________________
।। श्रीआचाराङ्ग प्रदीपिका ॥
।। २/२/४॥
एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वढेहिं जाव जएज्जासि त्ति बेमि ॥ (सू.१६७)
॥'उच्चारपासवण' सत्तिक्कओ समत्तो॥ स भिक्षुः स्वकीयं परकीयं वा पात्रक-समाधिस्थानं गृहीत्वा स्थण्डिलमनापातमसंलोकं गत्वोच्चारं प्रस्रवणं वा कुर्यात् - प्रतिष्ठापयेत्। शेषमध्ययनसमाप्ति यावत् पूर्ववत् ।। १६७ ।।
॥ द्वितीयचूलिकायां तृतीयः सप्तककः समाप्तः॥ ॥ द्वितीयश्रुतस्कन्धे श्री उच्चारप्रस्रवणाध्ययनप्रदीपिका समाप्ता॥
॥ एगारसमं अज्झयणं 'सह'सत्तिक्क ओ॥
(बीयाए चूलाए चउत्थमज्झयणं) तृतीयानन्तरं चतुर्थः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः-इहाद्ये स्थानं, द्वितीये स्वाध्यायभूमिस्तृतीये उच्चारादिविधिः प्रतिपादितः, तेषु च वर्तमानो यद्यनुकूलप्रतिकूलशब्दान् श्रृणुयात्, तेष्वरक्त द्विष्टे न भाव्यम्, इत्यनेन सम्बन्धेनायातस्य शब्दसप्तैककाध्ययनस्येदमादिसूत्रम् -
से भिक्खू वा २ मुइंगसद्दाणि वा नंदीसहाणि वा झल्लरीसद्दाणि वा अण्णतराणि वा तहप्पगाराई विरूवरूवाई
|| २०९॥