________________
॥२/२/६॥
8 पर-आत्मनो व्यतिरिक्तोऽन्यस्तस्य क्रिया-चेष्टा कायव्यापाररूपा तां परक्रियाम् आध्यात्मिकीम्-आत्मनि क्रियमाणां, सांश्लेषिकी-28 ॥ श्रीआचाराङ्ग मह कर्मसंश्लेषजननीं नो-नैव आस्वादयेत्-अभिलषेत्, मनसा न तत्राभिलाषं कुर्यात्, तथा न तां पक्रियां नियमयेद् वाचा, नापि कायेन।
। प्रदीपिका ॥ ह
तां च परक्रियां विशेषतो दर्शयति-'से'-तस्य साधो:-निष्प्रतिकर्मशरीरस्य सः परः-अन्यो धर्मश्रद्धया पादौ रजोऽवगुण्ठितौ आमृज्यात् कर्पटादिना, तन्नास्वादयेन्नापि नियमयेत् ।
___ एवं साधुस्तं परं पादौ सम्बाधयन्तं, मर्दयन्तं, स्पर्शयन्तं, रञ्जयन्तं, तैलादिना म्रक्षयन्तम्, अभ्यञ्जयन्तं, लोध्रादिनोद्वर्तनादि कुर्वन्तं, शीतोदकादिनोच्छलनादि कुर्वाणं, रम्यतरेण सुगन्धिद्रव्येणालिम्पन्तं, विशिष्टधूपेन' धूपयन्तं, पादात्कण्टकादिकमुद्धरन्तं, शोणितादिकं निस्सारयन्तं नास्वादयेत्-मनसा नाभिलषेत्, नापि नियमयेत् - कारयेद्वाचा कायेन वा।
कायामर्जनादिसूत्राणि सुगमानि। कायव्रणगतानि सूत्राणि सुगमानि । ‘से से परोत्ति सुगमानि।
एवमुत्तरसप्तककेऽपि तुल्यत्वात् संक्षेपरुचिः सूत्रकारोऽतिदिशति - एवमिति याः पूर्वोक्ताः क्रिया रजःप्रमार्जनादिकास्ताः अन्योऽन्यंपरस्परतः साधुना कृतप्रतिक्रियया न विधेया इत्येवं नेतव्योऽन्योन्यक्रियासप्लैककः ।। १७२ ।। १ अन्यतरेण-बृ। २ धूपनेन-मु।
॥ २२२॥