________________
से भिक्खू वा २ से जं पुण वत्थं जाणेजा सअंडं जाव ससंताणयं तहप्पगारं वत्थं अफासुयं जाव णो पडिगाहेजा। ॥ श्रीआचाराङ्ग 98 से भिक्खू वा २ से जं पुण वत्थं जाणेजा अप्पंडं जाव संताणगं अणलं अथिरं अधुर्व अधारणिजं रोइजंतं ण रुच्वति, 88 ॥२/१/५/१ ॥ प्रदीपिका ॥ म्ह तहप्पगारं वत्थे अफासुयं जाव णो पडिगाहेजा।
से भिक्खू वा २ से जं पुण वत्थं जाणेजा अप्पंडं जाव संताणयं अलं थिरं धुवं धारणिजं रोइजंतं रुञ्चति, तहप्पगारं वत्थं फासुयं जाव पडिगाहेजा।
से भिक्खू वा २ णो णवए मे वत्थे' त्ति कटु णो बहुदेसिएण सिणाणेण वा जाव पघंसेज वा।
से भिक्खू वा २ ‘णो णवए मे वत्थे'त्ति कटु णो बहुदेसिएण सीओदगवियडेण वा उसिणोदगवियडेण वा जाव पधोएज वा। क से भिक्खू वा २'दुन्भिगंधे मे वत्थे'त्ति कटु णो बहुदेसिएण सिणाणेण वा तहेव सीतोदगवियडेण वा उसिणोदगवियडेण 40 वा आलावओ॥ (सू.१४७)
स भिक्षुर्यत्पुनः साण्डादिकं वस्त्रं जानीयात् तन्न प्रतिगृह्णीयात् । स भिक्षुर्यत्पुनरेवंभूतं वस्त्रं जानीयात्, तद्यथा-अल्पाण्डं यावदल्पसन्तानकं किन्तु अनलम् अभीष्टकार्यासमर्थं हीनत्वात्, तथा 1 ॥१७० ॥