SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ exe अह पुणेवं जाणेज्जा- पुरिसंतरगडे जाव आसेविए पडिलेहित्ता पमज्जित्ता तओ ठाणं वा ३ चेएज्जा । सेभिक्खू वा २ से ज्जं पुण उवस्सयं जाणेज्जा अस्संजते भिक्खुपडियाए पीढं वा फलगं वा णिस्सेणिं वा उदूखलं वा ठाणातो ठाणं साहरति बहिया वा णिण्णक्खु । तहप्पगारे उवस्सए अपुरिसंतरकडे जाव णो ठाणं वा ३ चेतेज्जा । अह पुणेवं जाणेज्जा - पुरिसंतरकडे जाव चेतेज्जा ।। (सू. ६५ ) भिक्षु पुनरेवम्भूतं प्रतिश्रयं जानीयात्, तद्यथा असंयतः - गृहस्थः साधुप्रतिज्ञया लघुद्वारं प्रतिश्रयं महाद्वारं विदध्यात्, तत्रैवम्भूते पुरुषान्तरास्वीकृतादौ न विदध्यात्, पुरुषान्तरस्वीकृतादौ विदध्यादिति, अत्र सूत्रत्रयेऽप्युत्तरगुणा अभिहिताः, एतदोषदुष्टप पुरुषान्तरस्वीकृतादिका कल्पते, मूलगुणदुष्टा तु पुरुषान्तरस्वीकृताऽपि न कल्पते, ते चामी मूलगुणदोषाः “पट्टी वंसो दो धारणाउ चत्तारि मूलवेलीओ”” [ पञ्चवस्तुक - ७०७, प्रव. सारो. ८७१, यतिदिनचर्या १९१] एतैः पृष्ठवंशादिभिः साधुप्रतिज्ञया या वसतिः क्रियते सा मूलगुणदृष्टा । स भिक्षुर्यं पुनरेवम्भूतं प्रतिश्रयं जानीयात्, तद्यथा-गृहस्थः साधुप्रतिज्ञया उदकप्रसूतानि कन्दादीनि स्थानात् स्थानान्तरं सङ्क्रामयति, बहिर्वा 'णिण्णक्खु' त्ति निस्सारयति तथाभूते प्रतिश्रये पुरुषान्तरास्वीकृते स्थानादि न कुर्यात्, पुरुषान्तरस्वीकृते कुर्यात् । १ पृष्ठिवंशो द्वे धारणे चतम्रो मूलवेल्यः । ॥२/१/२/१ ॥ 112011
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy