर्वा निर्गत्योपाश्रयं याचेत, यदा च प्रत्युपेक्षमाणो विवक्षितमुपाश्रयं न लभेत तदा तमेवाश्रयं यत्रासौ सङ्खडिस्तत्र वाऽन्यत्र गृहस्थपरिव्राजिकादिभिर्मिश्रीभावमापद्येत, तत्र चाऽन्यमना मत्तः स भिक्षुरात्मानं न स्मरेत्, अस्मरणाच्चैवं चिन्तयेद् - यथाऽहं गृहस्थ एव, यदिवा - ‘इत्थिविग्गहे'त्ति स्त्रीविग्रहे - स्त्रीशरीरे विपर्यासीभूतः- अध्युपपन्नः क्लीबे वा - नपुंसके वा, सा च स्त्री नपुंसको वा, तं भिक्षुम् उपसङ्क्रम्य-आसन्नीभूय ब्रूयात्, [तद्] यथा आरामे वोपाश्रये वा, रात्रौ वा विकाले वा, तं भिक्षु ग्रामधर्मे:- विषयोपभोगगतैर्व्यापारैर्नियन्त्रितं कृत्वा, मम त्वया विप्रियं न विधेयं, प्रत्यहमनुसर्पणीयेति, एवमादिभिर्नियम्य ग्रामासन्ने वा कुत्रचिद्रहसि मैथुनम् - अब्रह्म तस्य धर्माः - तद्गता व्यापारास्तेषां पवियारणा' आसेवना तया 'आउट्टामो' प्रवद्महे, साधुमुद्दिश्य रहसि मैथुनप्रार्थनां काचित्कुर्यात्, तां चैकः कश्चिदेकाकी वा 'सातिज्जेज्ज'त्ति अभ्युपगच्छेत् । 'अकरणिज्जति अकरणीयमेतदेवं सङ्ख्याय ज्ञात्वा सङ्खडिगमनं न कुर्याद्, यस्मादेतान्यायतनानि सन्ति-भवन्ति सञ्चीयमानानिर प्रतिक्षणमुपचीयमानानि कर्मोपादानकारणानि भवेयुः, यत एवमादिकाः प्रत्यपाया भवन्ति तस्मादसौ संयतस्तथाप्रकारां सङ्खडिं पुरःसङ्खडिं 8 पश्चात्सङ्खडिं वा ज्ञात्वा सङ्खडिप्रतिज्ञया नाभिसन्धारयेद् - न पर्यालोचयेद्गमनाय ।। १५ ॥ से भिक्खू वा २ अण्णतरं संखडिं सोच्चा णिसम्म संपहावति उस्सुयभूतेणं अप्पाणेणं, धुवा संखडी । णो संचाएति P तत्थ इतराइतरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडरातं पडिगाहेत्ता आहारं आहारेत्तए । माइट्ठाणं संफासे । णो एवं 4 ॥२१॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy