SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ।। श्रीआचाराङ्ग प्रदीपिका॥ से भिक्खू वा २ परं अद्धजोयणमेराए वत्थपडियाए नो अभिसंधारेजा गमणाए। (सू.१४२) स भिक्षुर्वस्त्रार्थमर्धयोजनात्परतो गमनाय मनो न विदध्यात् ।। १४२ ।। से भिक्खू वा २ से जं पुण वत्थं जाणेजा अस्सिंपडियाए एगं साहम्मियं समुद्दिस्स पाणाई जहा पिंडेसणाए भाणियव्वं, 0 एवं बहवे साहम्मिया, एगं साहम्मिणी, बहवे साहम्मिणीओ, बहवे समण-माहण तहेव पुरिसंतरकडं जधा पिंडेसणाए । ।। २/१/५/१॥ म (सू.१४३) सूत्रद्वयमाधाकर्मिकोद्देशेनन पिण्डैषणावन्नेयम् ।। १४३ ।। साम्प्रतमुत्तरगुणानधिकृत्याह से भिक्खू वा २ से जं पुण वत्थं जाणेज्जा अस्संजते भिक्खुपडियाए कीतं वा धोयं वा रत्तं वा घटुं वा मटुं वा संमढे वा संपधूमियं वा, तहप्पगारं वत्थं अपुरिसंतरकडं जाव णो पडिगाहेजा । अह पुणेवं जाणेजा पुरिसंतरकडं जाव पडिगाहेजा। ३.६ (सू.१४४) साधुप्रतिज्ञया-साधुमुद्दिश्य गृहस्थेन क्रीतधौतादिकं वस्त्रमपुरुषान्तरकृतं न प्रतिगृह्णीयात्, पुरुषान्तरस्वीकृतं तु गृह्णीयादिति पिण्डार्थः । ४॥१४४ ॥ ।। १६२॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy