________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
अथ तत्सूत्रमाह-' से भिक्खू'त्ति वीणादीनां भेदस्तन्त्रीसङ्ख्यातोऽवसेयः ।
घनशब्दमाह - 'से भिक्खु' त्ति तालकंसतालादि प्रतीतमेव, नवरं लत्तिका - कंशिका, गोहिका भाण्डानां [ कक्षा ] हस्तगतातोद्यविशेषः, 'किरिकिरि' तेषामेव वंशादिकम्बिकातोद्यविशेषः ।
शुषिरशब्दमाह - 'से भिक्खु 'ति शङ्खवेण्वादीनि प्रतितानि, नवरं खरमुही तोडहिका काहलीत्यर्थः, 'पिरिपिरिय' - ति कोलियकपुटावनद्धा नलिका ।। १६८ ।।
से भिक्खू वा २ अहावेगड्याई सद्दाई सुणेति, तंजहा- वप्पाणि वा फलिहाणि वा, जाव सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा अण्णतराई वा तहप्पगाराई विरूवरूवाई सद्दाई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए ।
से भिक्खू वा २ अहावेगतियाई सद्दाई सुणेइ, तंजहा - कच्छाणि वा णूमाणि वा गहणाणि वा वणाणि वा वणदुग्गाणि वा पव्वयाणि वा पव्वयदुग्गाणि वा अण्णतराई वा तहप्पगाराई विरूवरूवाई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए ।
भिक्खू वा २ अहावेगतियाइं सद्दाई सुणेति, तंजहा आरामाणि वा उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा समाणि वा पवाणि वा अण्णतराई वा तहप्पगाराई सद्दाई णो अभिसंधारेज्जा गमणाए ।
सेभिक्खू वा २ अहावेगतियाई सद्दाई सेणेति, तंजहा अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि
॥ २/२/४/ ॥
॥ २११ ॥