SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ॥ २/१/१/१॥ ।। श्रीआचाराङ्ग प्रदीपिका ॥ परिष्ठापयेत् ॥१॥ साम्प्रतमौषधिविषयं विधिमाह से भिक्खू वा भिक्खूणी वा गाहावति जाव पविढे समाणे से ज्जाओ पुण ओसहीओ जाणेज्जा कसिणाओ सासियाओ अविदलकडाओ अतिरिच्छच्छिण्णाओ अव्वुच्छिण्णाओ तरुणियं वा छिवाडिं अणभिक्कंताभज्जितं पेहाए अफासुर्य १ अणेसणिज्जंति मण्णमाणे लाभे संते णो पडिगाहेज्जा। से भिक्खू वा २ जाव पविढे समाणे से ज्जाओ पुण ओसहीओ जाणेज्जा अकसिणाओ असासियाओ विदलकडाओ तिरिच्छच्छिण्णाओ वुच्छिण्णाओ तरुणियं वा छिवाडिं अभिक्कंतभज्जियं पेहाए फासुयं एसणिज्जं ति मण्णमाणे लाभे संते पडिगाहेज्जा ॥ (सू.२) स भावभिक्षुर्गृहपतिकुलं प्रविष्टः सन् याः पुनःऔषधीः -शालिबीजादिका एवम्भूता जानीयात्, तद्यथा- ‘कसिणाओ'त्ति कृत्स्नाःसम्पूर्णा अनुपहताः, जीवस्य स्वाम् - आत्मीयामुत्पत्तिं प्रत्याश्रयो यासु ताः स्वाश्रयाः- अविनष्टयोनयः, 'अविदलकडाओ'त्ति न द्विदलकृताः- अद्विदलकृताः अनूर्ध्वपाटिताः, तिरश्चीनं छिन्नाः-कन्दलीकृतास्तत्प्रतिषेधादतिरश्चीनछिन्नाः, व्यवच्छिन्नाः- जीवरहिता न व्यवच्छिन्ना अव्यवच्छिन्नाः, भावतः कृत्स्नाः, 'तरुणियं वा छिवाडिं' तरुणीम् - अपरिपक्वां 'छिवाडिं'त्ति मुद्रादेः फलिका, किम्भूतां ? 'अणभिक्कंताभज्जिंत' नाभिक्रान्ता जीवितादनभिक्रान्तां सचेतनामित्यर्थः 'अभज्जितं' ति अभग्नां- अमर्दितामविराधितां, प्रेक्ष्य१ क्रान्ता सचेतनेत्य -बृ.।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy