________________
।। श्रीआचाराङ्ग प्रदीपिका॥
से भिक्खू वा २ परं अद्धजोयणमेराए वत्थपडियाए नो अभिसंधारेजा गमणाए। (सू.१४२) स भिक्षुर्वस्त्रार्थमर्धयोजनात्परतो गमनाय मनो न विदध्यात् ।। १४२ ।।
से भिक्खू वा २ से जं पुण वत्थं जाणेजा अस्सिंपडियाए एगं साहम्मियं समुद्दिस्स पाणाई जहा पिंडेसणाए भाणियव्वं, 0 एवं बहवे साहम्मिया, एगं साहम्मिणी, बहवे साहम्मिणीओ, बहवे समण-माहण तहेव पुरिसंतरकडं जधा पिंडेसणाए ।
।। २/१/५/१॥
म
(सू.१४३)
सूत्रद्वयमाधाकर्मिकोद्देशेनन पिण्डैषणावन्नेयम् ।। १४३ ।। साम्प्रतमुत्तरगुणानधिकृत्याह
से भिक्खू वा २ से जं पुण वत्थं जाणेज्जा अस्संजते भिक्खुपडियाए कीतं वा धोयं वा रत्तं वा घटुं वा मटुं वा संमढे वा संपधूमियं वा, तहप्पगारं वत्थं अपुरिसंतरकडं जाव णो पडिगाहेजा । अह पुणेवं जाणेजा पुरिसंतरकडं जाव पडिगाहेजा। ३.६ (सू.१४४)
साधुप्रतिज्ञया-साधुमुद्दिश्य गृहस्थेन क्रीतधौतादिकं वस्त्रमपुरुषान्तरकृतं न प्रतिगृह्णीयात्, पुरुषान्तरस्वीकृतं तु गृह्णीयादिति पिण्डार्थः । ४॥१४४ ॥
।। १६२॥