SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ PA १४ वेत्यादिनोपकरणजातेनास्थ्याद्यपनयनार्थं सकृदापीड्य पुनः पुनः परिपीड्य, तथा परिश्राव्य निर्गाल्याहृत्य च साधुसमीपं दद्यादिति, श्रीआचाराङ्ग एवंप्रकारं पानकजातमुद्गमदोषदुष्टं सत्यपि लाभे न प्रतिगृह्णीयात् ।। ४३ ॥ । ॥ २/१/१/८॥ प्रदीपिका ॥ फूल पुनरपि भक्तपानकविशेषमधिकृत्याह 2 से भिक्खू वा २ जाव पविढे समाणे से आगंतारेसु वा आरामागारेसु वा गाहावतिकुलेसु वा परियावसहेसु वा 8 मअण्णगंधाणि वा पाणगंधाणि वा सुरभिगंधाणि वा अग्घाय अग्घाय से तत्थ आसायपडियाए मुच्छिए गिध्धे गढिए अज्झोववण्णेम 'अहो गंधो, अहो गंधो'णो गंधमाघाएजा ॥ (सू.४४)॥ 2 स भिक्षुः ‘आगंतारेसु वत्ति पत्तनाद्बहिर्गृहेषु तेष्वागत्यागत्य पथिकादयस्तिष्ठन्ति, आरामगृहेषु, गृहपतिगृहेषु वा, पर्यावसथेष्विति 4. भिक्षुकादिमठेषु वा, इत्येवमादिष्वन्नपानगन्धान सुरभीनाघ्रायाघ्राय स भिक्षुस्तेष्वास्वादप्रतिज्ञया मूर्च्छितो गृध्धो ग्रथितोऽध्युपपन्नः सन्नहो! 8गन्धः अहो ! गन्ध इत्येवमाद्यादरवान् न गन्धं जिघृक्षेत् ।। ४४ ।। 88 पुनरप्याहारमधिकृत्याह __ से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा सालुयं वा विरालियं वा सासवणालियं वा, अण्णतरं वा तहप्पगारं आमगं असत्थपरिणतं अफासुयं जाव नो पडिगाहेज्जा। से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा पिप्पलिं वा पिप्पलिचुण्णं वा मिरियं वा मिरियचुण्णं वा सिगंबेरं ॥५८।।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy