SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ २/१/२/१॥ स-भिक्षुर्यदि पुनरेवम्भूतं प्रतिश्रयं जानीयात्, तद्यथा- भिक्षुप्रतिज्ञया असंयतः- गृहस्थः प्रतिश्रयं कुर्यात्, स चैवम्भूतः स्यात्, ॥ श्रीआचाराङ्ग ४४ तद्यथा-कटकितः काष्ठादिभिः कुड्यादौ संस्कृतः, 'उक्कंबिए'त्ति वंशादिकम्ब [दि] भिरवबध्धः, 'छन्ने' दर्भादिभिश्छादितः, लिप्तः । प्रदीपिका ॥ गोमयादिना, घृष्टः-सुधादिखरपिण्डेन, मृष्टः स एव लेपनिकादिना समीकृतः, संमृष्टः- भूमिकर्मादिना संस्कृतः, संप्रधूपितः- दुर्गन्धापनयनाथ धूपादिना धूपितः, तदेवम्भूते प्रतिश्रयेऽपुरुषान्तरस्वीकृते यावदनासेविते स्थानादि न कुर्यात् । पुरुषान्तरकृताऽऽसेवितादौ तु प्रत्युपेक्ष्य स्थानादि कुर्यात्, तदेवाह-'अह पुण'त्ति सुगमम् ॥ ६४ ॥ से भिक्खू वा २ से ज्जं पुण उवस्सयं जाणेज्जा - अस्संजते भिक्खुपडियाए खुड्डियाओ दुवारियाओ महल्लियाओ कुज्जा जहा पिंडेसणाए जाव संथारगं संथारेज्जा बहिया वा णिण्णक्खु । तहप्पगारे उवस्सए अपुरिसंतरगडे जाव अणासेविए णो ठाणं वा ३ चेतेज्जा। अह पुणेवं जाणेज्जा-पुरिसंतरकडे जाव आसेविते, पडिले हित्ता पमज्जित्ता ततो संजयामेव ठाणं वा ३ चेतेज्जा।। से भिक्खू वा २ से ज्जं पुण उवस्सयं जाणेज्जा-अस्संजए भिक्खुपडियाए उदकपसूयाणि वा कंदाणि वा मूलाणि वा पत्ताणि वा पुष्पाणि वा फलाणि वा बीयाणि वा हरियाणि वा ठाणाओ ठाणं साहरति बहिया वा णिण्णक्खु । तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणाओ ठाणं वा ३ चेतेज्जा। ॥८६॥ १कण्टकित:-पा।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy