SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ।। श्रीआचाराङ्ग प्रदीपिका ॥ ।। २/२/४॥ एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वढेहिं जाव जएज्जासि त्ति बेमि ॥ (सू.१६७) ॥'उच्चारपासवण' सत्तिक्कओ समत्तो॥ स भिक्षुः स्वकीयं परकीयं वा पात्रक-समाधिस्थानं गृहीत्वा स्थण्डिलमनापातमसंलोकं गत्वोच्चारं प्रस्रवणं वा कुर्यात् - प्रतिष्ठापयेत्। शेषमध्ययनसमाप्ति यावत् पूर्ववत् ।। १६७ ।। ॥ द्वितीयचूलिकायां तृतीयः सप्तककः समाप्तः॥ ॥ द्वितीयश्रुतस्कन्धे श्री उच्चारप्रस्रवणाध्ययनप्रदीपिका समाप्ता॥ ॥ एगारसमं अज्झयणं 'सह'सत्तिक्क ओ॥ (बीयाए चूलाए चउत्थमज्झयणं) तृतीयानन्तरं चतुर्थः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः-इहाद्ये स्थानं, द्वितीये स्वाध्यायभूमिस्तृतीये उच्चारादिविधिः प्रतिपादितः, तेषु च वर्तमानो यद्यनुकूलप्रतिकूलशब्दान् श्रृणुयात्, तेष्वरक्त द्विष्टे न भाव्यम्, इत्यनेन सम्बन्धेनायातस्य शब्दसप्तैककाध्ययनस्येदमादिसूत्रम् - से भिक्खू वा २ मुइंगसद्दाणि वा नंदीसहाणि वा झल्लरीसद्दाणि वा अण्णतराणि वा तहप्पगाराई विरूवरूवाई || २०९॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy