________________
॥ २/१/१/८॥
श्रीमान प्रदीपिका ॥
18
8
स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनर्जानीयात् पिप्पली वा पिप्पलीचूर्णं वा मरिचं वा मरिचचूर्णं वा श्रृङ्गबेरं वा श्रृङ्गबेरचूर्णं : वाऽन्यद्वा तथाप्रकारमामलगादि आमम् - अपक्वं आ वा, अशस्त्रोपहतं अप्रासुकं च न प्रतिगृह्णीयात् ।
सुगम, नवरं 'पलंब'त्ति फलसामान्यं, झिज्झिरी-वल्लीपलाशः, सुरभिः- शतारिति । गतार्थं, नवरम् ‘आसोत्थ'त्ति अश्वत्थः- न्यग्रोधो वटः, 'पिलंखु'त्ति पिप्परी, 'णिपुर'त्ति- नन्दीवृक्षः । पुनरपि फलविशेषमधिकृत्याह- ‘से भिक्खु'त्ति 'सरडुयं' अबध्धास्थिफलम् । 'दुरुक्कं' ईषत्पिष्टं, 'साणुबीयं' अविध्वस्तयोनीबीजम् ॥४५।।
से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा आमडागं वा पूतिपिण्णागं वा मधुं वा मजं वा सप्पिं वा खोलं वा पूर पुराणगं, इत्थ पाणा अणुप्पसूता, एत्थ पाणा जाता, एत्थ पाणा संवुड्ढा, एत्थ पाणा अवुक्कंता, एत्थ पाणा अपरिणता, इत्थ पाणा अविद्धत्था, णो पडिगाहेज्जा ।। (सू.४६)
स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा- 'आमडागं वे ति आमपत्रम् - अरणिकतन्दुलीयकादि तच्चार्धपक्कमपक्वं वा, पूतिपिण्णागं' ४. कुथितखलं, मधुमद्ये प्रतीते, सर्पिः-घृतं, खोलं-मद्याधःकर्दमः, एतानि पुराणानि न ग्राह्याणि, यत एतेषु प्राणिनोऽनुप्रसूता, जाताः, 8.3 18 संवृध्धा, अव्युत्क्रान्ता, अपरिणताः-अविध्वस्ताः, एकार्थिकानि चैतानि किञ्चिद्भेदाद्वा भेदः ।। ४६ ॥
॥६०॥