SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ॥२/१/१/१॥ || श्रीआचाराङ्ग सकृद्- एकवारं 'भज्जियं' ति आमर्दितं किञ्चिदग्निना किञ्चिदपरशस्त्रेण- प्रासुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् । ___ एतद्विपरीतं ग्राह्यमित्याह - ‘से भिक्खुत्ति व्याख्या पूर्ववत्, नवरं यदसकृद्- अनेकशोऽग्न्यादिना पक्वमामर्दितं दुष्पक्वादिदोषरहितं 88 प्रासुकं मन्यमानो लाभे सति गृह्णीयात् ।। ३ ।। साम्प्रतं गृहपतिकुलप्रवेशविधिमाह-' से भिक्खू वा २ गाहावतिकुलं जाव पविसित्तुकामे णो अण्णउत्थिएण वा गारत्थिएण वा परिहारिओ अपरिहारिएण सद्धिं गाहावतिकुलं पिंडवायपडियाए पविसेज्ज वा णिक्खमेज्ज वा। से भिक्खू वा २ बहिया वियारभूमिं वा विहारभूमि वा णिक्खममाणे वा पविसमाणे वा णो अण्णउत्थिएण वा गारथिएण वा परिहारिओ अपरिहारिएण सद्धिं बहिया वियारभूमिं वा विहारभूमिं वा णिक्खमेज्ज वा पविसेज्ज वा। से भिक्खू वा २ गामाणुगामं दूइज्जमाणे णो अण्णउत्थिएण वा जाव गामाणुगामं दूइज्जेज्जा ॥ (सू.४) स भिक्षुर्गृहपतिकुलं प्रवेष्टुकाम एभिर्वक्ष्यमाणैः सार्धं न प्रविशेत्, प्राक्प्रविष्टो वा न निष्क्रामेत्', यैः सह न प्रवेष्टव्यं तान् स्वनामग्राहमाह -- तत्रान्यतीर्थिकाः- सरजस्कादयः, गृहस्थाः- पिण्डोपजीविनो धिग्जातिप्रभृतयः- तैः सह प्रविशताममी दोषाः- तद्यथा ते पृष्ठतो वा 88 गच्छेयुरग्रतो वा, तत्राग्रतो गच्छन्तो यदि साध्वनुवृत्त्या गच्छेयुस्ततस्तत्कृत ईर्याप्रत्ययः कर्मबन्धः प्रवचनलाधवं च, तेषां वा 838 १४१ प्रवेशे वि- हे. । मु. । २ वा नातिक्रा-पा.। ॥ ७॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy