________________
से भिक्खू वा २ अभिकंखेजा वत्थं एसित्तए । से जं पुण वत्थं जाणेजा, तंजहा-जंगियं वा भंगियं वा साणयं वा ॥ श्रीआचाराङ्ग184 पोत्तगं वा खोमियं वा तूलकडं वा, तहप्पगारं वत्थं जे णिग्गंथे तरुणे जुगवं बलवं अप्पायंके थिरसंघयणें से एगं वत्थं वह
४४॥२/१/५/१ प्रदीपिका ॥
धारेजा, णो बितियं।
जाणिग्गंथी सा चत्तारि संघाडीओ धारेजा-एगं दोहत्थवित्थारं, दो तिहत्थवित्थाराओ, एगं चउहत्थवित्थारं । तहप्पगारेहिं १ 40 वत्थेहिं असंविजमाणेहिं अह पच्छा एगमेगं संसीवेजा॥ (सू.१४१)
स भिक्षुरभिकाङ्केद्वस्त्रमन्वेष्टुं तत्र यत्पुनरेवंभूतं वस्त्रं जानीयात्, तद्यथा-'जंगिय'ति जङ्गमोष्ट्राचूर्णानिष्पन्नं, 'भंगिय'ति 40 88 नानाभङ्गिकविकलेन्द्रियलालानिष्पत्रं, 'साणयंति सणवल्कलनिष्पन्नं, 'पोत्तगं' ताडयादिपत्रसङ्घातनिष्पन्नं, ‘खोमियं' कार्पाशिकं, 88
'तूलकडं' अर्कादितूलनिष्पन्नम्, एवं तथाप्रकारमन्यदपि वस्त्रं धारयेत् । येन साधुना यावन्ति धारणीयानि तदर्शयति-तत्र यस्तरुणो 0 निर्ग्रन्थः- साधुर्योवने वर्त्तते बलवान् - समर्थः, अल्पातङ्कः- अरोगी, स्थिरसंहननः-दृढकायो दृढधृतिश्च, स एवंभूतः साधुरेकं वस्त्रंप्रावरणं त्वक्त्राणार्थं धारयेत् नो द्वितीयं, यदपरमाचार्यादिकृते बिभर्ति तस्य स्वयं परिभोगं न कुरुते, यः पुनर्बालो दुर्बलो वृद्धोऽल्पसंहननः
स यथासमाधि व्यादिकमपि धारयेत्, जिनकल्पिकस्तु यथाप्रतिज्ञमेव धारयेन्न तत्राऽपवादोऽस्ति। ४.3 या पुनर्निर्ग्रन्थी सा चतस्रः संघाटिका धारयेत्, तद्यथा- एकां द्विहस्तपरिमाणां यां प्रतिश्रये तिष्ठन्ती प्रावृणोति, अपरां 8. 28 बहिर्भूमिगमनावसरे, अपरां चतुर्हस्तविस्तरां समवसरणादौ सर्वशरीरप्रच्छादिकां प्रावृणोति, तस्या यथाकृताया अलाभे अथ पश्चादेकमेकेन
।। १६१॥ म सार्धं सीव्येत् ॥ १४१॥