SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ॥२/१/१/१॥ 88 द्रष्ट्वा तदेवम्भूतमाहारजातमप्रासुकमनेषणीयं वा मन्यमानो लाभे सति न प्रतिगृह्णीयात् । ॥ श्रीआचाराङ्ग 88 साम्प्रतमेतदेव सूत्रं विपर्ययेणाह- स भावभिक्षुर्गृहपतिकुलं प्रविष्टः सन्नौषधीरेवं जानीयात्, तद्यथा-अकृत्स्ना असम्पूर्णाः, अस्वाश्रयाः- ४४ प्रदीपिका ॥ विनष्टयोनयः, द्विदलकृताः- ऊर्ध्वपाटिताः तिरश्चीनच्छिन्नाः -कन्दलीकृताः, तरुणिकां वा फलिकां जीवितादपक्रान्तां भग्नां चेति, तदेवम्भूतमाहारजातं प्रासुकमेषणीयं च मन्यमानो लाभे सति कारणे गृह्णीयात् ।। २ ।। ग्राह्याग्राह्याधिकार एवाहारविशेषमधिकृत्याह - से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा पिहुयं वा बहुरजं वा भुज्जियं वा मंथु वा चाउलं वा चाउलपलंब वा सई भज्जियं अफासुयं जाव णो पडिगाहेज्जा। -2 से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा पिहुयं वा जाव चाउलपलंबं वा असई भज्जियं दुक्खुत्तो वा 4.भज्जियं तिक्खुत्तो वा भज्जियं फासुयं एसणिज्जं जाव लाभे संते जाव पडिगाहेज्जा ॥ (सू.३) 4. स भावभिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनर्जानीयात् 'पिहुयं वत्ति पृथुकमिति जातावेकवचनं नवस्य शालिव्रीह्यादेरग्निना ये 88लाजाः क्रियन्ते त इति, बहु रजः-तुषादिकं यस्मिंस्तद्बहुरजः 'भुज्जिय'ति अग्न्यर्धपक्वं गोधूमादेः शीर्षकमन्यद्वा तिलगोधूमादि, मन्y गोधूमादेश्चूर्णं, 'चाउलं' त्ति चाउला:-तण्डुलाः शालिव्रीह्यादेः त एव चूर्णीकृतास्तत्कणिका वा 'चाउलपलंब' ति, तदेवम्भूतं पृथुकाद्याहारजातं ॥ ६ ॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy