SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ॥२/१/१/८॥ वा सिंगबेरचुण्णं वा, अण्णतरं वा तहप्पगारं आमगं असत्थपरिणयं अफासुयं जाव नो पडिगाहेज्जा। 6 । श्रीआचाराङ्ग से भिक्खू वा २ जाव समाणे से ज्जं पुण पलंबजातं जाणेज्जा, तं जहा-अंबपलंबं वा अंबाडगपलंबं वा तालपलंबं वा88 प्रदीपिका ॥ झिज्झिरिपलंबं वा सुरभिपलंबं ७ वा सल्लइपलंबं वा, अण्णतरं वा तहप्पगारं पलंबजातं आमगं असत्थपरिणतं अफासुयं 0 अणेसणिज्जं जाव लाभे संते णो पडिगाहेज्जा। # से भिक्खू वा २ जाव समाणे से ज्जं पुण पवालजातं जाणेज्जा, तं जहा - आसोत्थपवालं वा णग्गोहपवालं वा पिलंखुपवालं वा णिपूरपवालं वा सल्लइपवालं वा, अण्णतरं वा तहप्पगारं पवालजातं आमगं असत्थपरिणतं अफासुयं - ४४ अणेसणिज्जं जाव णो पडिगाहेज्जा। से भिक्खू वा २ जाव समाणे से ज्जं पुण सरडु जायं जाणे ज्जा, तं जहा-सरडुयं वा सरडुयं वा कविट्ठसरडुयं 4.3 वा दालिमसरडुयं वा बिल्लसरडुयं वा, अण्णतरं वा तहप्पगारं सरडुयजातं आमं असत्थपरिणतं अफासुयं जाव 28 णो पडिगाहेज्जा। ___से भिक्खू वा २ जाव समाणे से ज्जं पुण असोढमंथं जातं जाणेज्जा, तं जहा-उंबरमंथु वा णग्गोहमंथु वा पिलक्खुमंथु ह वा आसोट्ठमंथु वा, अण्णतरं वा तहप्पगारं मथुजातं आमयं दुरुक्कं साणुबीयं अफासुयं जाव णो पडिगाहेज्जा ।। (सू.४५)॥ सुगम, सालुकमिति जलजः कन्दः, 'विरालियं वा' स्थलजः कन्दः, 'सासवणालियं वा' सर्षपकन्दल्यः । ॥ ५९॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy