SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ।। २/२/७॥ . ॥ द्वितीयचूलिकायां षष्ठः सप्तैककः समाप्तः॥ ।। श्रीआचाराङ्ग ॥ द्वितीयेश्रुतस्कन्धे श्रीपरक्रियाध्ययनप्रदीपिका समाप्ता॥ प्रदीपिका ।। ॥चउदसमं अज्झयणं 'अण्णमण्णकिरिया' सत्तिक्कओ॥ (बीयाए चूलाए सत्तमं अज्झयणं) षष्ठाध्ययने सामान्ये न परक्रि या निषिद्धा, सप्तमे तु गच्छ निर्गतो देशे नान्योन्यक्रि या निषिध्यते, इत्यने न सम्बन्धेनायातस्यान्योन्यक्रियानामस्याध्ययनस्यादिसूत्रम् - से भिक्खू वा २ अण्णमण्णकिरियं अज्झत्थियं संसेतियं णो तं सातिए णओ तं नियमे । से अण्णमण्णे पाए आमज्जेज्ज वा पमज्जेज्ज वा, णो तं सातिए णो तं नियमे, सेसं तं चेव । एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वढेहिं जाव जएज्जासि त्ति बेमि ।। (सू.१७४) ॥'अण्णमअण्णकिरिया' सत्तिक्कओ समत्तो॥ 88 अन्योन्यस्य-परस्परस्य क्रियां पादादिप्रमार्जनादिकां सर्वां पूर्वोक्तां क्रियाव्यतिहारविशेषितामाध्यात्मिकी सांश्लेषिकी नास्वादयेदित्यादि 48 P पूर्ववत् यावदध्ययनपरिसमाप्तिः ॥ १७४ ।। ॥ द्वितीयचूलिकायां सप्तमः सप्पैककः समाप्तः ।। ॥ २२४ ॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy