SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ॥२/२/४/॥ 8 वितताई सद्दाई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए। ॥ श्रीआचाराङ्ग से भिक्खू वा २ अहावेगतियाई सद्दाई सुणेति, तंजहा-वीणासदाणि वा विवंचिसद्दाणि वा बब्बीसगसद्दाणि वा प्रदीपिका ॥ तुणयसद्दाणि वा पणवसद्दाणि वा तुंबवीणियसद्दाणि वा ढकुणसद्दाणि वा अण्णतराई वा तहप्पगाराई विरूवरूवाणि सद्दाणि तताई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए। से भिक्खू वा २ अहावेगतियाई सद्दाई सुणेति, तंजहा-तालसद्दाणि वा कंसतालसद्दाणि वा लत्तियसद्दाणि वा 40 गोहियसद्दाणि वा किरिकिरिसद्दाणि वा अण्णतराणि वा तहप्पगाराई विरूवरूवाई तालसद्दाई कण्णसोयपडियाए णो 88 अभिसंधारेज्जा गमणाए। से भिक्खू वा २ अहावेगतियाई सद्दाई सुणेति, तंजहा-संखसद्दाणि णा वेणुसद्दाणि वा वंससद्दाणि वा खरमुहिसद्दाणि वा पिरिपिरियसद्दाणि वा अण्णयराई वा तहप्पगाराई विरूवरूवाई सद्दाई झुसिराई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए॥ (सू.१६८) स भिक्षुर्मृदङ्गादि(देः) वितता[ द्या ]तोद्यशब्दान् श्रृणुयात्, ततस्तच्छ्रवणप्रतिज्ञया नाभिसन्धारयेद्गमनाय-न तदाकर्णनाय गमनादि कुर्यात्, तत्र शब्दश्चतुर्विधः- विततततघनशुषिररूपः, तत्र विततं-मृदङ्गनन्दीझल्लर्यादि, ततं-वीणाविपञ्च्यादि, घनं-हस्ततालकंसालादि, 48 शुषिरं-वेणुशङ्खादि। ॥ २१०॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy