SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ ॥ श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिहालङ्कार-श्रीजिनहंससूरिविरचितायां श्रीआचाराङ्गप्रदीपिकायां द्वितीये श्रुतस्कन्धे श्रीसप्तसप्तैककाध्ययनात्मिका) द्वितीया चूडा समाप्ता ॥ ॥ अथ भावनाख्या तृतीया चूलिका ॥ ॥ पण्णरसमं अज्झयणं 'भावणा' ॥ उक्ता द्वितीया चूडा, अथ तृतीया समारभ्यते, अस्याश्चायमभिसम्बन्धः - इहादितः प्रभृते येन श्रीवर्धमानस्वामिनेदमर्थतोऽभिहितं तस्योपकारित्वात्तद्वक्तव्यतां प्रतिपादयितुं तथा पञ्चमहाव्रतोपेतेन साधुना पिण्डशय्यादिकं ग्राह्यमतस्तेषां महाव्रतानां परिपालनार्थं भावनाः प्रतिपाद्या इत्यनेन सम्बन्धेनायातेयं चूडा, अस्याश्चडाया भावनेति नाम, ततो भावनाविशेषानाह - भावना द्विविधा द्रव्यतो भावतश्च, द्रव्यतस्तिलादिषु सुगन्धिपुष्पचम्पकादीनां भावना, भावतो भावना द्विधा प्रशस्ताप्रशस्तभेदात्, तत्राप्रशस्ताः- प्राणातिपातादिरूपाः क्रोधादिरूपाश्च प्रशस्ता दर्शनज्ञानचारित्रतपोवैराग्यादिकाः । तत्र दर्शनभावनामाह नियुक्तिकारः 'तित्थगराण भगवओ पवयणपावयणिअइसइड्ढिणं अभिगमणनमणदरिसणकित्तणसंपूअणाथुणणा' ।। १ ।। [ आ.नि. ३३०] तीर्थकृतां भगवतां, प्रवचनस्य द्वादशाङ्गस्य, प्रावचनिनाम् आचार्यादीनाम्, अतिशयिनामृद्धिमता १ अतिशायिनां पा । 10 ॥२/३/१ ॥ ।। २२५ ।।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy