SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ॥ २/२/६॥ से से परो सुद्धेणं वा वइबलेणं तेइच्छं आउद्दे, से से परो असुद्धणं वइबलेणं तेइच्छं आउद्दे, से से परो गिलाणस्स ॥ श्रीआचाराङ्ग सचित्ताई कंदाणि वा मूलाणि वा तयाणि वा हरियाणि वा खणित्तु वा कड्ढेत्तु वा कड्ढावेत्तु वा तेइच्छं आउटेज्जा, णो तं प्रदीपिका ॥ सातिए णो तं नियमे। ___ कडुवेयणा कटु वेयणा पाण-भूत-जीव-सत्ता वेदणं वेदेति। एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वढे [ हिं] सहिते समिते सदा जते, सेयमिणं मण्णेज्जासि त्ति बेमि ॥ (सू.१७३) ॥'परकिरिया' सत्तिक्कओ समत्तो॥ _ 'से'-तस्य साधोः स परः शुद्धनाशुद्धेन वा वाग्बलेन-मन्त्रादिसामर्थ्येन चिकित्सां-व्याध्युपशमम् ‘आउट्टे'-कर्तुमभिलषेत् । तथा 48 स परो ग्लानस्य साधोश्चिकित्सा सचित्तानि मूलकन्दादीनि खनित्वा-समाकृष्य स्वतोऽन्येन वा खानयित्वा चिकित्सां कर्तुमभिलषेत्88 तच्च नास्वादयेत् - नाभिलषेन्मनसा। , एतच्च भावयेत्-इह पूर्वकृतकर्मफलेश्वरा जीवाः कर्मविपाककृतकटुकवेदनाः कृत्वा परेषां शारीरमानसा वेदनाः स्वतः 0 प्राणिभूतजीवसत्वास्तत्कर्मविपाकजां वेदनामनुभवन्ति । शेषमध्ययनपरिसमाप्ति यावत् सुगमम् ।। १७३ ।। ॥ २२३ ॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy