________________
।। २/२/७॥
. ॥ द्वितीयचूलिकायां षष्ठः सप्तैककः समाप्तः॥ ।। श्रीआचाराङ्ग
॥ द्वितीयेश्रुतस्कन्धे श्रीपरक्रियाध्ययनप्रदीपिका समाप्ता॥ प्रदीपिका ।।
॥चउदसमं अज्झयणं 'अण्णमण्णकिरिया' सत्तिक्कओ॥
(बीयाए चूलाए सत्तमं अज्झयणं) षष्ठाध्ययने सामान्ये न परक्रि या निषिद्धा, सप्तमे तु गच्छ निर्गतो देशे नान्योन्यक्रि या निषिध्यते, इत्यने न सम्बन्धेनायातस्यान्योन्यक्रियानामस्याध्ययनस्यादिसूत्रम् -
से भिक्खू वा २ अण्णमण्णकिरियं अज्झत्थियं संसेतियं णो तं सातिए णओ तं नियमे । से अण्णमण्णे पाए आमज्जेज्ज वा पमज्जेज्ज वा, णो तं सातिए णो तं नियमे, सेसं तं चेव । एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वढेहिं जाव जएज्जासि त्ति बेमि ।। (सू.१७४)
॥'अण्णमअण्णकिरिया' सत्तिक्कओ समत्तो॥ 88 अन्योन्यस्य-परस्परस्य क्रियां पादादिप्रमार्जनादिकां सर्वां पूर्वोक्तां क्रियाव्यतिहारविशेषितामाध्यात्मिकी सांश्लेषिकी नास्वादयेदित्यादि 48 P पूर्ववत् यावदध्ययनपरिसमाप्तिः ॥ १७४ ।।
॥ द्वितीयचूलिकायां सप्तमः सप्पैककः समाप्तः ।।
॥ २२४ ॥