SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् - ॥ श्रीआचाराङ्ग 98 अब्भुवगते खलु वासावासे अभिपवुट्टे, बहवे पाणा अभिसंभूया, बहवे बीया अहुणुभिण्णा, अंतरा से मग्गा बहुपाणा ४४॥२/१/३/१॥ प्रदीपिका ॥ बहुबीया जाव संताणगा, अणण्णोकंता पंथा, णो विण्णाया मग्गा, सेवं णच्चा णो गामाणुगामं दूइज्जेज्जा, ततो संजयामेव । वासावासं उवल्लिएज्जा ॥ (सू.१११) आभिमुख्येनोपगतासु वर्षास्वभिप्रवृष्टे च पयोमुचि, अत्र वर्षाकालवृष्टिभ्यां चत्वारो भङ्गाः, तत्र साधूनां सामाचार्यैवेषा, यदुतनिर्व्याघातेनाप्राप्त एवाषाढचतुर्मासके तृणफलकडगलकभस्ममात्रकादिपरिग्रहः, किमिति ? यतो जातायां वृष्टौ बहवः प्राणिन इन्द्रगोपकगर्दभकादयोऽभिसंभूताः, तथा बहूनि बीजानि- अभिनवाङ्कुरितानि, अन्तराले च मार्गास्तस्य साधोर्गच्छतो बहुप्राणिनो बहुबीजा पूल यावत्संतानका अनभिक्रान्ताश्च पन्थानः, अत एव तृणाकुलत्वान्न विज्ञाताः मार्गाः, स-साधुरेवं ज्ञात्वा नो ग्रामाद्यामान्तरं यायात्, ततः 8 संयत एव वर्षासु यथाऽवसरप्राप्तायां वसतावुपलीयेत-वर्षाकालं कुर्यात् ।। १११॥ म एतदपवादार्थमाह से भिक्खू वा २ से ज्जं पुण जाणेज्जा गाम वा जाव रायहाणिं वा, इमंसि खलु गामंसि वा जाव रायहाणिंसि वा णो 9 महती विहारभूमी, णो महती वियारभूमी, णो सुलभे पीढ-फलग-सेज्जा-संथारए, णो सुलभे फासुए उंछे अहेसणिजे, बहवे जत्थ समण-माहण-अतिहि-किवण-वणीमगा उवागता उवागमिस्संति च, अच्चाइण्णा वित्ती, णो पण्णस्स णिक्खमण ॥११९॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy