________________
॥२/२/४/॥
8 वितताई सद्दाई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए। ॥ श्रीआचाराङ्ग से भिक्खू वा २ अहावेगतियाई सद्दाई सुणेति, तंजहा-वीणासदाणि वा विवंचिसद्दाणि वा बब्बीसगसद्दाणि वा प्रदीपिका ॥ तुणयसद्दाणि वा पणवसद्दाणि वा तुंबवीणियसद्दाणि वा ढकुणसद्दाणि वा अण्णतराई वा तहप्पगाराई विरूवरूवाणि सद्दाणि
तताई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए।
से भिक्खू वा २ अहावेगतियाई सद्दाई सुणेति, तंजहा-तालसद्दाणि वा कंसतालसद्दाणि वा लत्तियसद्दाणि वा 40 गोहियसद्दाणि वा किरिकिरिसद्दाणि वा अण्णतराणि वा तहप्पगाराई विरूवरूवाई तालसद्दाई कण्णसोयपडियाए णो 88 अभिसंधारेज्जा गमणाए।
से भिक्खू वा २ अहावेगतियाई सद्दाई सुणेति, तंजहा-संखसद्दाणि णा वेणुसद्दाणि वा वंससद्दाणि वा खरमुहिसद्दाणि वा पिरिपिरियसद्दाणि वा अण्णयराई वा तहप्पगाराई विरूवरूवाई सद्दाई झुसिराई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए॥ (सू.१६८)
स भिक्षुर्मृदङ्गादि(देः) वितता[ द्या ]तोद्यशब्दान् श्रृणुयात्, ततस्तच्छ्रवणप्रतिज्ञया नाभिसन्धारयेद्गमनाय-न तदाकर्णनाय गमनादि कुर्यात्, तत्र शब्दश्चतुर्विधः- विततततघनशुषिररूपः, तत्र विततं-मृदङ्गनन्दीझल्लर्यादि, ततं-वीणाविपञ्च्यादि, घनं-हस्ततालकंसालादि, 48 शुषिरं-वेणुशङ्खादि।
॥ २१०॥